श्री दसम् ग्रन्थः

पुटः - 1309


ਸੁਨੁ ਰਾਜਾ ਇਕ ਔਰ ਪ੍ਰਸੰਗਾ ॥
सुनु राजा इक और प्रसंगा ॥

हे राजन ! अन्यं प्रकरणं शृणुत, .

ਭਾਖਿ ਸੁਨਾਵਤ ਤੁਮਰੇ ਸੰਗਾ ॥
भाखि सुनावत तुमरे संगा ॥

(अहं) भवन्तं पठामि।

ਅਚਲਾਵਤੀ ਨਗਰ ਇਕ ਰਾਜਤ ॥
अचलावती नगर इक राजत ॥

अच्लावती नाम नगरम् आसीत् ।

ਸੂਰ ਸਿੰਘ ਤਹ ਭੂਪ ਬਿਰਾਜਤ ॥੧॥
सूर सिंघ तह भूप बिराजत ॥१॥

सुरसिंहः (नामराजः) तत्र शासनं करोति स्म । १.

ਅੰਜਨ ਦੇਇ ਤਵਨ ਕੀ ਰਾਨੀ ॥
अंजन देइ तवन की रानी ॥

अञ्जन देई तस्य राज्ञी आसीत् ।

ਖੰਜਨ ਦੇ ਦੁਹਿਤਾ ਤਿਹ ਜਾਨੀ ॥
खंजन दे दुहिता तिह जानी ॥

तस्य पुत्र्याः नाम खञ्जन देई इति ।

ਅਧਿਕ ਦੁਹੂੰ ਕੀ ਪ੍ਰਭਾ ਬਿਰਾਜੈ ॥
अधिक दुहूं की प्रभा बिराजै ॥

उभौ अपि अतीव सुन्दरौ आस्ताम्।

ਨਿਰਖਿ ਨਰੀ ਨਾਗਿਨਿ ਮਨ ਲਾਜੈ ॥੨॥
निरखि नरी नागिनि मन लाजै ॥२॥

दृष्ट्वा (तान्) पुरुषाः सर्पस्त्रीश्च भयभीताः भवन्ति स्म। २.

ਤਹਾ ਏਕ ਆਯੋ ਸੌਦਾਗਰ ॥
तहा एक आयो सौदागर ॥

तत्र एकः वणिक् आगतः।

ਰੂਪਵੰਤੁ ਜਨੁ ਦੁਤਿਯ ਨਿਸਾਕਰ ॥
रूपवंतु जनु दुतिय निसाकर ॥

(अति) सुन्दरी आसीत्, द्वितीयचन्द्रवत्।

ਜੋ ਅਬਲਾ ਤਿਹ ਰੂਪ ਨਿਹਾਰੈ ॥
जो अबला तिह रूप निहारै ॥

या स्त्री तस्य रूपं पश्यति, .

ਰਾਜ ਪਾਟ ਤਜਿ ਸਾਥ ਸਿਧਾਰੈ ॥੩॥
राज पाट तजि साथ सिधारै ॥३॥

राज्यं त्यक्त्वा तेन सह चरति स्म । ३.

ਸੋ ਆਯੋ ਨ੍ਰਿਪ ਤ੍ਰਿਯ ਕੇ ਘਰ ਤਰ ॥
सो आयो न्रिप त्रिय के घर तर ॥

स राजा (एकदा) राज्ञ्याः प्रासादस्य अधः आगतः।

ਰਾਜ ਸੁਤਾ ਨਿਰਖਾ ਤਿਹ ਦ੍ਰਿਗ ਭਰਿ ॥
राज सुता निरखा तिह द्रिग भरि ॥

राज कुमारी तं विस्तृतनेत्रेण (अर्थः) अवलोकयति स्म।

ਮਨ ਬਚ ਕ੍ਰਮ ਇਹ ਉਪਰ ਭੂਲੀ ॥
मन बच क्रम इह उपर भूली ॥

मनसा पलायनं कर्म च तस्य (सा) पतिता ।

ਜਨੁ ਮਦ ਪੀ ਮਤਵਾਰੀ ਝੂਲੀ ॥੪॥
जनु मद पी मतवारी झूली ॥४॥

मद्यपानानन्तरं सा डुलति इव। ४.

