श्री दसम् ग्रन्थः

पुटः - 1155


ਜੇ ਤਰੁਨੀ ਨ੍ਰਿਪ ਸੁਤ ਕੀ ਪ੍ਰਭਾ ਨਿਹਾਰਈ ॥
जे तरुनी न्रिप सुत की प्रभा निहारई ॥

राज्ञः पुत्रसौन्दर्यं या ददर्श सा ।

ਲੋਕ ਲਾਜ ਤਜਿ ਤਨ ਮਨ ਧਨ ਕਹ ਵਾਰਈ ॥
लोक लाज तजि तन मन धन कह वारई ॥

सा जननिवासं त्यक्त्वा, शरीरं, मनः, धनं च त्यजति स्म ।

ਬਿਰਹ ਬਾਨ ਤਨ ਬਿਧੀ ਮੁਗਧ ਹ੍ਵੈ ਝੂਲਹੀਂ ॥
बिरह बान तन बिधी मुगध ह्वै झूलहीं ॥

बिरहोन् बाणैः विद्धाः डुलन्ति स्म

ਹੋ ਮਾਤ ਪਿਤਾ ਪਤਿ ਸੁਤ ਕੀ ਸਭ ਸੁਧ ਭੂਲਹੀਂ ॥੨॥
हो मात पिता पति सुत की सभ सुध भूलहीं ॥२॥

मातुः पितुः पतिपुत्रस्य च सर्वाणि दृष्टिपातानि विस्मृतानि आसन्। २.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਛੇਮ ਕਰਨ ਇਕ ਸਾਹੁ ਕੀ ਸੁਤਾ ਰਹੈ ਸੁਕੁਮਾਰਿ ॥
छेम करन इक साहु की सुता रहै सुकुमारि ॥

छेमकरणनामकस्य शाहस्य कोमलपुत्री (तत्र) निवसति स्म।

ਉਰਝਿ ਰਹੀ ਮਨ ਮੈ ਘਨੀ ਨਿਰਖਤ ਰਾਜ ਦੁਲਾਰਿ ॥੩॥
उरझि रही मन मै घनी निरखत राज दुलारि ॥३॥

(तं) दृष्ट्वा राजकुमारः अतीव भ्रान्ता अभवत्। (अर्थः मुग्धः अभवत्) ३.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਸ੍ਵਰਨਿ ਮੰਜਰੀ ਅਟਕੀ ਕੁਅਰ ਨਿਹਾਰਿ ਕਰਿ ॥
स्वरनि मंजरी अटकी कुअर निहारि करि ॥

स्वरन मञ्जरी कुंवरं दृष्ट्वा मुग्धः अभवत्।

ਰੁਕਮ ਮੰਜਰੀ ਸਹਚਰਿ ਲਈ ਹਕਾਰਿ ਕਰਿ ॥
रुकम मंजरी सहचरि लई हकारि करि ॥

(सः) रुकुम् मञ्जरी नाम सखीम् आहूतवान्।

ਨਿਜੁ ਮਨ ਕੋ ਤਿਹ ਭੇਦ ਸਕਲ ਸਮਝਾਇ ਕੈ ॥
निजु मन को तिह भेद सकल समझाइ कै ॥

तस्मै तव मनसः रहस्यं कथयित्वा

ਹੋ ਚਿਤ੍ਰ ਬਰਨ ਨ੍ਰਿਪ ਸੁਤ ਪਹਿ ਦਈ ਪਠਾਇ ਕੈ ॥੪॥
हो चित्र बरन न्रिप सुत पहि दई पठाइ कै ॥४॥

तस्य प्रतिमा बरननामकस्य राज्ञः पुत्राय प्रेषिता। ४.

