श्री दसम् ग्रन्थः

पुटः - 912


ਜੋ ਚਾਹਹੁ ਸੋ ਕੀਜਿਯੈ ਦੀਨੀ ਦੇਗ ਦਿਖਾਇ ॥੨੫॥
जो चाहहु सो कीजियै दीनी देग दिखाइ ॥२५॥

पाकपात्रं च प्रदर्श्य यत्किमपि रोचमानं कार्यं कर्तुं प्रार्थितवान् आसीत्।(25)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਬ ਬੇਗਮ ਕਹਿ ਚਰਿਤ ਬਖਾਨ੍ਯੋ ॥
जब बेगम कहि चरित बखान्यो ॥

यदा बेगमः (तस्याः) चरित्रं उक्तवान्

ਪ੍ਰਾਨਨ ਤੇ ਪ੍ਯਾਰੀ ਤਿਹ ਜਾਨ੍ਯੋ ॥
प्रानन ते प्यारी तिह जान्यो ॥

यदा राणी तादृशं चित्तं प्रदर्शितवती तदा सः तां स्वस्य हृदयस्य बहु समीपं मन्यते स्म ।

ਪੁਨਿ ਕਛੁ ਕਹਿਯੋ ਚਰਿਤ੍ਰਹਿ ਕਰਿਯੈ ॥
पुनि कछु कहियो चरित्रहि करियै ॥

ततः सः किञ्चित् अधिकं चीत्कारं कर्तुं कुहूकुहूम् अकरोत् ।

ਪੁਛਿ ਕਾਜਿਯਹਿ ਯਾ ਕਹ ਮਰਿਯੈ ॥੨੬॥
पुछि काजियहि या कह मरियै ॥२६॥

ततः च क्वाजी इत्यस्य (न्यायस्य) अनुमोदनेन तस्य हत्यां कर्तुम् इच्छति स्म।(26)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਬ ਬੇਗਮ ਤਿਹ ਸਖੀ ਸੋ ਐਸੇ ਕਹਿਯੋ ਸਿਖਾਇ ॥
तब बेगम तिह सखी सो ऐसे कहियो सिखाइ ॥

बेगमः योजनां प्रहृत्य दासीम् उपदिष्टवान् ।

ਭੂਤ ਭਾਖਿ ਇਹ ਗਾਡਿਯਹੁ ਚੌਕ ਚਾਦਨੀ ਜਾਇ ॥੨੭॥
भूत भाखि इह गाडियहु चौक चादनी जाइ ॥२७॥

'चान्दनीचौकं नीत्वा तत्र भूतोऽस्ति' इति घोषयतु।'(27)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਿਹ ਤ੍ਰਿਯ ਲਏ ਹਨਨ ਕੋ ਆਵੈ ॥
तिह त्रिय लए हनन को आवै ॥

सा (तस्याः) वधार्थं सखीम् आनयति स्म।

ਮੂਰਖ ਪਰਿਯੋ ਦੇਗ ਮੈ ਜਾਵੈ ॥
मूरख परियो देग मै जावै ॥

सा तं वधार्थं नयति स्म, परन्तु पाकपात्रे स्थितः मूर्खः सुखेन चालितः आसीत् ।

ਜਾਨੈ ਆਜੁ ਬੇਗਮਹਿ ਪੈਹੌ ॥
जानै आजु बेगमहि पैहौ ॥

(सः) अद्य बेगमं प्राप्स्यति इति चिन्तयन् आसीत्

ਕਾਮ ਕਲਾ ਤਿਹ ਸਾਥ ਕਮੈਹੌ ॥੨੮॥
काम कला तिह साथ कमैहौ ॥२८॥

सः चिन्तयति स्म यत् सः राणीं प्राप्स्यति ततः तया सह मैथुनं करिष्यति इति।(28)

