श्री दसम् ग्रन्थः

पुटः - 260


ਬਬਰਖ ਤੀਖਣੋ ਸਰੰ ॥੫੭੪॥
बबरख तीखणो सरं ॥५७४॥

श्वेताः खड्गाः तीक्ष्णाः बाणाः च वर्ष्यन्ते।५७४।

ਸੰਗੀਤ ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
संगीत भुजंग प्रयात छंद ॥

संगीत भुजंग प्रयात स्तंजा

ਜਾਗੜਦੰਗ ਜੁਝਯੋ ਭਾਗੜਦੰਗ ਭ੍ਰਾਤੰ ॥
जागड़दंग जुझयो भागड़दंग भ्रातं ॥

(यदा कनिष्ठः) भ्राता विस्मृतः अभवत् ।

ਰਾਗੜਦੰਗ ਰਾਮੰ ਤਾਗੜਦੰਗ ਤਾਤੰ ॥
रागड़दंग रामं तागड़दंग तातं ॥

रामः भ्रातरं लक्ष्मणं युद्धं दृष्टवान्,

ਬਾਗੜਦੰਗ ਬਾਣੰ ਛਾਗੜਦੰਗ ਛੋਰੇ ॥
बागड़दंग बाणं छागड़दंग छोरे ॥

(एवं) बाणान् मुञ्चतु

ਆਗੜਦੰਗ ਆਕਾਸ ਤੇ ਜਾਨ ਓਰੇ ॥੫੭੫॥
आगड़दंग आकास ते जान ओरे ॥५७५॥

व्योमस्पृशन् च बाणान् विसृजत् ॥५७५॥

ਬਾਗੜਦੰਗ ਬਾਜੀ ਰਥੀ ਬਾਣ ਕਾਟੇ ॥
बागड़दंग बाजी रथी बाण काटे ॥

(रामचन्द्रस्य) बाणैः अश्ववाहनानां सूतानां च छिन्नम् |

ਗਾਗੜਦੰਗ ਗਾਜੀ ਗਜੀ ਵੀਰ ਡਾਟੇ ॥
गागड़दंग गाजी गजी वीर डाटे ॥

एतैः बाणैः रथैः अश्वैः च सवाराः, तथापि योधाः क्षेत्रे दृढतया स्थिताः आसन्

ਮਾਗੜਦੰਗ ਮਾਰੇ ਸਾਗੜਦੰਗ ਸੂਰੰ ॥
मागड़दंग मारे सागड़दंग सूरं ॥

(ते योद्धाः) हताः

ਬਾਗੜਦੰਗ ਬਯਾਹੈਂ ਹਾਗੜਦੰਗ ਹੂਰੰ ॥੫੭੬॥
बागड़दंग बयाहैं हागड़दंग हूरं ॥५७६॥

रामः जघान वीरान् योद्धान् स्वर्गकन्याविवाहितान् ॥५७६॥

ਜਾਗੜਦੰਗ ਜੀਤਾ ਖਾਗੜਦੰਗ ਖੇਤੰ ॥
जागड़दंग जीता खागड़दंग खेतं ॥

(रामचन्द्र) रणभूमिं जित्वा, २.

ਭਾਗੜਦੰਗ ਭਾਗੇ ਕਾਗੜਦੰਗ ਕੇਤੰ ॥
भागड़दंग भागे कागड़दंग केतं ॥

एवं युद्धं जित्वा अस्मिन् युद्धे बहवः योद्धाः पलायिताः

ਸਾਗੜਦੰਗ ਸੂਰਾਨੁ ਜੁੰਆਨ ਪੇਖਾ ॥
सागड़दंग सूरानु जुंआन पेखा ॥

(तदा) सुरवीरः आगत्य स्वस्य अनुजं दृष्टवान्

ਪਾਗੜਦੰਗ ਪ੍ਰਾਨਾਨ ਤੇ ਪ੍ਰਾਨ ਲੇਖਾ ॥੫੭੭॥
पागड़दंग प्रानान ते प्रान लेखा ॥५७७॥

यत्र यत्र शूराः योद्धवः परस्परं दृष्टवन्तः तत्र तत्र केवलं प्राणत्यागेन एव लेखान् स्वच्छं कृतवन्तः।५७७।

ਚਾਗੜਦੰਗ ਚਿੰਤੰ ਪਾਗੜਦੰਗ ਪ੍ਰਾਜੀ ॥
चागड़दंग चिंतं पागड़दंग प्राजी ॥

युद्धे (रामचन्द्रस्य) पराजयं चिन्तयन्

ਸਾਗੜਦੰਗ ਸੈਨਾ ਲਾਗੜਦੰਗ ਲਾਜੀ ॥
सागड़दंग सैना लागड़दंग लाजी ॥

पराजयं स्मरन् सेना लज्जाम् अनुभवति स्म

ਸਾਗੜਦੰਗ ਸੁਗ੍ਰੀਵ ਤੇ ਆਦਿ ਲੈ ਕੈ ॥
सागड़दंग सुग्रीव ते आदि लै कै ॥

सुग्रीवादिभ्यः

ਕਾਗੜਦੰਗ ਕੋਪੇ ਤਾਗੜਦੰਗ ਤੈ ਕੈ ॥੫੭੮॥
कागड़दंग कोपे तागड़दंग तै कै ॥५७८॥

सुग्रीवादयः अतिक्रुद्धाः अभवन्।५७८।

ਹਾਗੜਦੰਗ ਹਨੂ ਕਾਗੜਦੰਗ ਕੋਪਾ ॥
हागड़दंग हनू कागड़दंग कोपा ॥

(ततः) हनुमानः क्रुद्धः अभवत्

ਬਾਗੜਦੰਗ ਬੀਰਾ ਨਮੋ ਪਾਵ ਰੋਪਾ ॥
बागड़दंग बीरा नमो पाव रोपा ॥

हनुमान् च महाक्रुद्धः स रणक्षेत्रे दृढः स्थितः |

ਸਾਗੜਦੰਗ ਸੂਰੰ ਹਾਗੜਦੰਗ ਹਾਰੇ ॥
सागड़दंग सूरं हागड़दंग हारे ॥

(यदा तृणाननयन्ते सर्वे) योद्धा पराजिताः |

ਤਾਗੜਦੰਗ ਤੈ ਕੈ ਹਨੂ ਤਉ ਪੁਕਾਰੇ ॥੫੭੯॥
तागड़दंग तै कै हनू तउ पुकारे ॥५७९॥

ये तेन सह युद्धं कृतवन्तः ते सर्वे पराजयं प्राप्नुवन् अतः हनुमान् सर्वेषां घातकः उच्यते .५७९।

ਸਾਗੜਦੰਗ ਸੁਨਹੋ ਰਾਗੜਦੰਗ ਰਾਮੰ ॥
सागड़दंग सुनहो रागड़दंग रामं ॥

अहो राम ! शृणु (यदि भवतः स्वामित्वम्) २.

ਦਾਗੜਦੰਗ ਦੀਜੇ ਪਾਗੜਦੰਗ ਪਾਨੰ ॥
दागड़दंग दीजे पागड़दंग पानं ॥

हनुमान् रामं प्राह कृपया मम प्रति हस्तं प्रसारय आशीर्वादं च कुरु।