पाषाणेषु पूजयन्ति बहवः ऋषयः वैदिकनिर्देशानुसारेण तस्य रूपं बहुभिः निर्धारितम् ।
अन्ये बहवः वेदमन्त्रेषु मिलित्वा (तस्य रूपं) निर्धारितवन्तः इति श्यामः कविः वदति।
यदा तु कृष्णानुग्रहेण अस्मिन् स्थाने सुवर्णभवनानि उत्थापितानि तदा सर्वे जनाः भगवन्तं दृष्ट्वा भगवन्तं पूजयितुं आरब्धवन्तः।१९५७।
बलरामः सर्वान् योद्धान् स्मितं कृत्वा अवदत्, “अनेन कृष्णेन सर्वे चतुर्दश लोकाः उन्नताः कृताः
तस्य रहस्यं त्वं तावत्पर्यन्तं अवगन्तुं न शक्तवान्
“रावणमूरसुबाहुं हत्वा बकासुरस्य मुखं विदारितवान्
एकेन गदाधनुना हतं शंखसुरस्य शक्तिशालिनः ॥१९५८॥
वर्षसहस्राणि युद्धं कृत्वा मधुकैटभयोः शरीरेभ्यः प्राणान् गृहीतवान् ।
“सः मधुकैतभैः सह वर्षसहस्रं युद्धं कृत्वा निर्जीवं कृत्वा समुद्रस्य मथने तदा स एव देवानां रक्षणं कृत्वा तेषां सुखं वर्धयति स्म
“स एव हृदि बाणविसर्जनेन रावणं हतवान्
यदा च वयं क्लेशैः पीडिताः आसन् तदा सः युद्धक्षेत्रे स्तम्भवत् दृढतया स्थितवान्।१९५९।
अन्ये (यूयं) सर्वे सावधानतया शृणुत, भवद्भ्यः कंसादिः राजा अभिभूतः।
“सः तव हिताय कंसवत् राजानं पातयित्वा गजान् अश्वान् च उद्धृतवृक्षवत् हत्वा क्षिप्तवान् इति सावधानतया शृणु
अपि च ये शत्रवः अस्माकं विरुद्धं समागताः (आरोहन्ति स्म) ते सर्वे तेन हताः।
“ये सर्वे शत्रवः अस्मान् आक्रमितवन्तः, सः तान् सर्वान् पातितवान् अधुना, भवद्भ्यः मृत्तिकान् अपसारयन्तः सुवर्णभवनानि दत्तवान्।”१९६०।
बलरामः यदा एतादृशं वचनं उक्तवान् तदा सर्वेषां मनसि सत्यं जातम्
यदा एतानि वचनानि बलरामेन उक्ताः तदा सर्वे तान् सत्यं मन्यन्ते स्म स एव कृष्णः बकासुरं, अघसुरं, चन्दूरं इत्यादयः मारितवान् आसीत्।
(यः) इन्द्रोऽपि कंसं जितुम् न शक्तवान्, सः प्रकरणानाम् आदाय तं जितवान्।
कंसः इन्द्रेन जितुम् न शक्तवान्, परन्तु कृष्णः तं हरिणा गृहीत्वा तं पातितवान्, सः अस्मान् सुवर्णभवनानि दत्तवान्, अतः सः अधुना वास्तविकः प्रभुः अस्ति।१९६१।
एवं सुखेन दिवसाः व्यतीताः, कस्मै अपि दुःखं न प्रयुक्तम्
सुवर्णभवनानि तादृशरीत्या निर्मिताः आसन् यत् शिवः अपि तान् दृष्ट्वा लोभं कर्तुं शक्नोति स्म
इन्द्रपुरीं त्यक्त्वा सर्वदेवमादाय तान् द्रष्टुम् आगतः |
इन्द्रः स्वनगरं त्यक्त्वा देवैः सह एतत् नगरं द्रष्टुं आगतः तथा च कविः श्यामः कथयति यत् कृष्णेन अस्य नगरस्य रूपरेखा अतीव सुन्दरं परिकल्पिता आसीत्।१९६२।
बचित्तरनाटकस्य दशमस्कन्धाधारितकृष्णावतारस्य “द्वारकानगरनिर्माणम्” इति अध्यायस्य समाप्तिः ।