ਸਿੰਘ ਪ੍ਰਚੰਡ ਨਾਮ ਤਿਹ ਨਰ ਕੋ ॥
सिंघ प्रचंड नाम तिह नर को ॥

तस्य पुरुषस्य नाम प्रचण्डसिंहः आसीत् ।

ਜਨੁ ਕਰਿ ਮੁਕਟ ਕਾਮ ਕੇ ਸਿਰ ਕੋ ॥
जनु करि मुकट काम के सिर को ॥

(एतावत् सुन्दरः आसीत्) कामदेवस्य शिरसि मुकुटमिव।

ਸਖੀ ਏਕ ਤਹ ਕੁਅਰਿ ਪਠਾਈ ॥
सखी एक तह कुअरि पठाई ॥

राज कुमारी (तस्य पुरुषस्य) एकां सखीं प्रेषितवान्।

ਕਹਿਯਹੁ ਬ੍ਰਿਥਾ ਸਜਨ ਸੌ ਜਾਈ ॥੫॥
कहियहु ब्रिथा सजन सौ जाई ॥५॥

यद् गत्वा (सर्वं) मित्राय कथयेत्। ५.

ਸਖੀ ਤੁਰਤ ਤਿਨ ਤਹ ਪਹੁਚਾਯੋ ॥
सखी तुरत तिन तह पहुचायो ॥

सखिस्तस्मै सद्यः स्वस्य (सन्देशं) प्रदत्तवान्,

ਜਸ ਨਾਵਕ ਕੋ ਤੀਰ ਚਲਾਯੋ ॥
जस नावक को तीर चलायो ॥

यथा नाविकः (नलिकां) माध्यमेन बाणं निक्षिपति (यतो हि एवं बाणः ऋजुतया प्रहरति)।

ਸਕਲ ਕੁਅਰਿ ਤਿਨ ਬ੍ਰਿਥਾ ਸੁਨਾਈ ॥
सकल कुअरि तिन ब्रिथा सुनाई ॥

सः (सखी) राजकुमार्याः सम्पूर्णं जन्मम् अकथयत्।

ਮਨ ਬਚ ਰੀਝਿ ਰਹਾ ਸੁਖਦਾਈ ॥੬॥
मन बच रीझि रहा सुखदाई ॥६॥

(यत् श्रुत्वा) मित्र मनः त्राणकर्म कृत्वा सुखी अभवत्। ६.

ਨਦੀ ਬਹਤ ਨ੍ਰਿਪ ਗ੍ਰਿਹਿ ਤਰ ਜਹਾ ॥
नदी बहत न्रिप ग्रिहि तर जहा ॥

(तत् वचनं प्रेषितवान्) यत्र नद्यः राजभवनस्य अधः प्रवहति।

ਠਾਢ ਹੂਜਿਯਹੁ ਨਿਸਿ ਕਹ ਤਹਾ ॥
ठाढ हूजियहु निसि कह तहा ॥

रात्रौ तत्र स्थित्वा।

ਡਾਰਿ ਦੇਗ ਮੈ ਕੁਅਰਿ ਬਹੈ ਹੈਂ ॥
डारि देग मै कुअरि बहै हैं ॥

अहं घटे स्थापयित्वा राज कुमारीं रोदिष्यामि

ਛਿਦ੍ਰ ਮੂੰਦਿ ਤਾ ਕੋ ਸਭ ਲੈ ਹੈਂ ॥੭॥
छिद्र मूंदि ता को सभ लै हैं ॥७॥

तस्य सर्वाणि छिद्राणि च पिधास्यति।7.

ਊਪਰ ਬਾਧਿ ਤੰਬੂਰਾ ਦੈ ਹੈਂ ॥
ऊपर बाधि तंबूरा दै हैं ॥

(अहं) तस्य उपरि डफरीम् बध्नामि।

ਇਹ ਚਰਿਤ੍ਰ ਮੁਹਿ ਤਾਹਿ ਮਿਲੈ ਹੈਂ ॥
इह चरित्र मुहि ताहि मिलै हैं ॥

अनेन पात्रेण अहं तस्य (भवतः) परिचयं करिष्यामि।

ਜਬ ਤੁਬਰੀ ਲਖਿਯਹੁ ਢਿਗ ਆਈ ॥
जब तुबरी लखियहु ढिग आई ॥

हे सुखस्य मित्र ! यदा त्वं द्रष्टुं समीपम् आगच्छसि, .

