श्री दसम् ग्रन्थः

पुटः - 898


ਜਬ ਤ੍ਰਿਯ ਪਤਿ ਆਵਤ ਲਖਿ ਪਾਇਸ ॥
जब त्रिय पति आवत लखि पाइस ॥

यदा (सा) स्त्री आगच्छन्तं भर्तारं दृष्टवती

ਯਹੈ ਚਿਤ ਮੈ ਚਰਿਤ ਬਨਾਇਸ ॥
यहै चित मै चरित बनाइस ॥

पतिं प्रति आगच्छन्तं दृष्ट्वा सा वञ्चनं चिन्तितवती ।

ਸੌ ਛਿਤਰ ਤਿਹ ਮੂੰਢ ਲਗਾਯੋ ॥
सौ छितर तिह मूंढ लगायो ॥

तस्य मुखं शतं जूताः प्रहारं कृतवन्तः

ਛੋਰਿ ਪਠਾਨ ਕਹਿਯੋ ਕ੍ਯੋ ਆਯੋ ॥੪॥
छोरि पठान कहियो क्यो आयो ॥४॥

शतवारं चप्पलेन प्रहृत्य पृष्टवती यत् पठनं त्यक्त्वा किमर्थम् आगतः इति।(4)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਆਪੁ ਜੂਤਿਯਨ ਜੁਰਿ ਗਈ ਰਹੀ ਨ ਤਾਹਿ ਸੰਭਾਰਿ ॥
आपु जूतियन जुरि गई रही न ताहि संभारि ॥

सा चप्पलेन प्रहारं कृतवती, सः अपि इन्द्रियाणि नष्टवान्।

ਐਸੋ ਚਰਿਤ ਬਨਾਇ ਕੈ ਬਾਕੋ ਦਯੋ ਨਿਕਾਰਿ ॥੫॥
ऐसो चरित बनाइ कै बाको दयो निकारि ॥५॥

एवं द्वैधतया सा कान्तं पलायनं समर्थं कृतवती ।(५)

ਅਤਿ ਚਿਤ ਕੋਪ ਬਢਾਇ ਕੈ ਤਪਤ ਤਾਬ੍ਰ ਕਰ ਨੈਨ ॥
अति चित कोप बढाइ कै तपत ताब्र कर नैन ॥

मुखं क्रुद्धं कृत्वा .

ਬਿਕਟ ਬਿਕ੍ਰ ਕਰਿ ਆਪਨੋ ਕਹੈ ਬਨਕਿ ਸੋ ਬੈਨ ॥੬॥
बिकट बिक्र करि आपनो कहै बनकि सो बैन ॥६॥

वन्यविवृताक्ष्या च सा शाहं प्राह (६) ।

ਤ੍ਰਿਯੋ ਬਾਚ ॥
त्रियो बाच ॥

सा महिला अवदत्-

ਕਬਿਤੁ ॥
कबितु ॥

कबित्

ਜਾ ਕੋ ਲੋਨ ਖੈਯੈ ਤਾ ਕੋ ਛੋਰਿ ਕਬਹੂੰ ਨ ਜੈਯੈ ਜਾ ਕੋ ਲੋਨ ਖੈਯੈ ਤਾ ਕੋ ਆਗੇ ਹ੍ਵੈ ਕੈ ਜੂਝਿਯੈ ॥
जा को लोन खैयै ता को छोरि कबहूं न जैयै जा को लोन खैयै ता को आगे ह्वै कै जूझियै ॥

'यस्य लवणं खादसि, तं कदापि न त्यज, 'कस्य लवणं खादसि, प्राणान् अपि त्याजयेत्।' 'यस्य लवणं खादसि, तं कदापि न वञ्चयतु।'

ਜਾ ਕੋ ਲੋਨ ਖੈਯੈ ਤਾ ਕੋ ਦਗਾ ਕਬਹੂੰ ਨ ਦੈਯੈ ਸਾਚੀ ਸੁਨਿ ਲੈਯੈ ਤਾ ਸੌ ਸਾਚਹੂੰ ਕੋ ਲੂਝਿਯੈ ॥
जा को लोन खैयै ता को दगा कबहूं न दैयै साची सुनि लैयै ता सौ साचहूं को लूझियै ॥

'एतत् सत्यं शृणुत यत् अहं बोधयामि, भवन्तः श्रेयस्करम्, अपि, तस्य कृते म्रियन्ते।' 'चोर्यं कदापि न कुरुत, यदि च स्वामिः ददाति तर्हि समं वितरितव्यम्।' .

