गोपी तमब्रवीत्येवं तमुत्सवार्थमागतः |
इति गोपीं प्रोवाच तां प्रत्ययमागतां सखे ! किमर्थं कृष्णं गच्छामि? अहं तस्य किं चिन्तयामि ?710.
एवं प्रत्युवाच राधास्तदा सखा पुनरुवाच ।
कृष्णं राधा वदसि त्वं वृथा क्रुद्धासि
त्वं अत्र क्रुद्धः उपविशसि तत्र चन्द्रशत्रुः (श्रीकृष्णः) पश्यति (भवतः मार्गम्)।
अस्मिन् पक्षे अहं अहङ्कारे प्रतिरोधं करोषि तस्मिन् पार्श्वे चन्द्रप्रकाशः अपि कृष्णस्य शत्रुः इव भासते, न संशयः, त्वं कृष्णस्य चिन्तां न करोषि, परन्तु कृष्णः भवतः पूर्णतया चिन्तयति।७११।
इत्युक्त्वा स मित्रं पुनरुवाच राधा त्वं शीघ्रं गत्वा कृष्णं शीघ्रं पश्यसि
यः सर्वेषां रागप्रणयभोक्ता, तस्य चक्षुः अस्मिन् तव धामकेन्द्रितः अस्ति
हे मित्र ! यदि त्वं तस्य समीपं न गच्छसि तर्हि सः किमपि न हास्यति, हानिः केवलं भवतः एव भविष्यति
कृष्णस्य नेत्रद्वयं त्वद्वियोगात् दुःखितम् ॥७१२॥
हे राधा ! न पश्यति अन्यां स्त्रियं प्रति केवलं तव आगमनं अन्वेषयति
सः भवतः विषये एव ध्यानं केन्द्रीकृत्य केवलं भवतः विषये एव वदति
कदाचित्, सः आत्मानं नियन्त्रयति कदाचित्, सः डुलति भूमौ पतति च
हे मित्र ! यस्मिन् काले त्वां स्मरति तस्मिन् समये प्रेमदेवस्य गौरवं भग्नं करोति इव दृश्यते ।७१३ ।
अतः हे मित्र ! अहङ्कारः मा भूत्वा संकोचं त्यक्त्वा शीघ्रं गच्छतु
कृष्णविषये यदि पृच्छसि तर्हि तस्य मनः भवतः मनः एव चिन्तयति इति चिन्तयतु
सः भवतः विचारेषु अनेकैः आडम्बरैः फसति
हे मूर्खस्त्री ! वृथा अहङ्कारो भूत्वा कृष्णव्याजं न परिजानासि ॥७१४॥
गोपीं श्रुत्वा तदा राधा उत्तरं दातुं प्रवृत्ता ।
गोपीवचः श्रुत्वा राधा प्रत्युवाच कः त्वां कृष्णं त्यक्त्वा मां अनुनयम् आगन्तुं प्रार्थितवान्?
कृष्णं न गमिष्यामि किं वदामि प्रोविडेन्स् इच्छति चेदपि तं न गमिष्यामि
हे मित्र ! परनामानि तस्य मनसि तिष्ठन्ति, न च मम सदृशं मूर्खं प्रति पश्यति।715.
राधावचः श्रुत्वा गोपी प्रत्युवाच हे गोपि! मम वचनं शृणु
तेन मां भवतः ध्यानार्थं किमपि वक्तुं पृष्टः
मूर्खः इति मां सम्बोधयसि, किन्तु मनसि किञ्चित्कालं चिन्तयतु यत् वस्तुतः त्वं मूर्खः असि
अहम् अत्र कृष्णेन प्रेषितः अस्मि त्वं च तस्य विषये विचारेषु निष्ठावान् असि।७१६।
एवमुक्त्वा गोपी अग्रे अवदत् हे राधा! संशयं त्यक्त्वा गच्छ
कृष्णः त्वां परेभ्यः अधिकं प्रेम करोति इति सत्यं मन्यताम्
अहो प्रिये ! (अहं) तव पादयोः पतित्वा हठं दूरीकृत्य कदाचित् (मम वचनं) स्वीकुर्वन् अस्मि।
हे प्रिये ! अहं तव पादयोः पतति, त्वं तव हठं त्यक्त्वा कृष्णप्रेमं ज्ञात्वा तस्य समीपं गच्छ अविचलितः।७१७।
हे मित्र ! कृष्णः भवद्भिः सह कोष्ठे वने च स्वस्य कामुकक्रीडायां लीनः आसीत्
भवद्भिः सह तस्य प्रेम अन्येभ्यः गोपीभ्यः बहु अधिकम् अस्ति
कृष्णः त्वां विना शुष्कः अन्यैः गोपीभिः सह अपि न क्रीडति इदानीं
अतः वने प्रेम्णः क्रीडां स्मरन् तं गच्छ अविचलितः ॥७१८॥
हे यज्ञ ! श्रीकृष्णः आह्वयति, अतः मनसि किमपि न समाधाय गच्छ।
हे मित्र ! कृष्णः त्वां आह्वयति, त्वं तस्य समीपं गच्छसि विना हठं, त्वं अत्र स्वस्य अभिमानेन उपविष्टः, परन्तु त्वं परवचनं श्रोतव्यम्
अत एव अहं भवद्भिः सह सम्भाष्य वदामि यत् भवतः किमपि दोषः नास्ति।
अतः अहं भवन्तं वदामि यत् भवन्तः किमपि न हास्यन्ति, यदि भवन्तः किञ्चित्कालं स्मितं कुर्वन्ति, मां दृष्ट्वा स्वस्य अभिमानं त्यक्त्वा।719.
दूतमुद्दिश्य राधिकायाः वाक्यम्-
स्वय्या
न स्मितं न गमिष्यामि भवद्विधाः कोटिमित्राः आगच्छन्ति चेदपि
यद्यपि भवद्विधाः मित्राणि बहुप्रयत्नानि कृत्वा मम पादयोः शिरसा नमन्ति
न गमिष्यामि तत्र न संशयः कोटिकोटिः वदेत्
अन्यं न गणयामि वदामि कृष्णः स्वयमेव आगत्य मम पुरतः शिरः प्रणमति इति ७२०।
उत्तरे भाषणम् : १.
स्वय्या
यदा सा (राधा) एवं उक्तवती, तदा सा गोपी (दूत) अवदत् न!
राधा एवम् उक्तवती तदा गोपी प्रत्युवाच हे राधा! यदा मया त्वां गन्तुं प्रार्थितं तदा त्वया एतत् उक्तं यत् त्वं कृष्णमपि न प्रेम करोषि |