श्री दसम् ग्रन्थः

पुटः - 1055


ਭਰੂਆ ਮਰਿ ਭਰੂਅਨਿ ਜੁਤ ਰਹੇ ॥
भरूआ मरि भरूअनि जुत रहे ॥

भृत्याः तत्रैव (मग्नाः) पत्नीभिः सह स्थितवन्तः।

ਇਕ ਸੋ ਸਾਠਿ ਤਾਇਫੇ ਬਹੇ ॥੨੪॥
इक सो साठि ताइफे बहे ॥२४॥

शतं षष्टिश्च वेश्याश्च वाहिताः | २४.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਦਸ ਦਸ ਮਨ ਤਿਲਕੈ ਭਈ ਖਟ ਮਨ ਭਈ ਇਜਾਰ ॥
दस दस मन तिलकै भई खट मन भई इजार ॥

जलेन सिक्ताः (तेषां) वस्त्राणि दश दश मनः सलवाराः षड् षट् मनः अभवन्।

ਡੂਬਿ ਮਰੀ ਬੇਸ੍ਵਾ ਸਕਲ ਕੋਊ ਨ ਸਕਿਯੋ ਨਿਕਾਰਿ ॥੨੫॥
डूबि मरी बेस्वा सकल कोऊ न सकियो निकारि ॥२५॥

सर्वे वेश्या मग्नाः, तान् कश्चित् बहिः आकर्षितुं न शक्तवान्। 25.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਬ ਰਾਨੀ ਨ੍ਰਿਪ ਪੈ ਚਲਿ ਗਈ ॥
तब रानी न्रिप पै चलि गई ॥

अथ राज्ञी राज्ञः समीपम् अगच्छत्

ਭਾਤਿ ਭਾਤਿ ਸਮੁਝਾਵਤ ਭਈ ॥
भाति भाति समुझावत भई ॥

बहुधा च व्याख्यातुम् आरब्धवान्।

ਪਤਿ ਤੁਮ ਕਛੂ ਸੋਕ ਨ ਬਿਚਾਰਹੁ ॥
पति तुम कछू सोक न बिचारहु ॥

हे पति देव ! किमपि चिन्ता न कुर्वन्तु।

ਇਨ ਰਨਿਯਨ ਕੇ ਸੰਗ ਬਿਹਾਰਹੁ ॥੨੬॥
इन रनियन के संग बिहारहु ॥२६॥

एतैः राज्ञीभिः सह व्यवहारं कुरुत। २६.

ਔਰ ਬੇਸ੍ਵਾ ਬੋਲਿ ਪਠੈਯਹੁ ॥
और बेस्वा बोलि पठैयहु ॥

(अहं त्वां वदामि) अन्ये वेश्याः।

ਕਾਮ ਕੇਲ ਤਿਨ ਸੰਗ ਕਮੈਯਹੁ ॥
काम केल तिन संग कमैयहु ॥

तेषां सह क्रीडन् ।

ਜੌ ਤੁਮ ਕੌ ਰਾਖਿਯੋ ਕਰਤਾਰਾ ॥
जौ तुम कौ राखियो करतारा ॥

यत् प्रजापतिना त्वां पालितम्

ਹੋਇ ਸੁੰਦਰੀ ਕਈ ਹਜਾਰਾ ॥੨੭॥
होइ सुंदरी कई हजारा ॥२७॥

(तदा) शोभनानि बहुसहस्राणि भविष्यन्ति। 27.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਮੂੜ ਰਾਵ ਚੁਪ ਹ੍ਵੈ ਰਹਿਯੋ ਸਕਿਯੋ ਨ ਚਰਿਤ ਬਿਚਾਰਿ ॥
मूड़ राव चुप ह्वै रहियो सकियो न चरित बिचारि ॥

मूढो राजा तूष्णीं स्थित्वा चरित्रं विचारयितुं न शक्तवान् ।

ਪ੍ਰਗਟ ਅਖਾਰੇ ਸਾਠਿ ਸਤ ਰਾਨੀ ਦਏ ਸੰਘਾਰਿ ॥੨੮॥
प्रगट अखारे साठि सत रानी दए संघारि ॥२८॥

राणी दिवा शतं षष्टिभिः वेश्यानां रङ्गमण्डपं कृतवान् । २८.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਅਠਸਠਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੬੮॥੩੩੩੬॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ अठसठवो चरित्र समापतम सतु सुभम सतु ॥१६८॥३३३६॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य १६८तमोऽध्यायः समाप्तः, सर्वं शुभम्। १६८.३३३६ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਬ੍ਰਿਜ ਮਹਿ ਏਕ ਅਹੀਰਨਿ ਰਹੈ ॥
ब्रिज महि एक अहीरनि रहै ॥

ब्रजदेशे एकः अहिरान् (गुजरी) निवसति स्म ।

ਸਾਹ ਪਰੀ ਤਾ ਕੌ ਜਗ ਕਹੈ ॥
साह परी ता कौ जग कहै ॥

सर्वे तं शाह परि इति आह्वयन्ति स्म।

ਅਤਿ ਉਤਮ ਤਿਹ ਅੰਗ ਬਿਰਾਜੈ ॥
अति उतम तिह अंग बिराजै ॥

तस्याः शरीरं अतीव सुन्दरम् आसीत्

ਜਾ ਕੌ ਨਿਰਖਿ ਚੰਦ੍ਰਮਾ ਲਾਜੈ ॥੧॥
जा कौ निरखि चंद्रमा लाजै ॥१॥

यं दृष्ट्वा चन्द्रः पूर्वं लज्जितः आसीत्। १.

