श्री दसम् ग्रन्थः

पुटः - 493


ਪੂਜਤ ਹੈ ਬਹੁਤੇ ਹਿਤ ਕੈ ਤਿਹ ਕਉ ਪੁਨਿ ਪਾਹਨ ਮੈ ਸਚ ਪਾਏ ॥
पूजत है बहुते हित कै तिह कउ पुनि पाहन मै सच पाए ॥

पाषाणेषु पूजयन्ति बहवः ऋषयः वैदिकनिर्देशानुसारेण तस्य रूपं बहुभिः निर्धारितम् ।

ਅਉਰ ਘਨਿਯੋ ਮਿਲਿ ਬੇਦਨ ਕੇ ਮਤ ਮੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹੇ ਠਹਰਾਏ ॥
अउर घनियो मिलि बेदन के मत मै कबि स्याम कहे ठहराए ॥

अन्ये बहवः वेदमन्त्रेषु मिलित्वा (तस्य रूपं) निर्धारितवन्तः इति श्यामः कविः वदति।

ਤੇ ਕਹੈਂ ਈਹਾ ਹੀ ਹੈ ਪ੍ਰਭੁ ਜੂ ਜਬ ਕੰਚਨ ਕੇ ਗ੍ਰਿਹ ਸ੍ਯਾਮਿ ਬਨਾਏ ॥੧੯੫੭॥
ते कहैं ईहा ही है प्रभु जू जब कंचन के ग्रिह स्यामि बनाए ॥१९५७॥

यदा तु कृष्णानुग्रहेण अस्मिन् स्थाने सुवर्णभवनानि उत्थापितानि तदा सर्वे जनाः भगवन्तं दृष्ट्वा भगवन्तं पूजयितुं आरब्धवन्तः।१९५७।

ਸ੍ਯਾਮ ਭਨੈ ਸਭ ਸੂਰਨ ਸੋ ਮੁਸਕਾਇ ਹਲੀ ਇਹ ਭਾਤਿ ਉਚਾਰਿਯੋ ॥
स्याम भनै सभ सूरन सो मुसकाइ हली इह भाति उचारियो ॥

बलरामः सर्वान् योद्धान् स्मितं कृत्वा अवदत्, “अनेन कृष्णेन सर्वे चतुर्दश लोकाः उन्नताः कृताः

ਯਾ ਕੋ ਲਹਿਯੋ ਨ ਕਛੂ ਤੁਮ ਭੇਦ ਅਰੇ ਇਹ ਚਉਦਹ ਲੋਕ ਸਵਾਰਿਯੋ ॥
या को लहियो न कछू तुम भेद अरे इह चउदह लोक सवारियो ॥

तस्य रहस्यं त्वं तावत्पर्यन्तं अवगन्तुं न शक्तवान्

ਯਾ ਹੀ ਹਨਿਯੋ ਦਸਕੰਧ ਮੁਰਾਰਿ ਸੁਬਾਹ ਇਹੀ ਬਕ ਕੋ ਮੁਖ ਫਾਰਿਯੋ ॥
या ही हनियो दसकंध मुरारि सुबाह इही बक को मुख फारियो ॥

“रावणमूरसुबाहुं हत्वा बकासुरस्य मुखं विदारितवान्

ਅਉਰ ਸੁਨੋ ਅਰਿ ਦਾਨਵ ਸੰਗ ਬਲੀ ਇਹ ਏਕ ਗਦਾ ਹੀ ਸੋ ਮਾਰਿਯੋ ॥੧੯੫੮॥
अउर सुनो अरि दानव संग बली इह एक गदा ही सो मारियो ॥१९५८॥

एकेन गदाधनुना हतं शंखसुरस्य शक्तिशालिनः ॥१९५८॥

ਹਜਾਰ ਹੀ ਬਰਖ ਇਹੀ ਲਰਿ ਕੈ ਮਧੁ ਕੈਟਭ ਕੇ ਘਟਿ ਤੇ ਜੀਉ ਕਾਢਿਯੋ ॥
हजार ही बरख इही लरि कै मधु कैटभ के घटि ते जीउ काढियो ॥

वर्षसहस्राणि युद्धं कृत्वा मधुकैटभयोः शरीरेभ्यः प्राणान् गृहीतवान् ।

ਅਉਰ ਜਬੈ ਨਿਧਿ ਨੀਰ ਮਥਿਓ ਤਬ ਦੇਵਨ ਰਛ ਕਰੀ ਸੁਖ ਬਾਢਿਯੋ ॥
अउर जबै निधि नीर मथिओ तब देवन रछ करी सुख बाढियो ॥

