श्री दसम् ग्रन्थः

पुटः - 1026


ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਅਟਿਕ ਨਾਕ ਮੈ ਅਸਿ ਰਹਿਯੋ ਗਯੋ ਹਾਥ ਤੇ ਛੂਟਿ ॥
अटिक नाक मै असि रहियो गयो हाथ ते छूटि ॥

नासिकायां लब्धः खड्गः हस्तात् पलायितः ।

ਭੁਜਾ ਅੰਬਾਰੀ ਸੌ ਬਜੀ ਰਹੀ ਬੰਗੁਰਿਯੈ ਟੂਟਿ ॥੧੩॥
भुजा अंबारी सौ बजी रही बंगुरियै टूटि ॥१३॥

(तस्याः) बाहुः गजदन्तैः गृहीतः अस्थीः च भग्नाः । १३.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਬ ਸੰਮੀ ਸੈਹਥੀ ਸੰਭਾਰੀ ॥
तब संमी सैहथी संभारी ॥

ततः सम्मी आरोग्यस्य पालनं कृतवती

ਮਹਾ ਸਤ੍ਰੁ ਕੇ ਉਰ ਮੈ ਮਾਰੀ ॥
महा सत्रु के उर मै मारी ॥

बृहत् शत्रुं च वक्षसि प्रहारं कुरुत।

ਬਰਛਾ ਭਏ ਪਰੋਏ ਉਤਾਰਿਯੋ ॥
बरछा भए परोए उतारियो ॥

उद्धृत्य (अम्बरीतः) शूलेन

ਸਭਨ ਦਿਖਾਇ ਭੂਮ ਪਰ ਮਾਰਿਯੋ ॥੧੪॥
सभन दिखाइ भूम पर मारियो ॥१४॥

सर्वान् च दर्शयित्वा भूमौ क्षिप्तवान्। १४.

ਬੰਗੁ ਨਿਹਾਰ ਤ੍ਰਿਯਾ ਪਹਿਚਾਨੀ ॥
बंगु निहार त्रिया पहिचानी ॥

मार्गं दृष्ट्वा सैदखानः तां महिलां परिचितवान्

ਧੰਨ ਧੰਨ ਸੈਦ ਖਾ ਬਖਾਨੀ ॥
धंन धंन सैद खा बखानी ॥

(तस्य) धनं धनं च आह्वयितुं प्रवृत्तः।

ਇਨ ਕੇ ਪੇਟ ਪੁਤ੍ਰ ਜੋ ਹ੍ਵੈ ਹੈ ॥
इन के पेट पुत्र जो ह्वै है ॥

तस्य गर्भात् यः बालकः जायते, .

ਬਾਤਨ ਜੀਤਿ ਲੰਕ ਗੜ ਲੈਹੈ ॥੧੫॥
बातन जीति लंक गड़ लैहै ॥१५॥

स लङ्कादुर्गं वचनेन जिगीषति। १५.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਚੀਰ ਫੌਜ ਗਜ ਫਾਧਿ ਕੈ ਆਨਿ ਕਿਯੋ ਮੁਹਿ ਘਾਇ ॥
चीर फौज गज फाधि कै आनि कियो मुहि घाइ ॥

(एषा स्त्रिया) आगत्य सेना विदारयित्वा गजान् प्लवन् मां आक्रमितवती।

ਇਨ ਕੌ ਇਹੈ ਇਨਾਮੁ ਹੈ ਭਰਤਾ ਦੇਹੁ ਮਿਲਾਇ ॥੧੬॥
इन कौ इहै इनामु है भरता देहु मिलाइ ॥१६॥

तेषां केवलं फलं यत् वयं तेभ्यः पतिं दद्मः। 16.

