श्री दसम् ग्रन्थः

पुटः - 366


ਜੋਊ ਆਈ ਮਨਾਵਨ ਗ੍ਵਾਰਨਿ ਥੀ ਤਿਹ ਸੋ ਬਤੀਯਾ ਇਮ ਪੈ ਉਚਰੀ ॥
जोऊ आई मनावन ग्वारनि थी तिह सो बतीया इम पै उचरी ॥

गोपी तमब्रवीत्येवं तमुत्सवार्थमागतः |

ਸਖੀ ਕਾਹੇ ਕੌ ਹਉ ਹਰਿ ਪਾਸ ਚਲੋ ਹਰਿ ਕੀ ਕਛੁ ਮੋ ਪਰਵਾਹ ਪਰੀ ॥੭੧੦॥
सखी काहे कौ हउ हरि पास चलो हरि की कछु मो परवाह परी ॥७१०॥

इति गोपीं प्रोवाच तां प्रत्ययमागतां सखे ! किमर्थं कृष्णं गच्छामि? अहं तस्य किं चिन्तयामि ?710.

ਯੌ ਇਹ ਉਤਰ ਦੇਤ ਭਈ ਤਬ ਯਾ ਬਿਧਿ ਸੋ ਉਨਿ ਬਾਤ ਕਰੀ ਹੈ ॥
यौ इह उतर देत भई तब या बिधि सो उनि बात करी है ॥

एवं प्रत्युवाच राधास्तदा सखा पुनरुवाच ।

ਰਾਧੇ ਬਲਾਇ ਲਿਉ ਰੋਸ ਕਰੋ ਨਹਿ ਕਿਉ ਕਿਹ ਕੋਪ ਕੇ ਸੰਗ ਭਰੀ ਹੈ ॥
राधे बलाइ लिउ रोस करो नहि किउ किह कोप के संग भरी है ॥

कृष्णं राधा वदसि त्वं वृथा क्रुद्धासि

ਤੂ ਇਤ ਮਾਨ ਰਹੀ ਕਰਿ ਕੈ ਉਤ ਹੇਰਤ ਪੈ ਰਿਪੁ ਚੰਦ ਹਰੀ ਹੈ ॥
तू इत मान रही करि कै उत हेरत पै रिपु चंद हरी है ॥

त्वं अत्र क्रुद्धः उपविशसि तत्र चन्द्रशत्रुः (श्रीकृष्णः) पश्यति (भवतः मार्गम्)।

ਤੂ ਨ ਕਰੈ ਪਰਵਾਹ ਹਰੀ ਹਰਿ ਕੌ ਤੁਮਰੀ ਪਰਵਾਹ ਪਰੀ ਹੈ ॥੭੧੧॥
तू न करै परवाह हरी हरि कौ तुमरी परवाह परी है ॥७११॥

अस्मिन् पक्षे अहं अहङ्कारे प्रतिरोधं करोषि तस्मिन् पार्श्वे चन्द्रप्रकाशः अपि कृष्णस्य शत्रुः इव भासते, न संशयः, त्वं कृष्णस्य चिन्तां न करोषि, परन्तु कृष्णः भवतः पूर्णतया चिन्तयति।७११।

ਯੌਂ ਕਹਿ ਬਾਤ ਕਹੀ ਫਿਰਿ ਯੌ ਉਠਿ ਬੇਗ ਚਲੋ ਚਲਿ ਹੋਹੁ ਸੰਜੋਗੀ ॥
यौं कहि बात कही फिरि यौ उठि बेग चलो चलि होहु संजोगी ॥

इत्युक्त्वा स मित्रं पुनरुवाच राधा त्वं शीघ्रं गत्वा कृष्णं शीघ्रं पश्यसि

ਤਾਹੀ ਕੇ ਨੈਨ ਲਗੇ ਇਹ ਠਉਰ ਜੋਊ ਸਭ ਲੋਗਨ ਕੋ ਰਸ ਭੋਗੀ ॥
ताही के नैन लगे इह ठउर जोऊ सभ लोगन को रस भोगी ॥