“सः मधुकैतभैः सह वर्षसहस्रं युद्धं कृत्वा निर्जीवं कृत्वा समुद्रस्य मथने तदा स एव देवानां रक्षणं कृत्वा तेषां सुखं वर्धयति स्म

ਰਾਵਨ ਏਹੀ ਹਨਿਓ ਰਨ ਮੈ ਹਨਿ ਕੈ ਤਿਹ ਕੇ ਉਰ ਮੈ ਸਰ ਗਾਢਿਯੋ ॥
रावन एही हनिओ रन मै हनि कै तिह के उर मै सर गाढियो ॥

“स एव हृदि बाणविसर्जनेन रावणं हतवान्

ਅਉਰ ਘਨੀ ਹਮ ਊਪਰਿ ਭੀਰ ਪਰੀ ਤੁ ਰਹਿਓ ਰਨ ਖੰਭ ਸੋ ਠਾਢਿਯੋ ॥੧੯੫੯॥
अउर घनी हम ऊपरि भीर परी तु रहिओ रन खंभ सो ठाढियो ॥१९५९॥

यदा च वयं क्लेशैः पीडिताः आसन् तदा सः युद्धक्षेत्रे स्तम्भवत् दृढतया स्थितवान्।१९५९।

ਅਉਰ ਸੁਨੋ ਮਨ ਲਾਇ ਸਬੈ ਤੁਮਰੇ ਹਿਤ ਕੰਸ ਸੋ ਭੂਪ ਪਛਾਰਿਓ ॥
अउर सुनो मन लाइ सबै तुमरे हित कंस सो भूप पछारिओ ॥

अन्ये (यूयं) सर्वे सावधानतया शृणुत, भवद्भ्यः कंसादिः राजा अभिभूतः।

ਅਉਰ ਹਨੇ ਤਿਹ ਬਾਜ ਘਨੇ ਗਜ ਮਾਨਹੁ ਮੂਲ ਦੈ ਰੂਪ ਉਖਾਰਿਓ ॥
अउर हने तिह बाज घने गज मानहु मूल दै रूप उखारिओ ॥

“सः तव हिताय कंसवत् राजानं पातयित्वा गजान् अश्वान् च उद्धृतवृक्षवत् हत्वा क्षिप्तवान् इति सावधानतया शृणु

ਅਉਰ ਜਿਤੇ ਹਮ ਪੈ ਮਿਲਿ ਕੈ ਅਰਿ ਆਇ ਹੁਤੇ ਸੁ ਸਭੈ ਇਹ ਮਾਰਿਓ ॥
अउर जिते हम पै मिलि कै अरि आइ हुते सु सभै इह मारिओ ॥

अपि च ये शत्रवः अस्माकं विरुद्धं समागताः (आरोहन्ति स्म) ते सर्वे तेन हताः।

ਮਾਟੀ ਕੇ ਧਾਮ ਤੁਮੈ ਛਡਵਾਇ ਕੈ ਕੰਚਨ ਕੇ ਅਬ ਧਾਮ ਸਵਾਰਿਓ ॥੧੯੬੦॥
माटी के धाम तुमै छडवाइ कै कंचन के अब धाम सवारिओ ॥१९६०॥

“ये सर्वे शत्रवः अस्मान् आक्रमितवन्तः, सः तान् सर्वान् पातितवान् अधुना, भवद्भ्यः मृत्तिकान् अपसारयन्तः सुवर्णभवनानि दत्तवान्।”१९६०।

ਯੌ ਜਬ ਬੈਨ ਕਹੇ ਮੁਸਲੀਧਰਿ ਤਉ ਸਬ ਕੇ ਮਨ ਮੈ ਸਚੁ ਆਯੋ ॥
यौ जब बैन कहे मुसलीधरि तउ सब के मन मै सचु आयो ॥

बलरामः यदा एतादृशं वचनं उक्तवान् तदा सर्वेषां मनसि सत्यं जातम्

ਯਾਹੀ ਹਨਿਓ ਬਕ ਅਉਰ ਅਘਾਸੁਰ ਯਾਹੀ ਚੰਡੂਰ ਭਲੀ ਬਿਧਿ ਘਾਯੋ ॥
याही हनिओ बक अउर अघासुर याही चंडूर भली बिधि घायो ॥