ਐਸ ਖਗ ਸਿਰ ਝਾਰਿ ਕੈ ਬਡੇ ਪਖਰਿਯਨ ਘਾਇ ॥
ऐस खग सिर झारि कै बडे पखरियन घाइ ॥

एवं शिरसि खड्गस्य क्षेपणेन, बृहद् अश्ववाहनानां वधेन

ਸੈਨ ਸਕਲ ਅਵਗਾਹਿ ਕੈ ਨਿਜੁ ਪਤਿ ਲਯੌ ਛਨਾਇ ॥੧੭॥
सैन सकल अवगाहि कै निजु पति लयौ छनाइ ॥१७॥

पदाति च सर्वसेना (ते) पतिं मुक्तवन्तः। १७.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੂਰਬੀਰ ਬਹੁ ਭਾਤਿ ਸੰਘਾਰੇ ॥
सूरबीर बहु भाति संघारे ॥

योद्धवः महतीं हताः |

ਖੇਦਿ ਖੇਤ ਤੇ ਖਾਨ ਨਿਕਾਰੇ ॥
खेदि खेत ते खान निकारे ॥

खानान् च रणक्षेत्रे प्रेषितवान्।

ਨਿਜੁ ਭਰਤਹਿ ਛੁਰਵਾਹਇ ਲ੍ਯਾਈ ॥
निजु भरतहि छुरवाहइ ल्याई ॥

सा स्वपतिं उद्धारितवती।

ਭਾਤਿ ਭਾਤਿ ਸੋ ਬਜੀ ਬਧਾਈ ॥੧੮॥
भाति भाति सो बजी बधाई ॥१८॥

सुखस्य घण्टाः ध्वनितुं आरभन्ते। १८.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਸੈਤਾਲੀਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੪੭॥੨੯੫੮॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ सैतालीसवो चरित्र समापतम सतु सुभम सतु ॥१४७॥२९५८॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य १४७ अध्यायस्य समापनम्, सर्वं शुभम्। १४७.२९५८ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸਹਿਰ ਕਨੌਜ ਕੰਚਨੀ ਰਹੈ ॥
सहिर कनौज कंचनी रहै ॥

तत्र कनौजनगरे एकः वेश्या निवसति स्म।

ਅਧਿਕ ਰੂਪ ਤਾ ਕੌ ਜਗ ਕਹੈ ॥
अधिक रूप ता कौ जग कहै ॥

जगत् तं बहु सुन्दरम् इति आह्वयति स्म।

ਦੁਰਗ ਦਤ ਰਾਜਾ ਬਸਿ ਭਯੋ ॥
दुरग दत राजा बसि भयो ॥

तत्र दुर्गादत्तः नाम राजा निवसति स्म

ਰਾਨਿਨ ਡਾਰਿ ਹ੍ਰਿਦੈ ਤੇ ਦਯੋ ॥੧॥
रानिन डारि ह्रिदै ते दयो ॥१॥

हृदयात् च (तस्य) राज्ञीः विस्मृतवान्। १.

ਰਾਨਿਨ ਬੈਠ ਮੰਤ੍ਰਿ ਯੌ ਕਯੋ ॥
रानिन बैठ मंत्रि यौ कयो ॥

उपविश्य राज्ञीः एतत् उपदेशं गृहीतवन्तः

ਰਾਜਾ ਕਰ ਹਮਰੇ ਤੇ ਗਯੋ ॥
राजा कर हमरे ते गयो ॥

यत् राजा अस्माकं हस्तात् बहिः अस्ति।

ਸੋਊ ਜਤਨ ਆਜੁ ਮਿਲਿ ਕਰਿਯੈ ॥
सोऊ जतन आजु मिलि करियै ॥

(अस्माभिः) मिलित्वा समानः प्रयासः कर्तव्यः

ਜਾ ਤੇ ਯਾ ਬੇਸ੍ਵਾ ਕੌ ਮਰਿਯੈ ॥੨॥
जा ते या बेस्वा कौ मरियै ॥२॥

येन एषा वेश्या वध्येत्। २.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਬਿਸਨ ਸਿੰਘ ਕੌ ਰਾਣੀ ਲਯੋ ਬੁਲਾਇ ਕੈ ॥
बिसन सिंघ कौ राणी लयो बुलाइ कै ॥

रानी बिसनसिंहं आहूतवती।

ਕਾਮ ਕੇਲ ਤਾ ਸੌ ਕਿਯ ਪ੍ਰੀਤੁਪਜਾਇ ਕੈ ॥
काम केल ता सौ किय प्रीतुपजाइ कै ॥

तस्य प्रेम्णः क्रीडां च कृतवान्।

ਪੁਨਿ ਤਾ ਸੌ ਯੌ ਬੈਨ ਕਹੇ ਹਿਤ ਮਾਨਿ ਕੈ ॥
पुनि ता सौ यौ बैन कहे हित मानि कै ॥

ततः तस्य सह रुचिपूर्वकं सम्भाषितवान्

ਹੋ ਮੋਰ ਕਾਰਜਹਿ ਕਰੋ ਹਿਤੂ ਮੁਹਿ ਜਾਨਿ ਕੈ ॥੩॥
हो मोर कारजहि करो हितू मुहि जानि कै ॥३॥

तत् मां (भवतः) रुचिं ज्ञात्वा एकं कार्यं मम कृते कुरु। ३.