यः सर्वेषां रागप्रणयभोक्ता, तस्य चक्षुः अस्मिन् तव धामकेन्द्रितः अस्ति

ਤਾ ਕੇ ਨ ਪਾਸ ਚਲੈ ਸਜਨੀ ਉਨ ਕੋ ਕਛ ਜੈ ਹੈ ਨ ਆਪਨ ਖੋਗੀ ॥
ता के न पास चलै सजनी उन को कछ जै है न आपन खोगी ॥

हे मित्र ! यदि त्वं तस्य समीपं न गच्छसि तर्हि सः किमपि न हास्यति, हानिः केवलं भवतः एव भविष्यति

ਤੈ ਮੁਖ ਰੀ ਬਲਿ ਦੇਖਨ ਕੋ ਜਦੁਰਾਇ ਕੇ ਨੈਨ ਭਏ ਦੋਊ ਬਿਓਗੀ ॥੭੧੨॥
तै मुख री बलि देखन को जदुराइ के नैन भए दोऊ बिओगी ॥७१२॥

कृष्णस्य नेत्रद्वयं त्वद्वियोगात् दुःखितम् ॥७१२॥

ਪੇਖਤ ਹੈ ਨਹੀ ਅਉਰ ਤ੍ਰੀਯਾ ਤੁਮਰੋ ਈ ਸੁਨੋ ਬਲਿ ਪੰਥ ਨਿਹਾਰੈ ॥
पेखत है नही अउर त्रीया तुमरो ई सुनो बलि पंथ निहारै ॥

हे राधा ! न पश्यति अन्यां स्त्रियं प्रति केवलं तव आगमनं अन्वेषयति

ਤੇਰੇ ਹੀ ਧ੍ਯਾਨ ਬਿਖੈ ਅਟਕੇ ਤੁਮਰੀ ਹੀ ਕਿਧੌ ਬਲਿ ਬਾਤ ਉਚਾਰੈ ॥
तेरे ही ध्यान बिखै अटके तुमरी ही किधौ बलि बात उचारै ॥

सः भवतः विषये एव ध्यानं केन्द्रीकृत्य केवलं भवतः विषये एव वदति

ਝੂਮਿ ਗਿਰੈ ਕਬਹੂੰ ਧਰਨੀ ਕਰਿ ਤ੍ਵੈ ਮਧਿ ਆਪਨ ਆਪ ਸੰਭਾਰੈ ॥
झूमि गिरै कबहूं धरनी करि त्वै मधि आपन आप संभारै ॥

कदाचित्, सः आत्मानं नियन्त्रयति कदाचित्, सः डुलति भूमौ पतति च

ਤਉਨ ਸਮੈ ਸਖੀ ਤੋਹਿ ਚਿਤਾਰਿ ਕੈ ਸ੍ਯਾਮਿ ਜੂ ਮੈਨ ਕੋ ਮਾਨ ਨਿਵਾਰੈ ॥੭੧੩॥
तउन समै सखी तोहि चितारि कै स्यामि जू मैन को मान निवारै ॥७१३॥

हे मित्र ! यस्मिन् काले त्वां स्मरति तस्मिन् समये प्रेमदेवस्य गौरवं भग्नं करोति इव दृश्यते ।७१३ ।

ਤਾ ਤੇ ਨ ਮਾਨ ਕਰੋ ਸਜਨੀ ਉਠਿ ਬੇਗ ਚਲੋ ਕਛੁ ਸੰਕ ਨ ਆਨੋ ॥
ता ते न मान करो सजनी उठि बेग चलो कछु संक न आनो ॥

