श्री दसम् ग्रन्थः

पुटः - 850


ਭਵਨ ਚਤੁਰਦਸ ਮਾਝਿ ਉਜਿਯਾਰੀ ॥
भवन चतुरदस माझि उजियारी ॥

चतुर्दशजनेषु सा सुन्दरी मन्तवती

ਰਾਜਾ ਛਤ੍ਰਕੇਤੁ ਕੀ ਨਾਰੀ ॥੨॥
राजा छत्रकेतु की नारी ॥२॥

राजा छत्तर केतस्य पत्नी एतावता प्रसिद्धा आसीत् यत् सा दशसु प्रदेशेषु प्रसिद्धा आसीत्।(2)

ਛਤ੍ਰ ਮੰਜਰੀ ਤਾ ਕੀ ਪ੍ਯਾਰੀ ॥
छत्र मंजरी ता की प्यारी ॥

छत्र मञ्जरी तस्य अतीव प्रियः आसीत् ।

ਅੰਗ ਉਤੰਗ ਨ੍ਰਿਪਤਿ ਤੇ ਭਾਰੀ ॥
अंग उतंग न्रिपति ते भारी ॥

छत्तर मञ्जरी एतावता प्रियः आसीत् यत् तस्याः विशेषताः राजायाः अपेक्षया बहु अधिकं आकर्षकाः आसन् ।

ਬਹੁਤ ਜਤਨ ਆਗਮ ਕੋ ਕਰੈ ॥
बहुत जतन आगम को करै ॥

छत्तर मञ्जरी एतावता प्रियः आसीत् यत् तस्याः विशेषताः राजायाः अपेक्षया बहु अधिकं आकर्षकाः आसन् ।

ਕੈਸੇ ਰਾਜ ਹਮਾਰੋ ਸਰੈ ॥੩॥
कैसे राज हमारो सरै ॥३॥

सा सर्वदा चिन्तयति स्म यत् कथं तेषां शासनं नित्यं गतिशीलं तिष्ठति इति(३)

ਕੰਨ੍ਯਾ ਹ੍ਵੈ ਤਾ ਕੇ ਮਰਿ ਜਾਹੀ ॥
कंन्या ह्वै ता के मरि जाही ॥

सा सर्वदा चिन्तयति स्म यत् कथं तेषां शासनं नित्यं गतिशीलं तिष्ठति इति(३)

ਪੂਤ ਆਨਿ ਪ੍ਰਗਟੈ ਕੋਊ ਨਾਹੀ ॥
पूत आनि प्रगटै कोऊ नाही ॥

यतः तस्याः स्त्रीप्रकरणाः न जीविष्यन्ति स्म, पुत्रस्य भाग्यं च नासीत् ।

ਤ੍ਰਿਯ ਕੌ ਸੋਕ ਅਧਿਕ ਜਿਯ ਭਾਰੋ ॥
त्रिय कौ सोक अधिक जिय भारो ॥

(तत्) स्त्रियाः हृदये महत् दुःखम् आसीत्।

ਚਰਿਤ ਏਕ ਤਿਯ ਚਿਤ ਬਿਚਾਰੋ ॥੪॥
चरित एक तिय चित बिचारो ॥४॥

तस्याः मनः अतीव प्रयुक्तम् आसीत्, सा किञ्चित् अद्वितीयं शोषणं कर्तुं चिन्तितवती।(4) .

ਸੁਤ ਬਿਨੁ ਤ੍ਰਿਯ ਚਿਤ ਚਿਤ ਬਿਚਾਰੀ ॥
सुत बिनु त्रिय चित चित बिचारी ॥

तस्याः मनः अतीव प्रयुक्तम् आसीत्, सा किञ्चित् अद्वितीयं शोषणं कर्तुं चिन्तितवती।(4) .

ਕ੍ਯੋ ਨ ਦੈਵ ਗਤਿ ਕਰੀ ਹਮਾਰੀ ॥
क्यो न दैव गति करी हमारी ॥

सा मनसि चिन्तितवती, 'न पुत्रं विना ईश्वरोऽपि मां अनुमोदयिष्यति, .

ਦਿਜ ਮੁਰਿ ਹਾਥ ਦਾਨ ਨਹਿ ਲੇਹੀ ॥
दिज मुरि हाथ दान नहि लेही ॥

सा मनसि चिन्तितवती, 'न पुत्रं विना ईश्वरोऽपि मां अनुमोदयिष्यति, .

