यदा (सा) स्त्री आगच्छन्तं भर्तारं दृष्टवती
पतिं प्रति आगच्छन्तं दृष्ट्वा सा वञ्चनं चिन्तितवती ।
तस्य मुखं शतं जूताः प्रहारं कृतवन्तः
शतवारं चप्पलेन प्रहृत्य पृष्टवती यत् पठनं त्यक्त्वा किमर्थम् आगतः इति।(4)
दोहिरा
सा चप्पलेन प्रहारं कृतवती, सः अपि इन्द्रियाणि नष्टवान्।
एवं द्वैधतया सा कान्तं पलायनं समर्थं कृतवती ।(५)
मुखं क्रुद्धं कृत्वा .
वन्यविवृताक्ष्या च सा शाहं प्राह (६) ।
सा महिला अवदत्-
कबित्
'यस्य लवणं खादसि, तं कदापि न त्यज, 'कस्य लवणं खादसि, प्राणान् अपि त्याजयेत्।' 'यस्य लवणं खादसि, तं कदापि न वञ्चयतु।'
'एतत् सत्यं शृणुत यत् अहं बोधयामि, भवन्तः श्रेयस्करम्, अपि, तस्य कृते म्रियन्ते।' 'चोर्यं कदापि न कुरुत, यदि च स्वामिः ददाति तर्हि समं वितरितव्यम्।' .
'अनृतं कदापि न वदतु, किमपि साधये च लोभी न भवेत्।'
कदाचिदपि न क्रुद्धं स्वामिना भर्त्सनापि स्वीक्रियेत्। 'शृणु प्रिये विनयेन त्वया सेवां कर्तव्यम्' (७) ।
दोहिरा
शाहः चप्पलैः ताडनं प्राप्य पाठं ज्ञातवान्,
अविवेच्य च युक्तिं गृहात् दूरं जगाम।(8)(1)
त्रिसप्ततितमं शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (७३)(१२८२) ९.
दोहिरा
तत्र एकः चौरः आसीत् यस्य नाम बैरामः आसीत्।
जातितः सः शेखः आसीत्, पूर्वं कालपी ग्रामे निवसति स्म ।( १)
चौपाई
(सः) तंबूं ('गृह बस्त्र') चतुःस्तम्भं कृतवान्
सः चतुःस्तरीयवस्त्राणि अलङ्कृत्य अभिजातः इति भावं कृतवान् (सः च घोषितवान्),
सम्राट् ('हजराति') इत्यस्मात् अहं स्थितिं प्राप्तवान्।
'राजेन मम गौरवः दत्तः (प्रदेशः) पलवालः मम रक्षणालयः अस्ति।(2)
दोहिरा
'अत एव अहं किमपि कल्याणकार्यं कर्तुं गच्छामि,
'कार्यं कर्तुं च मया सद्वृत्तिः कर्तव्या भविष्यति।'
चौपाई
(सः) ग्रामस्य सर्वान् बनियान् आहूतवान्
सः ग्रामस्य सर्वान् जनान् आहूय तेषां मनोरञ्जनाय प्रायः शतरूप्यकाणि व्ययितवान् ।
(सः) उक्तवान् यत् सर्वाणि उपकरणानि सज्जीकरोतु
सः तान् सज्जाः भूत्वा किञ्चित् धनस्य व्यवस्थां कर्तुं पृष्टवान्।
दोहिरा
सः रुप्यकाणि संग्रहीतुं ततः स्वर्णमुद्रासु परिवर्तनं कर्तुं अभिप्रायं कृतवान् आसीत्,
यथा उच्चव्ययः पूरितः भवेत्।(5)
चौपाई
बनिये यथा उक्तवान् तथा अकरोत्
शाहः यथा पृष्टः तथा आचरितवान्, तस्य मनसि किमपि संशयः न प्राप्तः,
(सः) अनेकानि मुद्रापत्राणि आनयन् दत्तवान्।
सुवर्णमुद्राः बहु आनय तस्मै ठगाय समर्पितवान्।(6)
दोहिरा
शाहस्य कोषाध्यक्षः समग्रः आनीतः, २.
(सः च तस्मै अवदत्) यत् सः तत् सर्वं जहानबाद-नगरे (सम्राट्-राजधानी) समर्पयिष्यति।
चौपाई
(सः) शयने उपविश्य निद्रां गतः