श्वेताः खड्गाः तीक्ष्णाः बाणाः च वर्ष्यन्ते।५७४।
संगीत भुजंग प्रयात स्तंजा
(यदा कनिष्ठः) भ्राता विस्मृतः अभवत् ।
रामः भ्रातरं लक्ष्मणं युद्धं दृष्टवान्,
(एवं) बाणान् मुञ्चतु
व्योमस्पृशन् च बाणान् विसृजत् ॥५७५॥
(रामचन्द्रस्य) बाणैः अश्ववाहनानां सूतानां च छिन्नम् |
एतैः बाणैः रथैः अश्वैः च सवाराः, तथापि योधाः क्षेत्रे दृढतया स्थिताः आसन्
(ते योद्धाः) हताः
रामः जघान वीरान् योद्धान् स्वर्गकन्याविवाहितान् ॥५७६॥
(रामचन्द्र) रणभूमिं जित्वा, २.
एवं युद्धं जित्वा अस्मिन् युद्धे बहवः योद्धाः पलायिताः
(तदा) सुरवीरः आगत्य स्वस्य अनुजं दृष्टवान्
यत्र यत्र शूराः योद्धवः परस्परं दृष्टवन्तः तत्र तत्र केवलं प्राणत्यागेन एव लेखान् स्वच्छं कृतवन्तः।५७७।
युद्धे (रामचन्द्रस्य) पराजयं चिन्तयन्
पराजयं स्मरन् सेना लज्जाम् अनुभवति स्म
सुग्रीवादिभ्यः
सुग्रीवादयः अतिक्रुद्धाः अभवन्।५७८।
(ततः) हनुमानः क्रुद्धः अभवत्
हनुमान् च महाक्रुद्धः स रणक्षेत्रे दृढः स्थितः |
(यदा तृणाननयन्ते सर्वे) योद्धा पराजिताः |
ये तेन सह युद्धं कृतवन्तः ते सर्वे पराजयं प्राप्नुवन् अतः हनुमान् सर्वेषां घातकः उच्यते .५७९।
अहो राम ! शृणु (यदि भवतः स्वामित्वम्) २.
हनुमान् रामं प्राह कृपया मम प्रति हस्तं प्रसारय आशीर्वादं च कुरु।