यदा एतानि वचनानि बलरामेन उक्ताः तदा सर्वे तान् सत्यं मन्यन्ते स्म स एव कृष्णः बकासुरं, अघसुरं, चन्दूरं इत्यादयः मारितवान् आसीत्।

ਕੰਸ ਤੇ ਇੰਦ੍ਰ ਨ ਜੀਤ ਸਕਿਓ ਇਨ ਸੋ ਗਹਿ ਕੇਸਨ ਤੇ ਪਟਕਾਯੋ ॥
कंस ते इंद्र न जीत सकिओ इन सो गहि केसन ते पटकायो ॥

(यः) इन्द्रोऽपि कंसं जितुम् न शक्तवान्, सः प्रकरणानाम् आदाय तं जितवान्।

ਕੰਚਨ ਕੇ ਅਬ ਧਾਮ ਦੀਏ ਕਰਿ ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਸਹੀ ਪ੍ਰਭੁ ਪਾਯੋ ॥੧੯੬੧॥
कंचन के अब धाम दीए करि स्री ब्रिजनाथ सही प्रभु पायो ॥१९६१॥

कंसः इन्द्रेन जितुम् न शक्तवान्, परन्तु कृष्णः तं हरिणा गृहीत्वा तं पातितवान्, सः अस्मान् सुवर्णभवनानि दत्तवान्, अतः सः अधुना वास्तविकः प्रभुः अस्ति।१९६१।

ਐਸੇ ਹੀ ਦਿਵਸ ਬਤੀਤ ਕੀਏ ਸੁਖੁ ਸੋ ਦੁਖੁ ਪੈ ਕਿਨਹੂੰ ਨਹੀ ਪਾਯੋ ॥
ऐसे ही दिवस बतीत कीए सुखु सो दुखु पै किनहूं नही पायो ॥

एवं सुखेन दिवसाः व्यतीताः, कस्मै अपि दुःखं न प्रयुक्तम्

ਕੰਚਨ ਧਾਮ ਬਨੇ ਸਭ ਕੇ ਸੁ ਨਿਹਾਰਿ ਜਿਨੈ ਸਿਵ ਸੋ ਲਲਚਾਯੋ ॥
कंचन धाम बने सभ के सु निहारि जिनै सिव सो ललचायो ॥

सुवर्णभवनानि तादृशरीत्या निर्मिताः आसन् यत् शिवः अपि तान् दृष्ट्वा लोभं कर्तुं शक्नोति स्म

ਇੰਦ੍ਰ ਤ੍ਯਾਗ ਕੈ ਇੰਦ੍ਰਪੁਰੀ ਸਭ ਦੇਵਨ ਲੈ ਤਿਨ ਦੇਖਨ ਆਯੋ ॥
इंद्र त्याग कै इंद्रपुरी सभ देवन लै तिन देखन आयो ॥

इन्द्रपुरीं त्यक्त्वा सर्वदेवमादाय तान् द्रष्टुम् आगतः |

ਦੁਆਰਵਤੀ ਹੂ ਕੋ ਸ੍ਯਾਮ ਭਨੈ ਜਦੁਰਾਇ ਭਲੀ ਬਿਧਿ ਬਿਓਤ ਬਨਾਯੋ ॥੧੯੬੨॥
दुआरवती हू को स्याम भनै जदुराइ भली बिधि बिओत बनायो ॥१९६२॥

इन्द्रः स्वनगरं त्यक्त्वा देवैः सह एतत् नगरं द्रष्टुं आगतः तथा च कविः श्यामः कथयति यत् कृष्णेन अस्य नगरस्य रूपरेखा अतीव सुन्दरं परिकल्पिता आसीत्।१९६२।

ਇਤਿ ਸ੍ਰੀ ਦਸਮ ਸਕੰਧੇ ਪੁਰਾਣੇ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਦੁਆਰਕ ਪੁਰੀ ਬਨਾਈਬੋ ਧਯਾਇ ਸਮਾਪਤੰ ॥
इति स्री दसम सकंधे पुराणे बचित्र नाटक ग्रंथे क्रिसनावतारे दुआरक पुरी बनाईबो धयाइ समापतं ॥

बचित्तरनाटकस्य दशमस्कन्धाधारितकृष्णावतारस्य “द्वारकानगरनिर्माणम्” इति अध्यायस्य समाप्तिः ।