द्वयम् : १.
नासिकायां लब्धः खड्गः हस्तात् पलायितः ।
(तस्याः) बाहुः गजदन्तैः गृहीतः अस्थीः च भग्नाः । १३.
चतुर्विंशतिः : १.
ततः सम्मी आरोग्यस्य पालनं कृतवती
बृहत् शत्रुं च वक्षसि प्रहारं कुरुत।
उद्धृत्य (अम्बरीतः) शूलेन
सर्वान् च दर्शयित्वा भूमौ क्षिप्तवान्। १४.
मार्गं दृष्ट्वा सैदखानः तां महिलां परिचितवान्
(तस्य) धनं धनं च आह्वयितुं प्रवृत्तः।
तस्य गर्भात् यः बालकः जायते, .
स लङ्कादुर्गं वचनेन जिगीषति। १५.
द्वयम् : १.
(एषा स्त्रिया) आगत्य सेना विदारयित्वा गजान् प्लवन् मां आक्रमितवती।
तेषां केवलं फलं यत् वयं तेभ्यः पतिं दद्मः। 16.
एवं शिरसि खड्गस्य क्षेपणेन, बृहद् अश्ववाहनानां वधेन
पदाति च सर्वसेना (ते) पतिं मुक्तवन्तः। १७.
चतुर्विंशतिः : १.
योद्धवः महतीं हताः |
खानान् च रणक्षेत्रे प्रेषितवान्।
सा स्वपतिं उद्धारितवती।
सुखस्य घण्टाः ध्वनितुं आरभन्ते। १८.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य १४७ अध्यायस्य समापनम्, सर्वं शुभम्। १४७.२९५८ इति । गच्छति
चतुर्विंशतिः : १.
तत्र कनौजनगरे एकः वेश्या निवसति स्म।
जगत् तं बहु सुन्दरम् इति आह्वयति स्म।
तत्र दुर्गादत्तः नाम राजा निवसति स्म
हृदयात् च (तस्य) राज्ञीः विस्मृतवान्। १.
उपविश्य राज्ञीः एतत् उपदेशं गृहीतवन्तः
यत् राजा अस्माकं हस्तात् बहिः अस्ति।
(अस्माभिः) मिलित्वा समानः प्रयासः कर्तव्यः
येन एषा वेश्या वध्येत्। २.
अडिगः : १.
रानी बिसनसिंहं आहूतवती।
तस्य प्रेम्णः क्रीडां च कृतवान्।
ततः तस्य सह रुचिपूर्वकं सम्भाषितवान्
तत् मां (भवतः) रुचिं ज्ञात्वा एकं कार्यं मम कृते कुरु। ३.
प्रथमं अस्याः वेश्याम् बहु धनं ददातु
ततः च पुरतः राज्ञः प्रेम्णः अभिव्यञ्जयतु।
यदा तस्य राज्ञः प्रेम भग्नः भवति
ततः स्वगृहमाहूय हन्ति। ४.
प्रथमं सः वेश्यायां बहु धनं दत्तवान् ।
ततः प्रेम विकसितवान्, तस्य सह क्रीडितवान् च।
यदा राजा तां (वेश्याम्) गृहं (सभां वा) आहूतवान्।
अतः सः (बिशनसिंहः) अपि आगत्य तस्मिन् सभायां उपविष्टवान्।5.
बिशनसिंहः हसन् तस्मै किमपि उक्तवान्
ततः च राजानं इशारितम्।
अस्य मूढराजस्य पुनः हाव भव ('देसी') मा दर्शयतु।