ਕਾਢਿ ਭੋਗ ਦੀਜਹੁ ਸੁਖਦਾਈ ॥੮॥
काढि भोग दीजहु सुखदाई ॥८॥

अतः (राज कुमारी) ग्रहण करके सुष्ठु मिश्रित करें। ८.

ਇਹ ਬਿਧਿ ਬਦਿ ਤਾ ਸੌ ਸੰਕੇਤਾ ॥
इह बिधि बदि ता सौ संकेता ॥

तस्मै तादृशं चिह्नं कथयित्वा

ਦੂਤੀ ਗੀ ਨ੍ਰਿਪ ਤ੍ਰਿਯਜ ਨਿਕੇਤਾ ॥
दूती गी न्रिप त्रियज निकेता ॥

धूती राजकुमारस्य गृहं गता।

ਡਾਰਿ ਦੇਗ ਮੈ ਕੁਅਰਿ ਬਹਾਈ ॥
डारि देग मै कुअरि बहाई ॥

(सः) राजकुमारीं कुण्डे स्थापयित्वा तां रोदिति स्म

ਬਾਧਿ ਤੂੰਬਰੀ ਤਹ ਪਹੁਚਾਈ ॥੯॥
बाधि तूंबरी तह पहुचाई ॥९॥

त्वं च तत् बद्ध्वा तत्र आनीतवान्। ९.

ਜਬ ਬਹਤੀ ਤੁਬਰੀ ਤਹ ਆਈ ॥
जब बहती तुबरी तह आई ॥

यदा त्वं तत्र प्रवहन् आगतः,

ਆਵਤ ਕੁਅਰਿ ਲਖਾ ਸੁਖਦਾਈ ॥
आवत कुअरि लखा सुखदाई ॥

सो तत् सुखद (मित्र) राज कुमारी आगमन देखी।

ਐਂਚਿ ਤਹਾ ਤੇ ਦੇਗ ਨਿਕਾਰੀ ॥
ऐंचि तहा ते देग निकारी ॥

(सः) घटं बहिः आकर्षितवान्

ਲੈ ਪਲਕਾ ਊਪਰ ਬੈਠਾਰੀ ॥੧੦॥
लै पलका ऊपर बैठारी ॥१०॥

तथा (राजकुमारीं गृहीत्वा) तां शयने स्थापयति स्म। १०.

ਪੋਸਤ ਭਾਗ ਅਫੀਮ ਮੰਗਾਈ ॥
पोसत भाग अफीम मंगाई ॥

खसखसः, भाङ्गः, अफीमः च आज्ञापिताः आसन् ।

ਦੁਹੂੰ ਖਾਟ ਪਰ ਬੈਠਿ ਚੜਾਈ ॥
दुहूं खाट पर बैठि चड़ाई ॥

उभौ शय्यायाम् आरुहौ।

ਚਾਰਿ ਪਹਰ ਤਾ ਸੌ ਕਰਿ ਭੋਗਾ ॥
चारि पहर ता सौ करि भोगा ॥

चतुर्घण्टापर्यन्तं तस्य सह सम्मिलितः।

ਭੇਦ ਨ ਲਖਾ ਦੂਸਰੇ ਲੋਗਾ ॥੧੧॥
भेद न लखा दूसरे लोगा ॥११॥

न कश्चित् अन्यः व्यक्तिः एतत् भेदं प्राप्नुयात् । ११.

ਇਹ ਬਿਧਿ ਤਾ ਸੌ ਰੋਜ ਬੁਲਾਵੈ ॥
इह बिधि ता सौ रोज बुलावै ॥

प्रतिदिनं तं एवं आह्वयन्

ਕਾਮ ਭੋਗ ਕਰਿ ਤਾਹਿ ਪਠਾਵੈ ॥
काम भोग करि ताहि पठावै ॥

यौनसुखं कृत्वा च तं प्रलोभयिष्यति स्म।

ਭੂਪ ਸਹਿਤ ਕੋਈ ਭੇਦ ਨ ਪਾਵੈ ॥
भूप सहित कोई भेद न पावै ॥

न कश्चित् राज्ञा सहितः भेदं कर्तुं शक्नोति