ਨਿਜ ਨਾਰੀ ਮੁਹਿ ਕਰਿਯੋ ਕੁਅਰ ਕਰੁ ਆਇ ਕਰਿ ॥
निज नारी मुहि करियो कुअर करु आइ करि ॥

(शाहस्य पुत्री कहि प्रेषितवती) हे कुंवर जी! आगच्छतु मां तव भार्यां कुरु

ਭਾਤਿ ਭਾਤਿ ਸੌ ਭਜੋ ਪਰਮ ਸੁਖ ਪਾਇ ਕਰਿ ॥
भाति भाति सौ भजो परम सुख पाइ करि ॥

परस्परं च संसर्गं कृत्वा महतीं सुखं प्राप्नुहि।

ਭੂਪ ਤਿਲਕ ਕੀ ਕਾਨਿ ਨ ਚਿਤ ਮਹਿ ਕੀਜਿਯੈ ॥
भूप तिलक की कानि न चित महि कीजियै ॥

राजा तिलकस्य मनः चिन्तां मा कुरुत

ਹੋ ਮਨਸਾ ਪੂਰਨ ਮੋਰਿ ਸਜਨ ਕਰਿ ਦੀਜਿਯੈ ॥੫॥
हो मनसा पूरन मोरि सजन करि दीजियै ॥५॥

अहो च मनुष्य! मम हृदयस्य इच्छां पूरयतु। ५.

ਕੁਅਰ ਬਾਚ ॥
कुअर बाच ॥

कुँवर उवाच - .

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਇਕ ਠਾ ਸੁਨੇ ਅਨੂਪਮ ਹਯ ਹੈ ॥
इक ठा सुने अनूपम हय है ॥

(मया) श्रुतम् यत् एकस्मिन् स्थाने (द्वौ) अनुपम् अश्वाः सन्ति।

ਸੇਰ ਸਾਹਿ ਲੀਨੇ ਦ੍ਵੈ ਹੈ ਹੈ ॥
सेर साहि लीने द्वै है है ॥

(तत्) उभौ अश्वौ शेरशाहेन गृहीतौ।

ਰਾਹੁ ਸੁਰਾਹੁ ਨਾਮ ਹੈ ਤਿਨ ਕੇ ॥
राहु सुराहु नाम है तिन के ॥

तेषां नाम राहुः सुरहुः

ਅੰਗ ਸੁਰੰਗ ਬਨੇ ਹੈ ਜਿਨ ਕੇ ॥੬॥
अंग सुरंग बने है जिन के ॥६॥

तेषां च अङ्गानि अतीव सुन्दराणि सन्ति। ६.

ਜੌ ਤਾ ਤੇ ਦ੍ਵੈ ਹੈ ਹਰਿ ਲ੍ਯਾਵੈ ॥
जौ ता ते द्वै है हरि ल्यावै ॥

(त्वम्) यदि ततः अश्वद्वयम् आनयसि

ਬਹੁਰਿ ਆਹਿ ਮੁਰਿ ਨਾਰਿ ਕਹਾਵੈ ॥
बहुरि आहि मुरि नारि कहावै ॥

(तथा) तर्हि आगत्य मम भार्यां आहूय।

ਤਬ ਹਮ ਸੰਕ ਤ੍ਯਾਗ ਤੁਹਿ ਬਰਹੀ ॥
तब हम संक त्याग तुहि बरही ॥

तदा अहं त्वया सह विवाहः भविष्यामि

ਭੂਪ ਤਿਲਕ ਕੀ ਕਾਨਿ ਨ ਕਰਹੀ ॥੭॥
भूप तिलक की कानि न करही ॥७॥

न च राजा तिलकस्य चिन्ता करिष्यामि।7.

ਸਾਹੁ ਸੁਤਾ ਜਬ ਯੌ ਸੁਨਿ ਪਾਵਾ ॥
साहु सुता जब यौ सुनि पावा ॥

शाहस्य कन्यायाः एतत् श्रुतम्

ਚੰਡਾਰਿਨਿ ਕੋ ਭੇਸ ਬਨਾਵਾ ॥
चंडारिनि को भेस बनावा ॥

अतः सः चूरी ('चन्दरीनी') इति वेषं कृतवान् ।

ਕਰ ਮੋ ਧਰਤ ਬੁਹਾਰੀ ਭਈ ॥
कर मो धरत बुहारी भई ॥

बुहारीं हस्ते धारयितुं

ਸੇਰ ਸਾਹਿ ਕੇ ਮਹਲਨ ਗਈ ॥੮॥
सेर साहि के महलन गई ॥८॥

सा च शेरशाहस्य प्रासादं गता। ८.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਹਜਰਤਿ ਕੇ ਘਰ ਮੋ ਧਸੀ ਐਸੋ ਭੇਸ ਬਨਾਇ ॥
हजरति के घर मो धसी ऐसो भेस बनाइ ॥