ਲਏ ਦੇਗ ਕੋ ਆਵੈ ਕਹਾ ॥
लए देग को आवै कहा ॥

(सा सखी) तत्र आगता Deg

ਕਾਜੀ ਮੁਫਤੀ ਸਭ ਹੈ ਜਹਾ ॥
काजी मुफती सभ है जहा ॥

यत्र क्वाजी मुफ्ती च पुरोहितः उपविष्टौ आस्ताम्, तत्र पाकपात्रम् आनयन्ति स्म,

ਕੋਟਵਾਰ ਜਹ ਕਸਟ ਦਿਖਾਵੈ ॥
कोटवार जह कसट दिखावै ॥

यत्र चौबुत्रे उपविष्टः कोतवालः

ਬੈਠ ਚੌਤਰੇ ਨ੍ਯਾਉ ਚੁਕਾਵੈ ॥੨੯॥
बैठ चौतरे न्याउ चुकावै ॥२९॥

तथा च पुलिस न्यायस्य कार्यान्वयनार्थं प्रवृत्ता।(29)

ਸਖੀ ਬਾਚ ॥
सखी बाच ॥

दासीयाः वार्तालापः

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਭੂਤ ਏਕ ਇਹ ਦੇਗ ਮੈ ਕਹੁ ਕਾਜੀ ਕ੍ਯਾ ਨ੍ਯਾਇ ॥
भूत एक इह देग मै कहु काजी क्या न्याइ ॥

शृणु क्वाजी, पाकपात्रे भूतः अस्ति।

ਕਹੌ ਤੌ ਯਾ ਕੋ ਗਾਡਿਯੈ ਕਹੌ ਤੇ ਦੇਉ ਜਰਾਇ ॥੩੦॥
कहौ तौ या को गाडियै कहौ ते देउ जराइ ॥३०॥

तव आदेशेन दफनं वा अग्निना वा स्थापनीयम्।(30)

ਤਬ ਕਾਜੀ ਐਸੇ ਕਹਿਯੋ ਸੁਨੁ ਸੁੰਦਰਿ ਮਮ ਬੈਨ ॥
तब काजी ऐसे कहियो सुनु सुंदरि मम बैन ॥

ततः क्वाजी उच्चारितवान् - शृणु सुन्दरी दासी .

ਯਾ ਕੋ ਜੀਯਤਹਿ ਗਾਡਿਯੈ ਛੂਟੈ ਕਿਸੂ ਹਨੈ ਨ ॥੩੧॥
या को जीयतहि गाडियै छूटै किसू हनै न ॥३१॥

'अवधानं कर्तव्यम् अन्यथा यदि मुक्तं भवति तर्हि शरीरं किमपि हन्तुं शक्नोति।'(31)

ਕੋਟਵਾਰ ਕਾਜੀ ਜਬੈ ਮੁਫਤੀ ਆਯਸੁ ਕੀਨ ॥
कोटवार काजी जबै मुफती आयसु कीन ॥

ततः क्वाजी, पुलिसकर्मचारी, पुरोहितः च स्वस्य अनुमतिं दत्तवन्तः,

ਦੇਗ ਸਹਿਤ ਤਹ ਭੂਤ ਕਹਿ ਗਾਡਿ ਗੋਰਿ ਮਹਿ ਦੀਨ ॥੩੨॥
देग सहित तह भूत कहि गाडि गोरि महि दीन ॥३२॥

भूमौ च निहितं भूतं च पाकपात्रेण सह निहितम्।(32)।

ਜੀਤਿ ਰਹਿਯੋ ਦਲ ਸਾਹ ਕੋ ਗਯੋ ਖਜਾਨਾ ਖਾਇ ॥
जीति रहियो दल साह को गयो खजाना खाइ ॥

एवं राणी सम्राट् हृदयं जित्वा,

ਸੋ ਛਲ ਸੌ ਤ੍ਰਿਯ ਭੂਤ ਕਹਿ ਦੀਨੋ ਗੋਰਿ ਗਡਾਇ ॥੩੩॥
सो छल सौ त्रिय भूत कहि दीनो गोरि गडाइ ॥३३॥

तया च कपटेन तं भूतं प्रकीर्तितम्।(33)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਬਿਆਸੀਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੮੨॥੧੪੭੫॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे बिआसीवो चरित्र समापतम सतु सुभम सतु ॥८२॥१४७५॥अफजूं॥

द्वाशीतिः शुभच्रितरस्य दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (८२)(१४७३) २.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਰਾਜੌਰੀ ਕੇ ਦੇਸ ਮੈ ਰਾਜਪੁਰੋ ਇਕ ਗਾਉ ॥
राजौरी के देस मै राजपुरो इक गाउ ॥