अतः हे मित्र ! अहङ्कारः मा भूत्वा संकोचं त्यक्त्वा शीघ्रं गच्छतु

ਸ੍ਯਾਮ ਕੀ ਬਾਤ ਸੁਨੋ ਹਮ ਤੇ ਤੁਮਰੇ ਚਿਤ ਮੈ ਅਪਨੋ ਚਿਤ ਮਾਨੋ ॥
स्याम की बात सुनो हम ते तुमरे चित मै अपनो चित मानो ॥

कृष्णविषये यदि पृच्छसि तर्हि तस्य मनः भवतः मनः एव चिन्तयति इति चिन्तयतु

ਤੇਰੇ ਹੀ ਧ੍ਯਾਨ ਫਸੇ ਹਰਿ ਜੂ ਕਰ ਕੈ ਮਨਿ ਸੋਕ ਅਸੋਕ ਬਹਾਨੋ ॥
तेरे ही ध्यान फसे हरि जू कर कै मनि सोक असोक बहानो ॥

सः भवतः विचारेषु अनेकैः आडम्बरैः फसति

ਮੂੜ ਰਹੀ ਅਬਲਾ ਕਰਿ ਮਾਨ ਕਛੂ ਹਰਿ ਕੋ ਨਹੀ ਹੇਤ ਪਛਾਨੋ ॥੭੧੪॥
मूड़ रही अबला करि मान कछू हरि को नही हेत पछानो ॥७१४॥

हे मूर्खस्त्री ! वृथा अहङ्कारो भूत्वा कृष्णव्याजं न परिजानासि ॥७१४॥

ਗ੍ਵਾਰਨਿ ਕੀ ਸੁਨ ਕੈ ਬਤੀਯਾ ਤਬ ਰਾਧਿਕਾ ਉਤਰ ਦੇਤ ਭਈ ॥
ग्वारनि की सुन कै बतीया तब राधिका उतर देत भई ॥

गोपीं श्रुत्वा तदा राधा उत्तरं दातुं प्रवृत्ता ।

ਕਿਹ ਹੇਤ ਕਹਿਯੋ ਤਜਿ ਕੈ ਹਰਿ ਪਾਸਿ ਮਨਾਵਨ ਮੋਹੂ ਕੇ ਕਾਜ ਧਈ ॥
किह हेत कहियो तजि कै हरि पासि मनावन मोहू के काज धई ॥

गोपीवचः श्रुत्वा राधा प्रत्युवाच कः त्वां कृष्णं त्यक्त्वा मां अनुनयम् आगन्तुं प्रार्थितवान्?

ਨਹਿ ਹਉ ਚਲਿ ਹੋ ਹਰਿ ਪਾਸ ਕਹਿਯੋ ਤੁਮਰੀ ਧਉ ਕਹਾ ਗਤਿ ਹ੍ਵੈ ਹੈ ਦਈ ॥
नहि हउ चलि हो हरि पास कहियो तुमरी धउ कहा गति ह्वै है दई ॥

कृष्णं न गमिष्यामि किं वदामि प्रोविडेन्स् इच्छति चेदपि तं न गमिष्यामि

ਸਖੀ ਅਉਰਨ ਨਾਮ ਸੁ ਮੂੜ ਧਰੈ ਨ ਲਖੈ ਇਹ ਹਉਹੂੰ ਕਿ ਮੂੜ ਮਈ ॥੭੧੫॥
सखी अउरन नाम सु मूड़ धरै न लखै इह हउहूं कि मूड़ मई ॥७१५॥

हे मित्र ! परनामानि तस्य मनसि तिष्ठन्ति, न च मम सदृशं मूर्खं प्रति पश्यति।715.