ਚੋਰੀ ਨ ਕਮੈਯੈ ਆਪੁ ਦੇਵੈ ਸੋ ਭੀ ਬਾਟਿ ਖੈਯੈ ਝੂਠ ਨ ਬਨੈਯੈ ਕਛੂ ਲੈਬੇ ਕੌ ਨ ਰੂਝਿਯੈ ॥
चोरी न कमैयै आपु देवै सो भी बाटि खैयै झूठ न बनैयै कछू लैबे कौ न रूझियै ॥

'अनृतं कदापि न वदतु, किमपि साधये च लोभी न भवेत्।'

ਰੋਸ ਨ ਬਢੈਯੈ ਬੁਰੀ ਭਾਖੈ ਸੋ ਭੀ ਮਾਨਿ ਲੈਯੈ ਚਾਕਰੀ ਕਮੈਯੈ ਨਾਥ ਮੋਰੀ ਬਾਤ ਬੂਝਿਯੈ ॥੭॥
रोस न बढैयै बुरी भाखै सो भी मानि लैयै चाकरी कमैयै नाथ मोरी बात बूझियै ॥७॥

कदाचिदपि न क्रुद्धं स्वामिना भर्त्सनापि स्वीक्रियेत्। 'शृणु प्रिये विनयेन त्वया सेवां कर्तव्यम्' (७) ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਬਨਿਯੈ ਜੂਤੀ ਖਾਇ ਕੈ ਸੀਖ ਲਈ ਮਨ ਮਾਹਿ ॥
बनियै जूती खाइ कै सीख लई मन माहि ॥

शाहः चप्पलैः ताडनं प्राप्य पाठं ज्ञातवान्,

ਕਹ ਸ੍ਯਾਨੀ ਤ੍ਰਿਯ ਗ੍ਰਿਹ ਗਯੋ ਭੇਦ ਪਛਾਨ੍ਯੋ ਨਾਹਿ ॥੮॥
कह स्यानी त्रिय ग्रिह गयो भेद पछान्यो नाहि ॥८॥

अविवेच्य च युक्तिं गृहात् दूरं जगाम।(8)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤਿਹਤਰੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੭੩॥੧੨੮੪॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तिहतरो चरित्र समापतम सतु सुभम सतु ॥७३॥१२८४॥अफजूं॥

त्रिसप्ततितमं शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (७३)(१२८२) ९.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਚੋਰ ਏਕ ਚਤੁਰੋ ਰਹੈ ਬੈਰਮ ਤਾ ਕੋ ਨਾਵ ॥
चोर एक चतुरो रहै बैरम ता को नाव ॥

तत्र एकः चौरः आसीत् यस्य नाम बैरामः आसीत्।

ਜਾਤ ਸੇਖਜਾਦੋ ਰਹੈ ਬਸੈ ਕਾਲਪੀ ਗਾਵ ॥੧॥
जात सेखजादो रहै बसै कालपी गाव ॥१॥

जातितः सः शेखः आसीत्, पूर्वं कालपी ग्रामे निवसति स्म ।( १)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਚੌ ਚੋਬਾ ਗ੍ਰਿਹ ਬਸਤ੍ਰ ਬਨਾਯੋ ॥
चौ चोबा ग्रिह बसत्र बनायो ॥

(सः) तंबूं ('गृह बस्त्र') चतुःस्तम्भं कृतवान्

ਆਪਨ ਕੋ ਉਮਰਾਵ ਕਹਾਯੋ ॥
आपन को उमराव कहायो ॥

सः चतुःस्तरीयवस्त्राणि अलङ्कृत्य अभिजातः इति भावं कृतवान् (सः च घोषितवान्),

ਮੈ ਹਜਰਤਿ ਤੇ ਮਨਸਬ ਲਯੋ ॥
मै हजरति ते मनसब लयो ॥

सम्राट् ('हजराति') इत्यस्मात् अहं स्थितिं प्राप्तवान्।

ਪਲਵਲ ਦੇਸ ਪਰਗਨਾ ਭਯੋ ॥੨॥
पलवल देस परगना भयो ॥२॥

'राजेन मम गौरवः दत्तः (प्रदेशः) पलवालः मम रक्षणालयः अस्ति।(2)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਾ ਕੇ ਕਛੁ ਉਪਚਾਰੁ ਕੋ ਕੀਜੈ ਹ੍ਰਿਦੈ ਬਿਚਾਰ ॥
ता के कछु उपचारु को कीजै ह्रिदै बिचार ॥