राजौरीदेशे राजपुर इति ग्रामः आसीत् ।

ਤਹਾ ਏਕ ਗੂਜਰ ਬਸੈ ਰਾਜ ਮਲ ਤਿਹ ਨਾਉ ॥੧॥
तहा एक गूजर बसै राज मल तिह नाउ ॥१॥

तत्र राजमहल इति नाम्ना गुजारः क्षीरपः ।(१)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਰਾਜੋ ਨਾਮ ਏਕ ਤਿਹ ਨਾਰੀ ॥
राजो नाम एक तिह नारी ॥

तस्य राजो नाम पत्नी आसीत्

ਸੁੰਦਰ ਅੰਗ ਬੰਸ ਉਜਿਯਾਰੀ ॥
सुंदर अंग बंस उजियारी ॥

राजो नामिका कन्या तत्र निवसति स्म । सा मनोहरशरीरेण सम्पन्ना आसीत् ।

ਤਿਹ ਇਕ ਨਰ ਸੌ ਨੇਹ ਲਗਾਯੋ ॥
तिह इक नर सौ नेह लगायो ॥

सा एकस्मिन् पुरुषे प्रेम्णा पतिता ।

ਗੂਜਰ ਭੇਦ ਤਬੈ ਲਖਿ ਪਾਯੋ ॥੨॥
गूजर भेद तबै लखि पायो ॥२॥

सा कस्मिंश्चित् पुरुषे प्रेम्णा पतिता, क्षीरस्य च शङ्किता।(2)

ਜਾਰ ਲਖ੍ਯੋ ਗੂਜਰ ਮੁਹਿ ਜਾਨ੍ਯੋ ॥
जार लख्यो गूजर मुहि जान्यो ॥

यारः अवगच्छत् यत् गुज्जरः मां ज्ञातवान्।

ਅਧਿਕ ਚਿਤ ਭੀਤਰ ਡਰ ਮਾਨ੍ਯੋ ॥
अधिक चित भीतर डर मान्यो ॥

कान्तस्य न संशयः आसीत् यत् क्षीरकारः ज्ञातवान् इति च,

ਛਾਡਿ ਗਾਵ ਤਿਹ ਅਨਤ ਸਿਧਾਯੋ ॥
छाडि गाव तिह अनत सिधायो ॥

सः ग्रामं त्यक्त्वा अन्यत्र गतः

ਬਹੁਰਿ ਨ ਤਾ ਕੋ ਦਰਸੁ ਦਿਖਾਯੋ ॥੩॥
बहुरि न ता को दरसु दिखायो ॥३॥

अतः सः बहु भीतः आसीत् । ग्रामं त्यक्त्वा न दृष्टः कदाचन ॥(३)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਰਾਜੋ ਬਿਛੁਰੇ ਯਾਰ ਕੇ ਚਿਤ ਮੈ ਭਈ ਉਦਾਸ ॥
राजो बिछुरे यार के चित मै भई उदास ॥

राजो स्वप्रेमिणः स्मरति स्म, सा च अतीव विषादिता एव अभवत् ।

ਨਿਤਿ ਚਿੰਤਾ ਮਨ ਮੈ ਕਰੈ ਮੀਤ ਮਿਲਨ ਕੀ ਆਸ ॥੪॥
निति चिंता मन मै करै मीत मिलन की आस ॥४॥

विषादिता सा सर्वदा तस्य समागमं कामयति स्म।(4)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਯਹਿ ਸਭ ਭੇਦ ਗੂਜਰਹਿ ਜਾਨ੍ਯੋ ॥
यहि सभ भेद गूजरहि जान्यो ॥

एतत् सर्वं रहस्यं गुजरेण अपि अवगतम् आसीत् ।

ਤਾ ਸੋ ਪ੍ਰਗਟ ਨ ਕਛੂ ਬਖਾਨ੍ਯੋ ॥
ता सो प्रगट न कछू बखान्यो ॥

क्षीरकारः सम्पूर्णं रहस्यं जानाति स्म किन्तु न प्रकटितवान् ।

ਚਿੰਤਾ ਯਹੇ ਕਰੀ ਮਨ ਮਾਹੀ ॥
चिंता यहे करी मन माही ॥

सः मनसि एवम् चिन्तितवान्