भृत्याः तत्रैव (मग्नाः) पत्नीभिः सह स्थितवन्तः।
शतं षष्टिश्च वेश्याश्च वाहिताः | २४.
द्वयम् : १.
जलेन सिक्ताः (तेषां) वस्त्राणि दश दश मनः सलवाराः षड् षट् मनः अभवन्।
सर्वे वेश्या मग्नाः, तान् कश्चित् बहिः आकर्षितुं न शक्तवान्। 25.
चतुर्विंशतिः : १.
अथ राज्ञी राज्ञः समीपम् अगच्छत्
बहुधा च व्याख्यातुम् आरब्धवान्।
हे पति देव ! किमपि चिन्ता न कुर्वन्तु।
एतैः राज्ञीभिः सह व्यवहारं कुरुत। २६.
(अहं त्वां वदामि) अन्ये वेश्याः।
तेषां सह क्रीडन् ।
यत् प्रजापतिना त्वां पालितम्
(तदा) शोभनानि बहुसहस्राणि भविष्यन्ति। 27.
द्वयम् : १.
मूढो राजा तूष्णीं स्थित्वा चरित्रं विचारयितुं न शक्तवान् ।
राणी दिवा शतं षष्टिभिः वेश्यानां रङ्गमण्डपं कृतवान् । २८.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य १६८तमोऽध्यायः समाप्तः, सर्वं शुभम्। १६८.३३३६ इति । गच्छति
चतुर्विंशतिः : १.
ब्रजदेशे एकः अहिरान् (गुजरी) निवसति स्म ।
सर्वे तं शाह परि इति आह्वयन्ति स्म।
तस्याः शरीरं अतीव सुन्दरम् आसीत्
यं दृष्ट्वा चन्द्रः पूर्वं लज्जितः आसीत्। १.
तत्र रङ्गिराम इति अहीरः निवसति स्म ।
सा महिला तस्य विषये आकृष्टा आसीत् ।
यदा सा मन्यते स्म यत् तस्याः पतिः सुप्तः अस्ति
अतः सा तस्य (अहिर) सह प्रेम्णा कुर्वती आसीत् । २.
एकदा तस्याः पतिः सुप्तः आसीत्
बहु कर्म कृत्वा च वेदनामुक्तः।
रङ्गि रामः अपि तत्र आगतः, .
परन्तु अवसरं न प्राप्य सः गृहं प्रत्यागतवान् । ३.
स्त्री जागरितवती, (सा) दृष्टवती
मित्रं च निमिषं कृतवान्।
पूर्वं वेणुनां खरिः आसीत्
स्वशय्यायाः समीपे च स्थापयति स्म। ४.
(सः) प्रियायाः शरीरं आलिंगितवान्
तथा स्वस्य श्रोणिं भूमौ आश्रित्य।
मनसः इच्छानुसारेण भुक्तः।
मूर्खः पतिः ('नः') न भेदं कृतवान्।5.
अडिगः : १.
(सः) तां चिमटयित्वा बहु लीनः अभवत्
अधरं च चुम्बयित्वा मित्रं प्रेषितवान्।
सुप्तो मूर्खः पतिः किमपि न विवेचयितुं शक्नोति स्म ।
खरीयां स्थित्वा कीदृशं कार्यं कृतवान्। ६.
द्वयम् : १.
(तस्याः) स्तनः भर्तुः सक्तः स्थित्वा मित्रेण सह क्रीडितुं (तस्याः श्रोणिम्) परिवर्तयति स्म।