ਸੁਨ ਕੈ ਬ੍ਰਿਖਭਾਨ ਸੁਤਾ ਕੋ ਕਹਿਯੋ ਇਹ ਭਾਤਿ ਸੋ ਗ੍ਵਾਰਨਿ ਉਤਰ ਦੀਨੋ ॥
सुन कै ब्रिखभान सुता को कहियो इह भाति सो ग्वारनि उतर दीनो ॥

राधावचः श्रुत्वा गोपी प्रत्युवाच हे गोपि! मम वचनं शृणु

ਰੀ ਸੁਨ ਗ੍ਵਾਰਨਿ ਮੋ ਬਤੀਯਾ ਤਿਨ ਹੂੰ ਸੁਨਿ ਸ੍ਰੌਨ ਸੁਨੈਬੇ ਕਉ ਕੀਨੋ ॥
री सुन ग्वारनि मो बतीया तिन हूं सुनि स्रौन सुनैबे कउ कीनो ॥

तेन मां भवतः ध्यानार्थं किमपि वक्तुं पृष्टः

ਮੋਹਿ ਕਹੈ ਮੁਖ ਤੇ ਕਿ ਤੂ ਮੂੜ ਮੈ ਮੂੜ ਤੁਹੀ ਮਨ ਮੈ ਕਰਿ ਚੀਨੋ ॥
मोहि कहै मुख ते कि तू मूड़ मै मूड़ तुही मन मै करि चीनो ॥

मूर्खः इति मां सम्बोधयसि, किन्तु मनसि किञ्चित्कालं चिन्तयतु यत् वस्तुतः त्वं मूर्खः असि

ਜੈ ਜਦੁਰਾਇ ਕੀ ਭੇਜੀ ਅਈ ਸੁਨਿ ਤੈ ਜਦੁਰਾਇ ਹੂੰ ਸੋ ਹਠ ਕੀਨੋ ॥੭੧੬॥
जै जदुराइ की भेजी अई सुनि तै जदुराइ हूं सो हठ कीनो ॥७१६॥

अहम् अत्र कृष्णेन प्रेषितः अस्मि त्वं च तस्य विषये विचारेषु निष्ठावान् असि।७१६।

ਯੌ ਕਹਿ ਕੈ ਇਹ ਭਾਤਿ ਕਹਿਯੋ ਚਲੀਯੈ ਉਠਿ ਕੈ ਬਲਿ ਸੰਕ ਨ ਆਨੋ ॥
यौ कहि कै इह भाति कहियो चलीयै उठि कै बलि संक न आनो ॥

एवमुक्त्वा गोपी अग्रे अवदत् हे राधा! संशयं त्यक्त्वा गच्छ

ਤੋ ਹੀ ਸੋ ਹੇਤੁ ਘਨੋ ਹਰਿ ਕੋ ਤਿਹ ਤੇ ਤੁਮਹੂੰ ਕਹਿਯੋ ਸਾਚ ਹੀ ਜਾਨੋ ॥
तो ही सो हेतु घनो हरि को तिह ते तुमहूं कहियो साच ही जानो ॥

कृष्णः त्वां परेभ्यः अधिकं प्रेम करोति इति सत्यं मन्यताम्

ਪਾਇਨ ਤੋਰੇ ਪਰੋ ਲਲਨਾ ਹਠ ਦੂਰ ਕਰੋ ਕਬਹੂੰ ਫੁਨਿ ਮਾਨੋ ॥
पाइन तोरे परो ललना हठ दूर करो कबहूं फुनि मानो ॥

अहो प्रिये ! (अहं) तव पादयोः पतित्वा हठं दूरीकृत्य कदाचित् (मम वचनं) स्वीकुर्वन् अस्मि।

ਤਾ ਤੇ ਨਿਸੰਕ ਚਲੋ ਤਜਿ ਸੰਕ ਕਿਧੌ ਹਰਿ ਕੀ ਵਹ ਪ੍ਰੀਤਿ ਪਛਾਨੋ ॥੭੧੭॥
ता ते निसंक चलो तजि संक किधौ हरि की वह प्रीति पछानो ॥७१७॥

हे प्रिये ! अहं तव पादयोः पतति, त्वं तव हठं त्यक्त्वा कृष्णप्रेमं ज्ञात्वा तस्य समीपं गच्छ अविचलितः।७१७।

