हे राजन ! अन्यं प्रकरणं शृणुत, .
(अहं) भवन्तं पठामि।
अच्लावती नाम नगरम् आसीत् ।
सुरसिंहः (नामराजः) तत्र शासनं करोति स्म । १.
अञ्जन देई तस्य राज्ञी आसीत् ।
तस्य पुत्र्याः नाम खञ्जन देई इति ।
उभौ अपि अतीव सुन्दरौ आस्ताम्।
दृष्ट्वा (तान्) पुरुषाः सर्पस्त्रीश्च भयभीताः भवन्ति स्म। २.
तत्र एकः वणिक् आगतः।
(अति) सुन्दरी आसीत्, द्वितीयचन्द्रवत्।
या स्त्री तस्य रूपं पश्यति, .
राज्यं त्यक्त्वा तेन सह चरति स्म । ३.
स राजा (एकदा) राज्ञ्याः प्रासादस्य अधः आगतः।
राज कुमारी तं विस्तृतनेत्रेण (अर्थः) अवलोकयति स्म।
मनसा पलायनं कर्म च तस्य (सा) पतिता ।
मद्यपानानन्तरं सा डुलति इव। ४.
तस्य पुरुषस्य नाम प्रचण्डसिंहः आसीत् ।
(एतावत् सुन्दरः आसीत्) कामदेवस्य शिरसि मुकुटमिव।
राज कुमारी (तस्य पुरुषस्य) एकां सखीं प्रेषितवान्।
यद् गत्वा (सर्वं) मित्राय कथयेत्। ५.
सखिस्तस्मै सद्यः स्वस्य (सन्देशं) प्रदत्तवान्,
यथा नाविकः (नलिकां) माध्यमेन बाणं निक्षिपति (यतो हि एवं बाणः ऋजुतया प्रहरति)।
सः (सखी) राजकुमार्याः सम्पूर्णं जन्मम् अकथयत्।
(यत् श्रुत्वा) मित्र मनः त्राणकर्म कृत्वा सुखी अभवत्। ६.
(तत् वचनं प्रेषितवान्) यत्र नद्यः राजभवनस्य अधः प्रवहति।
रात्रौ तत्र स्थित्वा।
अहं घटे स्थापयित्वा राज कुमारीं रोदिष्यामि
तस्य सर्वाणि छिद्राणि च पिधास्यति।7.
(अहं) तस्य उपरि डफरीम् बध्नामि।
अनेन पात्रेण अहं तस्य (भवतः) परिचयं करिष्यामि।
हे सुखस्य मित्र ! यदा त्वं द्रष्टुं समीपम् आगच्छसि, .
अतः (राज कुमारी) ग्रहण करके सुष्ठु मिश्रित करें। ८.
तस्मै तादृशं चिह्नं कथयित्वा
धूती राजकुमारस्य गृहं गता।
(सः) राजकुमारीं कुण्डे स्थापयित्वा तां रोदिति स्म
त्वं च तत् बद्ध्वा तत्र आनीतवान्। ९.
यदा त्वं तत्र प्रवहन् आगतः,
सो तत् सुखद (मित्र) राज कुमारी आगमन देखी।
(सः) घटं बहिः आकर्षितवान्
तथा (राजकुमारीं गृहीत्वा) तां शयने स्थापयति स्म। १०.
खसखसः, भाङ्गः, अफीमः च आज्ञापिताः आसन् ।
उभौ शय्यायाम् आरुहौ।
चतुर्घण्टापर्यन्तं तस्य सह सम्मिलितः।
न कश्चित् अन्यः व्यक्तिः एतत् भेदं प्राप्नुयात् । ११.
प्रतिदिनं तं एवं आह्वयन्
यौनसुखं कृत्वा च तं प्रलोभयिष्यति स्म।
न कश्चित् राज्ञा सहितः भेदं कर्तुं शक्नोति