ਪ੍ਰਥਮ ਬਹੁਤ ਧਨ ਯਾ ਬੇਸ੍ਵਾ ਕੌ ਦੀਜਿਯੈ ॥
प्रथम बहुत धन या बेस्वा कौ दीजियै ॥

प्रथमं अस्याः वेश्याम् बहु धनं ददातु

ਬਹੁਰਿ ਰਾਵ ਦੇਖਤ ਹਿਤ ਯਾ ਸੌ ਕੀਜਿਯੈ ॥
बहुरि राव देखत हित या सौ कीजियै ॥

ततः च पुरतः राज्ञः प्रेम्णः अभिव्यञ्जयतु।

ਜਬ ਰਾਜਾ ਸੌ ਯਾ ਕੌ ਨੇਹੁ ਤੁਰਾਇਯੈ ॥
जब राजा सौ या कौ नेहु तुराइयै ॥

यदा तस्य राज्ञः प्रेम भग्नः भवति

ਹੋ ਬਹੁਰਿ ਆਪਨੇ ਧਾਮ ਬੋਲਿ ਇਹ ਘਾਇਯੈ ॥੪॥
हो बहुरि आपने धाम बोलि इह घाइयै ॥४॥

ततः स्वगृहमाहूय हन्ति। ४.

ਪ੍ਰਥਮ ਦਰਬੁ ਬੇਸ੍ਵਾ ਕਹ ਦਯੋ ਬਨਾਇ ਕੈ ॥
प्रथम दरबु बेस्वा कह दयो बनाइ कै ॥

प्रथमं सः वेश्यायां बहु धनं दत्तवान् ।

ਪੁਨਿ ਤਾ ਸੌ ਰਤਿ ਮਾਨੀ ਪ੍ਰੀਤੁਪਜਾਇ ਕੈ ॥
पुनि ता सौ रति मानी प्रीतुपजाइ कै ॥

ततः प्रेम विकसितवान्, तस्य सह क्रीडितवान् च।

ਜਬ ਤਾ ਕੋ ਨ੍ਰਿਪ ਲੀਨੋ ਸਦਨ ਬੁਲਾਇ ਕੈ ॥
जब ता को न्रिप लीनो सदन बुलाइ कै ॥

यदा राजा तां (वेश्याम्) गृहं (सभां वा) आहूतवान्।

ਹੋ ਤੌਨ ਸਭਾ ਮੈ ਬੈਠਿਯੋ ਸੋਊ ਆਇ ਕੈ ॥੫॥
हो तौन सभा मै बैठियो सोऊ आइ कै ॥५॥

अतः सः (बिशनसिंहः) अपि आगत्य तस्मिन् सभायां उपविष्टवान्।5.

ਬਿਸਨ ਸਿੰਘ ਤਿਹ ਕਹਿਯੋ ਕਛੂ ਮੁਸਕਾਇ ਕੈ ॥
बिसन सिंघ तिह कहियो कछू मुसकाइ कै ॥

बिशनसिंहः हसन् तस्मै किमपि उक्तवान्

ਬਹੁਰਿ ਸਾਰਤੈ ਕਰੀ ਨ੍ਰਿਪਹਿ ਦਿਖਰਾਇ ਕੈ ॥
बहुरि सारतै करी न्रिपहि दिखराइ कै ॥

ततः च राजानं इशारितम्।

ਯਾ ਮੂਰਖ ਨ੍ਰਿਪ ਕੌ ਨਹਿ ਦੇਸੀ ਦੀਜਿਯੈ ॥
या मूरख न्रिप कौ नहि देसी दीजियै ॥

अस्य मूढराजस्य पुनः हाव भव ('देसी') मा दर्शयतु।