ਕੁੰਜਨ ਮੈ ਸਖੀ ਰਾਸ ਸਮੈ ਹਰਿ ਕੇਲ ਕਰੇ ਤੁਮ ਸੋ ਬਨ ਮੈ ॥
कुंजन मै सखी रास समै हरि केल करे तुम सो बन मै ॥

हे मित्र ! कृष्णः भवद्भिः सह कोष्ठे वने च स्वस्य कामुकक्रीडायां लीनः आसीत्

ਜਿਤਨੋ ਉਨ ਕੋ ਹਿਤ ਹੈ ਤੁਹਿ ਮੋ ਤਿਹ ਤੇ ਨਹੀ ਆਧਿਕ ਹੈ ਉਨ ਮੈ ॥
जितनो उन को हित है तुहि मो तिह ते नही आधिक है उन मै ॥

भवद्भिः सह तस्य प्रेम अन्येभ्यः गोपीभ्यः बहु अधिकम् अस्ति

ਮੁਰਝਾਇ ਗਏ ਬਿਨੁ ਤੈ ਹਰਿ ਜੂ ਨਹਿ ਖੇਲਤ ਹੈ ਫੁਨਿ ਗ੍ਵਾਰਿਨ ਮੈ ॥
मुरझाइ गए बिनु तै हरि जू नहि खेलत है फुनि ग्वारिन मै ॥

कृष्णः त्वां विना शुष्कः अन्यैः गोपीभिः सह अपि न क्रीडति इदानीं

ਤਿਹ ਤੇ ਸੁਨ ਬੇਗ ਨਿਸੰਕ ਚਲੋ ਕਰ ਕੈ ਸੁਧਿ ਪੈ ਬਨ ਕੀ ਮਨ ਮੈ ॥੭੧੮॥
तिह ते सुन बेग निसंक चलो कर कै सुधि पै बन की मन मै ॥७१८॥

अतः वने प्रेम्णः क्रीडां स्मरन् तं गच्छ अविचलितः ॥७१८॥

ਸ੍ਯਾਮ ਬੁਲਾਵਤ ਹੈ ਚਲੀਯੈ ਬਲਿ ਪੈ ਮਨ ਮੈ ਨ ਕਛੂ ਹਠੁ ਕੀਜੈ ॥
स्याम बुलावत है चलीयै बलि पै मन मै न कछू हठु कीजै ॥

हे यज्ञ ! श्रीकृष्णः आह्वयति, अतः मनसि किमपि न समाधाय गच्छ।

ਬੈਠ ਰਹੀ ਕਰਿ ਮਾਨ ਘਨੋ ਕਛੁ ਅਉਰਨ ਹੂੰ ਕੋ ਕਹਿਯੋ ਸੁਨ ਲੀਜੈ ॥
बैठ रही करि मान घनो कछु अउरन हूं को कहियो सुन लीजै ॥

हे मित्र ! कृष्णः त्वां आह्वयति, त्वं तस्य समीपं गच्छसि विना हठं, त्वं अत्र स्वस्य अभिमानेन उपविष्टः, परन्तु त्वं परवचनं श्रोतव्यम्

ਤਾ ਤੇ ਹਉ ਬਾਤ ਕਰੋ ਤੁਮ ਸੋ ਇਹ ਤੇ ਨ ਕਛੂ ਤੁਮਰੋ ਕਹਿਯੋ ਛੀਜੈ ॥
ता ते हउ बात करो तुम सो इह ते न कछू तुमरो कहियो छीजै ॥

अत एव अहं भवद्भिः सह सम्भाष्य वदामि यत् भवतः किमपि दोषः नास्ति।

ਨੈਕੁ ਨਿਹਾਰ ਕਹਿਯੋ ਹਮ ਓਰਿ ਸਭੈ ਤਜ ਮਾਨ ਅਬੈ ਹਸਿ ਦੀਜੈ ॥੭੧੯॥
नैकु निहार कहियो हम ओरि सभै तज मान अबै हसि दीजै ॥७१९॥

अतः अहं भवन्तं वदामि यत् भवन्तः किमपि न हास्यन्ति, यदि भवन्तः किञ्चित्कालं स्मितं कुर्वन्ति, मां दृष्ट्वा स्वस्य अभिमानं त्यक्त्वा।719.

