पाकपात्रं च प्रदर्श्य यत्किमपि रोचमानं कार्यं कर्तुं प्रार्थितवान् आसीत्।(25)
चौपाई
यदा बेगमः (तस्याः) चरित्रं उक्तवान्
यदा राणी तादृशं चित्तं प्रदर्शितवती तदा सः तां स्वस्य हृदयस्य बहु समीपं मन्यते स्म ।
ततः सः किञ्चित् अधिकं चीत्कारं कर्तुं कुहूकुहूम् अकरोत् ।
ततः च क्वाजी इत्यस्य (न्यायस्य) अनुमोदनेन तस्य हत्यां कर्तुम् इच्छति स्म।(26)
दोहिरा
बेगमः योजनां प्रहृत्य दासीम् उपदिष्टवान् ।
'चान्दनीचौकं नीत्वा तत्र भूतोऽस्ति' इति घोषयतु।'(27)
चौपाई
सा (तस्याः) वधार्थं सखीम् आनयति स्म।
सा तं वधार्थं नयति स्म, परन्तु पाकपात्रे स्थितः मूर्खः सुखेन चालितः आसीत् ।
(सः) अद्य बेगमं प्राप्स्यति इति चिन्तयन् आसीत्
सः चिन्तयति स्म यत् सः राणीं प्राप्स्यति ततः तया सह मैथुनं करिष्यति इति।(28)
(सा सखी) तत्र आगता Deg
यत्र क्वाजी मुफ्ती च पुरोहितः उपविष्टौ आस्ताम्, तत्र पाकपात्रम् आनयन्ति स्म,
यत्र चौबुत्रे उपविष्टः कोतवालः
तथा च पुलिस न्यायस्य कार्यान्वयनार्थं प्रवृत्ता।(29)
दासीयाः वार्तालापः
दोहिरा
शृणु क्वाजी, पाकपात्रे भूतः अस्ति।
तव आदेशेन दफनं वा अग्निना वा स्थापनीयम्।(30)
ततः क्वाजी उच्चारितवान् - शृणु सुन्दरी दासी .
'अवधानं कर्तव्यम् अन्यथा यदि मुक्तं भवति तर्हि शरीरं किमपि हन्तुं शक्नोति।'(31)
ततः क्वाजी, पुलिसकर्मचारी, पुरोहितः च स्वस्य अनुमतिं दत्तवन्तः,
भूमौ च निहितं भूतं च पाकपात्रेण सह निहितम्।(32)।
एवं राणी सम्राट् हृदयं जित्वा,
तया च कपटेन तं भूतं प्रकीर्तितम्।(33)(1)
द्वाशीतिः शुभच्रितरस्य दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (८२)(१४७३) २.
दोहिरा
राजौरीदेशे राजपुर इति ग्रामः आसीत् ।
तत्र राजमहल इति नाम्ना गुजारः क्षीरपः ।(१)
चौपाई
तस्य राजो नाम पत्नी आसीत्
राजो नामिका कन्या तत्र निवसति स्म । सा मनोहरशरीरेण सम्पन्ना आसीत् ।
सा एकस्मिन् पुरुषे प्रेम्णा पतिता ।
सा कस्मिंश्चित् पुरुषे प्रेम्णा पतिता, क्षीरस्य च शङ्किता।(2)
यारः अवगच्छत् यत् गुज्जरः मां ज्ञातवान्।
कान्तस्य न संशयः आसीत् यत् क्षीरकारः ज्ञातवान् इति च,
सः ग्रामं त्यक्त्वा अन्यत्र गतः
अतः सः बहु भीतः आसीत् । ग्रामं त्यक्त्वा न दृष्टः कदाचन ॥(३)
दोहिरा
राजो स्वप्रेमिणः स्मरति स्म, सा च अतीव विषादिता एव अभवत् ।
विषादिता सा सर्वदा तस्य समागमं कामयति स्म।(4)
चौपाई
एतत् सर्वं रहस्यं गुजरेण अपि अवगतम् आसीत् ।
क्षीरकारः सम्पूर्णं रहस्यं जानाति स्म किन्तु न प्रकटितवान् ।
सः मनसि एवम् चिन्तितवान्