ਰੰਗੀ ਰਾਮ ਅਹੀਰਿਕ ਤਹਾ ॥
रंगी राम अहीरिक तहा ॥

तत्र रङ्गिराम इति अहीरः निवसति स्म ।

ਲਾਗੀ ਲਗਨ ਤ੍ਰਿਯਾ ਕੀ ਉਹਾ ॥
लागी लगन त्रिया की उहा ॥

सा महिला तस्य विषये आकृष्टा आसीत् ।

ਜਬ ਸੋਯੋ ਅਪਨੋ ਪਤਿ ਜਾਨੈ ॥
जब सोयो अपनो पति जानै ॥

यदा सा मन्यते स्म यत् तस्याः पतिः सुप्तः अस्ति

ਕਾਮ ਕੇਲ ਤਿਹ ਸੰਗ ਪ੍ਰਮਾਨੈ ॥੨॥
काम केल तिह संग प्रमानै ॥२॥

अतः सा तस्य (अहिर) सह प्रेम्णा कुर्वती आसीत् । २.

ਏਕ ਦਿਵਸ ਤਾ ਸੋ ਪਤਿ ਸੋਯੋ ॥
एक दिवस ता सो पति सोयो ॥

एकदा तस्याः पतिः सुप्तः आसीत्

ਕਾਮ ਕੇਲ ਕਰਿ ਅਤਿ ਦੁਖ ਖੋਯੋ ॥
काम केल करि अति दुख खोयो ॥

बहु कर्म कृत्वा च वेदनामुक्तः।

ਰੰਗੀ ਰਾਮ ਤਹਾ ਚਲਿ ਆਯੋ ॥
रंगी राम तहा चलि आयो ॥

रङ्गि रामः अपि तत्र आगतः, .

ਫਿਰਿ ਘਰ ਚਲਿਯੋ ਦਾਵ ਨਹਿ ਪਾਯੋ ॥੩॥
फिरि घर चलियो दाव नहि पायो ॥३॥

परन्तु अवसरं न प्राप्य सः गृहं प्रत्यागतवान् । ३.

ਜਾਗਤ ਹੁਤੀ ਤ੍ਰਿਯਾ ਲਖਿ ਲੀਨੋ ॥
जागत हुती त्रिया लखि लीनो ॥

स्त्री जागरितवती, (सा) दृष्टवती

ਨੈਨਨ ਸੈਨ ਮਿਤ੍ਰ ਕਹ ਦੀਨੋ ॥
नैनन सैन मित्र कह दीनो ॥

मित्रं च निमिषं कृतवान्।

ਖਾਰੀ ਹੁਤੀ ਸੁ ਐਂਚਿ ਮੰਗਾਈ ॥
खारी हुती सु ऐंचि मंगाई ॥

पूर्वं वेणुनां खरिः आसीत्

ਨਿਜੁ ਪਲਘਾ ਕੇ ਨਿਕਟਿ ਬਿਛਾਈ ॥੪॥
निजु पलघा के निकटि बिछाई ॥४॥

स्वशय्यायाः समीपे च स्थापयति स्म। ४.

ਪਿਯ ਕੇ ਅੰਗ ਅਲਿੰਗਨ ਕਰਿਯੋ ॥
पिय के अंग अलिंगन करियो ॥

(सः) प्रियायाः शरीरं आलिंगितवान्

ਆਸਨ ਤਿਹ ਖਾਰੀ ਪਰ ਧਰਿਯੋ ॥
आसन तिह खारी पर धरियो ॥

तथा स्वस्य श्रोणिं भूमौ आश्रित्य।

ਮਨ ਮਾਨਤ ਕੋ ਭੋਗ ਕਮਾਯੋ ॥
मन मानत को भोग कमायो ॥

मनसः इच्छानुसारेण भुक्तः।

ਮੂਰਖ ਨਾਹ ਭੇਦ ਨਹਿ ਪਾਯੋ ॥੫॥
मूरख नाह भेद नहि पायो ॥५॥

मूर्खः पतिः ('नः') न भेदं कृतवान्।5.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਚਿਮਟਿ ਚਿਮਟਿ ਕਰਿ ਭੋਗ ਅਧਿਕ ਤਾ ਸੌ ਕਿਯੋ ॥
चिमटि चिमटि करि भोग अधिक ता सौ कियो ॥

(सः) तां चिमटयित्वा बहु लीनः अभवत्

ਅਧਰ ਪਾਨ ਕਰਿ ਕੈ ਕਰਿ ਜਾਰਿ ਬਿਦਾ ਦਿਯੋ ॥
अधर पान करि कै करि जारि बिदा दियो ॥

अधरं च चुम्बयित्वा मित्रं प्रेषितवान्।

ਸੋਤ ਰਹਿਯੋ ਮੂਰਖ ਕਛੁ ਭੇਦ ਨ ਪਾਇਯੋ ॥
सोत रहियो मूरख कछु भेद न पाइयो ॥

सुप्तो मूर्खः पतिः किमपि न विवेचयितुं शक्नोति स्म ।

ਹੋ ਧਰ ਖਾਰੀ ਪਰ ਕਸ ਇਨ ਕਰਮ ਕਮਾਇਯੋ ॥੬॥
हो धर खारी पर कस इन करम कमाइयो ॥६॥

खरीयां स्थित्वा कीदृशं कार्यं कृतवान्। ६.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਉਰ ਚਿਮਟਯੋ ਪਿਯ ਸੋ ਰਹਿਯੋ ਕੇਲ ਜਾਰ ਤਨ ਕੀਨ ॥
उर चिमटयो पिय सो रहियो केल जार तन कीन ॥

(तस्याः) स्तनः भर्तुः सक्तः स्थित्वा मित्रेण सह क्रीडितुं (तस्याः श्रोणिम्) परिवर्तयति स्म।