ਰਾਧੇ ਬਾਚ ਦੂਤੀ ਸੋ ॥
राधे बाच दूती सो ॥

दूतमुद्दिश्य राधिकायाः वाक्यम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਮੈ ਨ ਹਸੋ ਹਰਿ ਪਾਸ ਚਲੋ ਨਹੀ ਜਉ ਤੁਹਿ ਸੀ ਸਖੀ ਕੋਟਿਕ ਆਵੈ ॥
मै न हसो हरि पास चलो नही जउ तुहि सी सखी कोटिक आवै ॥

न स्मितं न गमिष्यामि भवद्विधाः कोटिमित्राः आगच्छन्ति चेदपि

ਆਇ ਉਪਾਵ ਅਨੇਕ ਕਰੈ ਅਰੁ ਪਾਇਨ ਊਪਰ ਸੀਸ ਨਿਆਵੈ ॥
आइ उपाव अनेक करै अरु पाइन ऊपर सीस निआवै ॥

यद्यपि भवद्विधाः मित्राणि बहुप्रयत्नानि कृत्वा मम पादयोः शिरसा नमन्ति

ਮੈ ਕਬਹੂ ਨਹੀ ਜਾਉ ਤਹਾ ਤੁਹ ਸੀ ਕਹਿ ਕੋਟਿਕ ਬਾਤ ਬਨਾਵੈ ॥
मै कबहू नही जाउ तहा तुह सी कहि कोटिक बात बनावै ॥

न गमिष्यामि तत्र न संशयः कोटिकोटिः वदेत्

ਅਉਰ ਕੀ ਕਉਨ ਗਨੈ ਗਨਤੀ ਬਲਿ ਆਪਨ ਕਾਨ੍ਰਹ੍ਰਹ ਜੂ ਸੀਸ ਝੁਕਾਵੈ ॥੭੨੦॥
अउर की कउन गनै गनती बलि आपन कान्रह्रह जू सीस झुकावै ॥७२०॥

अन्यं न गणयामि वदामि कृष्णः स्वयमेव आगत्य मम पुरतः शिरः प्रणमति इति ७२०।

ਪ੍ਰਤਿਉਤਰ ਬਾਚ ॥
प्रतिउतर बाच ॥

उत्तरे भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜੋ ਇਨ ਐਸੀ ਕਹੀ ਬਤੀਯਾ ਤਬ ਹੀ ਉਹ ਗ੍ਵਾਰਨਿ ਯੌ ਕਹਿਯੌ ਹੋ ਰੀ ॥
जो इन ऐसी कही बतीया तब ही उह ग्वारनि यौ कहियौ हो री ॥

यदा सा (राधा) एवं उक्तवती, तदा सा गोपी (दूत) अवदत् न!

ਜਉ ਹਮ ਬਾਤ ਕਹੀ ਚਲੀਯੈ ਤੂ ਕਹੈ ਹਮ ਸ੍ਯਾਮ ਸੋ ਪ੍ਰੀਤ ਹੀ ਛੋਰੀ ॥
जउ हम बात कही चलीयै तू कहै हम स्याम सो प्रीत ही छोरी ॥

राधा एवम् उक्तवती तदा गोपी प्रत्युवाच हे राधा! यदा मया त्वां गन्तुं प्रार्थितं तदा त्वया एतत् उक्तं यत् त्वं कृष्णमपि न प्रेम करोषि |