वेषं कृत्वा राज्ञः गृहं प्रविशत् ।

ਰਾਹੁ ਸੁਰਾਹੁ ਜਹਾ ਹੁਤੇ ਤਹੀ ਪਹੂਚੀ ਜਾਇ ॥੯॥
राहु सुराहु जहा हुते तही पहूची जाइ ॥९॥

यत्र राहुः सुरहुः (नामश्वाः) तत्र प्राप्ता । ९.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਬੰਧੇ ਹੁਤੇ ਜਹ ਦ੍ਵੈ ਹੈ ਝਰੋਖਾ ਕੇ ਤਰੈ ॥
बंधे हुते जह द्वै है झरोखा के तरै ॥

यत्र उभौ अश्वौ खिडक्याः अधः बद्धौ आस्ताम्

ਜਹਾ ਨ ਚੀਟੀ ਪਹੁਚੈ ਪਵਨ ਨ ਸੰਚਰੈ ॥
जहा न चीटी पहुचै पवन न संचरै ॥

यत्र च पिपीलिका न प्राप्नुयात् न च वायुः प्रवहति स्म,

ਤਹੀ ਤਰੁਨਿ ਇਹ ਭੇਸ ਪਹੂਚੀ ਜਾਇ ਕਰਿ ॥
तही तरुनि इह भेस पहूची जाइ करि ॥

अनेन वेषेण सा तत्र प्राप्ता ।

ਹੋ ਅਰਧ ਰਾਤ੍ਰਿ ਭੇ ਛੋਰਾ ਬਾਜ ਬਨਾਇ ਕਰਿ ॥੧੦॥
हो अरध रात्रि भे छोरा बाज बनाइ करि ॥१०॥

अर्धरात्रे अश्वं विमोचितवान्। १०.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਛੋਰਿ ਅਗਾਰਿ ਪਛਾਰਿ ਉਤਾਰੀ ॥
छोरि अगारि पछारि उतारी ॥

तस्य अग्रपृष्ठं च उद्घाट्य उद्धृतम्

ਆਨਨ ਬਿਖੈ ਲਗਾਮੀ ਡਾਰੀ ॥
आनन बिखै लगामी डारी ॥

लङ्घां च मुखे स्थापयतु।

ਹ੍ਵੈ ਅਸਵਾਰ ਚਾਬੁਕਿਕ ਮਾਰਿਸਿ ॥
ह्वै असवार चाबुकिक मारिसि ॥

आरुह्य (तस्य उपरि) चाबुकं मारितवान्

ਸਾਹੁ ਝਰੋਖਾ ਭਏ ਨਿਕਾਰਿਸਿ ॥੧੧॥
साहु झरोखा भए निकारिसि ॥११॥

शाहस्य खिडक्याः बहिः च नीतवान्। ११.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸਾਹ ਝੋਰੋਖਾ ਕੇ ਭਏ ਪਰੀ ਤੁਰੰਗ ਕੁਦਾਇ ॥
साह झोरोखा के भए परी तुरंग कुदाइ ॥

अश्वः राज्ञः खिडकीतः उत्प्लुत्य

ਸੰਕਾ ਕਰੀ ਨ ਜਾਨ ਕੀ ਪਰੀ ਨਦੀ ਮੋ ਜਾਇ ॥੧੨॥
संका करी न जान की परी नदी मो जाइ ॥१२॥

प्राणानां च परिचर्या विना सा नदीं प्रविशति स्म। १२.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਝਰਨਾ ਮਹਿ ਤੇ ਬਾਜਿ ਨਿਕਾਰਿਸਿ ॥
झरना महि ते बाजि निकारिसि ॥

अश्वं खिडक्याः बहिः नीतवान्