ਗ੍ਰਿਹ ਕੇ ਲੋਗ ਉਰਾਭੇ ਦੇਹੀ ॥੫॥
ग्रिह के लोग उराभे देही ॥५॥

'ब्राह्मणाः च (पुरोहिताः) मम हस्तेन दक्षिणां न स्वीकुर्वन्ति स्म, जनसमूहः मां ताडयति स्म।(5)

ਤਾ ਤੇ ਦੁਰਾਚਾਰ ਕਛੁ ਕਰਿਯੈ ॥
ता ते दुराचार कछु करियै ॥

'ब्राह्मणाः च (पुरोहिताः) मम हस्तेन दक्षिणां न स्वीकुर्वन्ति स्म, जनसमूहः मां ताडयति स्म।(5)

ਪੁਤ੍ਰ ਰਾਵ ਕੋ ਬਦਨ ਉਚਰਿਯੈ ॥
पुत्र राव को बदन उचरियै ॥

'किञ्चित् अयोग्यं कर्म कृत्वा राजाय पुत्रं प्रदातुम्।'

ਏਕ ਪੁਤ੍ਰ ਲੀਜੈ ਉਪਜਾਈ ॥
एक पुत्र लीजै उपजाई ॥

पुत्रं जनयामः।

ਨ੍ਰਿਪ ਕੋ ਕਵਨ ਨਿਰਖਿ ਹੈ ਆਈ ॥੬॥
न्रिप को कवन निरखि है आई ॥६॥

'राजः मम दर्शनार्थम् आगच्छति तदा बालकं प्राप्तुं मया प्रबन्धितव्यम्'(६)

ਸਵਤਿ ਏਕ ਤਿਹ ਨ੍ਰਿਪਤਿ ਬੁਲਾਈ ॥
सवति एक तिह न्रिपति बुलाई ॥

राजा तं भविष्यद्वाणीषु अन्यतमम् आहूतवान्

ਇਹ ਬ੍ਯਾਹਹੁ ਇਹ ਜਗਤ ਉਡਾਈ ॥
इह ब्याहहु इह जगत उडाई ॥

राजा तु रक्षिता-स्त्रीम् अवलम्ब्य द्वितीयविवाहस्य रम our प्रसारितवान् आसीत् ।

ਯੌ ਸੁਨਿ ਨਾਰਿ ਅਧਿਕ ਅਕੁਲਾਈ ॥
यौ सुनि नारि अधिक अकुलाई ॥

राजा तु रक्षिता-स्त्रीम् अवलम्ब्य द्वितीयविवाहस्य रम our प्रसारितवान् आसीत् ।

ਸੇਵਕਾਨ ਸੌ ਦਰਬੁ ਲੁਟਾਈ ॥੭॥
सेवकान सौ दरबु लुटाई ॥७॥

राणी अतीव दुःखिता भूत्वा स्वदासीनां कृते धनं व्यययितुम् आरब्धा ।(७)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸਵਤਿ ਤ੍ਰਾਸ ਰਾਨੀ ਅਧਿਕ ਲੋਗਨ ਦਰਬੁ ਲੁਟਾਇ ॥
सवति त्रास रानी अधिक लोगन दरबु लुटाइ ॥

सहपत्न्याः शिलाभूता सा जनानां मध्ये धनस्य अपव्ययम् अकरोत् ।

ਤੇ ਵਾ ਕੀ ਸਵਤਿਹ ਚਹੈ ਸਕੈ ਨ ਮੂਰਖ ਪਾਇ ॥੮॥
ते वा की सवतिह चहै सकै न मूरख पाइ ॥८॥

परन्तु तस्याः सहपत्नीम् अद्यापि जनाः रोचन्ते स्म, अयं मूर्खः अनुमोदितुं न शक्तवान्।(8)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਲੋਗ ਸਵਤਿ ਤਾ ਕੀ ਕਹ ਚਹੈ ॥
लोग सवति ता की कह चहै ॥

जनाः तं मारयितुम् इच्छन्ति स्म ।

ਵਾ ਕੀ ਉਸਤਤਿ ਨ੍ਰਿਪ ਸੋ ਕਹੈ ॥
वा की उसतति न्रिप सो कहै ॥

जनाः तस्याः सहपत्न्याः आलम्बनं कुर्वन्ति स्म; तस्याः स्तुतिपूर्णाः राजसन्निधौ। .

ਕਹੈ ਜੁ ਇਹ ਪ੍ਰਭੂ ਬਰੈ ਸੁ ਮਾਰੋ ॥
कहै जु इह प्रभू बरै सु मारो ॥

जनाः तस्याः सहपत्न्याः आलम्बनं कुर्वन्ति स्म; तस्याः स्तुतिपूर्णाः राजसन्निधौ। .