'अत एव अहं किमपि कल्याणकार्यं कर्तुं गच्छामि,

ਤਹਾ ਚਲਨ ਕੋ ਸਾਜੁ ਸਭ ਲੀਜੈ ਮੋਲ ਸੁਧਾਰਿ ॥੩॥
तहा चलन को साजु सभ लीजै मोल सुधारि ॥३॥

'कार्यं कर्तुं च मया सद्वृत्तिः कर्तव्या भविष्यति।'

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸਕਲ ਗਾਵ ਕੇ ਬਨਿਕ ਬੁਲਾਏ ॥
सकल गाव के बनिक बुलाए ॥

(सः) ग्रामस्य सर्वान् बनियान् आहूतवान्

ਸੌ ਕੁ ਰੁਪੈਯਾ ਤਿਨ ਚਟਵਾਏ ॥
सौ कु रुपैया तिन चटवाए ॥

सः ग्रामस्य सर्वान् जनान् आहूय तेषां मनोरञ्जनाय प्रायः शतरूप्यकाणि व्ययितवान् ।

ਕਹਿਯੋ ਤ੍ਯਾਰ ਸਾਜੁ ਕਰਿ ਦੀਜੈ ॥
कहियो त्यार साजु करि दीजै ॥

(सः) उक्तवान् यत् सर्वाणि उपकरणानि सज्जीकरोतु

ਅਬ ਹੀ ਰੋਕ ਰੁਪੈਯਾ ਲੀਜੈ ॥੪॥
अब ही रोक रुपैया लीजै ॥४॥

सः तान् सज्जाः भूत्वा किञ्चित् धनस्य व्यवस्थां कर्तुं पृष्टवान्।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਰੋਕ ਰੁਪੈਯਨ ਖਰਚਿ ਕੈ ਲੀਜੈ ਮੁਹਰ ਬਟਾਇ ॥
रोक रुपैयन खरचि कै लीजै मुहर बटाइ ॥

सः रुप्यकाणि संग्रहीतुं ततः स्वर्णमुद्रासु परिवर्तनं कर्तुं अभिप्रायं कृतवान् आसीत्,

ਭਰ ਬਰਦਾਰੀ ਕੋ ਘਨੋ ਖਰਚਨ ਹੋਇ ਬਨਾਇ ॥੫॥
भर बरदारी को घनो खरचन होइ बनाइ ॥५॥

यथा उच्चव्ययः पूरितः भवेत्।(5)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜੋ ਤਿਨ ਕਹੀ ਸੁ ਬਨਿਕਨ ਮਾਨੀ ॥
जो तिन कही सु बनिकन मानी ॥

बनिये यथा उक्तवान् तथा अकरोत्

ਕਛੂ ਸੰਕ ਚਿਤ ਬੀਚ ਨ ਆਨੀ ॥
कछू संक चित बीच न आनी ॥

शाहः यथा पृष्टः तथा आचरितवान्, तस्य मनसि किमपि संशयः न प्राप्तः,

ਮੁਹਰੈ ਅਧਿਕ ਆਨਿ ਕਰ ਦਈ ॥
मुहरै अधिक आनि कर दई ॥

(सः) अनेकानि मुद्रापत्राणि आनयन् दत्तवान्।

ਤਸਕਰ ਡਾਰਿ ਗੁਥਰਿਯਹਿ ਲਈ ॥੬॥
तसकर डारि गुथरियहि लई ॥६॥

सुवर्णमुद्राः बहु आनय तस्मै ठगाय समर्पितवान्।(6)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਔਰ ਖਜਾਨੋ ਸਾਹੁ ਕੋ ਸਭ ਹੀ ਲਯੋ ਮੰਗਾਇ ॥
और खजानो साहु को सभ ही लयो मंगाइ ॥

शाहस्य कोषाध्यक्षः समग्रः आनीतः, २.

ਜਾਇ ਜਹਾਨਾਬਾਦ ਮੈ ਦੈਹੌ ਧਨ ਪਹੁਚਾਇ ॥੭॥
जाइ जहानाबाद मै दैहौ धन पहुचाइ ॥७॥

(सः च तस्मै अवदत्) यत् सः तत् सर्वं जहानबाद-नगरे (सम्राट्-राजधानी) समर्पयिष्यति।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬਨਿਯਨ ਕੇ ਬੈਠੇ ਸੋ ਗਯੋ ॥
बनियन के बैठे सो गयो ॥

(सः) शयने उपविश्य निद्रां गतः