ਅਧਿਕ ਟੂਕਰੋ ਚਲੈ ਹਮਾਰੋ ॥੯॥
अधिक टूकरो चलै हमारो ॥९॥

सा इच्छति स्म यत् राजा तां निर्मूलयेत् येन सा सुखेन जीवितुं शक्नोति।(9)

ਸਵਤਿ ਤ੍ਰਾਸ ਅਤਿ ਤ੍ਰਿਯਹਿ ਦਿਖਾਵੈ ॥
सवति त्रास अति त्रियहि दिखावै ॥

(दासी) तस्याः राज्ञ्याः निद्राभयं दर्शयति स्म

ਤਾ ਕੋ ਮੂੰਡ ਮੂੰਡ ਕਰਿ ਖਾਵੈ ॥
ता को मूंड मूंड करि खावै ॥

सहपत्न्याः भयं सदा व्यापादयति स्म, सा च तां संहारं कर्तुं तृष्णां करोति स्म ।

ਤਾ ਕਹ ਦਰਬੁ ਨ ਦੇਖਨ ਦੇਹੀ ॥
ता कह दरबु न देखन देही ॥

सहपत्न्याः भयं सदा व्यापादयति स्म, सा च तां संहारं कर्तुं तृष्णां करोति स्म ।

ਲੂਟਿ ਕੂਟਿ ਬਾਹਰ ਤੇ ਲੇਹੀ ॥੧੦॥
लूटि कूटि बाहर ते लेही ॥१०॥

सा धनं गन्तुं न ददाति स्म, सहपत्न्याः समीपं गच्छन्ती च तत् लुण्ठयति स्म।(10)

ਪੁਨਿ ਤਿਹ ਮਿਲਿਹਿ ਸਵਤਿ ਸੌ ਜਾਈ ॥
पुनि तिह मिलिहि सवति सौ जाई ॥

सा धनं गन्तुं न ददाति स्म, सहपत्न्याः समीपं गच्छन्ती च तत् लुण्ठयति स्म।(10)

ਭਾਤਿ ਭਾਤਿ ਤਿਨ ਕਰਹਿ ਬਡਾਈ ॥
भाति भाति तिन करहि बडाई ॥

परन्तु सा सहपत्न्याः अपि मिलित्वा बहुधा तां प्रशंसति स्म यत्

ਤੁਮ ਕਹ ਬਰਿ ਹੈ ਨ੍ਰਿਪਤਿ ਹਮਾਰੋ ॥
तुम कह बरि है न्रिपति हमारो ॥

अस्माकं राजा त्वां विवाहयिष्यति इति

ਹ੍ਵੈਹੈ ਅਧਿਕ ਪ੍ਰਤਾਪ ਤੁਮਾਰੋ ॥੧੧॥
ह्वैहै अधिक प्रताप तुमारो ॥११॥

'अस्माकं राजा त्वां धारयिष्यति, तव भव्यता च प्रफुल्लिता भविष्यति।'(11)

ਯੌ ਕਹਿ ਕੈ ਤਾ ਕੌ ਧਨ ਲੂਟਹਿ ॥
यौ कहि कै ता कौ धन लूटहि ॥

इत्युक्त्वा सा तस्य धनं हरति स्म

ਬਹੁਰਿ ਆਨਿ ਵਾ ਤ੍ਰਿਯਾ ਕਹ ਕੂਟਹਿ ॥
बहुरि आनि वा त्रिया कह कूटहि ॥

बहिः सा तां धनं हरति स्म, ताडयति स्म (मानसिकतया)।

ਇਹ ਬਿਧ ਤ੍ਰਾਸ ਤਿਨੈ ਦਿਖਰਾਵੈ ॥
इह बिध त्रास तिनै दिखरावै ॥

एवं सा तेभ्यः भयं ददाति स्म

ਦੁਹੂੰਅਨ ਮੂੰਡ ਮੂੰਡਿ ਕੈ ਖਾਵੈ ॥੧੨॥
दुहूंअन मूंड मूंडि कै खावै ॥१२॥

एवं प्रवर्तमाना सा ताभ्यां विपुलतया लुण्ठितवती।(12)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਅਨਿਕ ਭਾਤਿ ਤਿਹ ਨ੍ਰਿਪਤਿ ਕੋ ਦੁਹੂੰਅਨ ਤ੍ਰਾਸ ਦਿਖਾਇ ॥
अनिक भाति तिह न्रिपति को दुहूंअन त्रास दिखाइ ॥

एवं तौ तत्त्वतः बहूनां वञ्चनेषु प्रवृत्तौ ।

ਦਰਬੁ ਜੜਨਿ ਕੇ ਧਾਮ ਕੌ ਇਹ ਛਲ ਛਲਹਿ ਬਨਾਇ ॥੧੩॥
दरबु जड़नि के धाम कौ इह छल छलहि बनाइ ॥१३॥

यथा ते युक्त्या राजस्य धनं विध्वंसयन्ति स्म।(l3)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸਵਤਿ ਤ੍ਰਾਸ ਜੜ ਦਰਬੁ ਲੁਟਾਵੈ ॥
सवति त्रास जड़ दरबु लुटावै ॥

निद्राभयात् (सा) मूढधनं हरितुं आरब्धा

ਦੁਰਾਚਾਰ ਸੁਤ ਹੇਤ ਕਮਾਵੈ ॥
दुराचार सुत हेत कमावै ॥

सा मूर्खतापूर्वकं धनं प्रक्षाल्य आधारक्रियासु प्रवृत्ता आसीत्