श्री दसम् ग्रन्थः

पुटः - 186


ਜੁਆਨ ਆਨ ਕੇ ਪਰੇ ਸੁ ਰੁਦ੍ਰ ਠਾਢਿਬੋ ਜਹਾ ॥
जुआन आन के परे सु रुद्र ठाढिबो जहा ॥

खड्गहस्तेषु धारयन्तः अश्वान् द्रुतं कुर्वन्तः तत्रैव महाबलाः यौवनाः रुद्रः स्थितः आसीत् ।

ਬਿਅੰਤ ਬਾਣ ਸੈਹਥੀ ਪ੍ਰਹਾਰ ਆਨ ਕੇ ਕਰੈ ॥
बिअंत बाण सैहथी प्रहार आन के करै ॥

(आगताः) शरशूलैः अनन्तं च विस्फोटिताः |

ਧਕੇਲਿ ਰੇਲਿ ਲੈ ਚਲੈ ਪਛੇਲ ਪਾਵ ਨ ਟਰੈ ॥੪੦॥
धकेलि रेलि लै चलै पछेल पाव न टरै ॥४०॥

शूराः योद्धवः बहुविधैः बाणशस्त्रैः प्रहारं कर्तुं प्रवृत्ताः, बलात् अग्रे गतवन्तः, स्वपदं न पुनः अनुसृत्य।४०।

ਸੜਕ ਸੂਲ ਸੈਹਥੀ ਤੜਕ ਤੇਗ ਤੀਰਯੰ ॥
सड़क सूल सैहथी तड़क तेग तीरयं ॥

खड्गाः खड्गाः च मार्गं कुर्वन्ति स्म, तेगेषु बाणाः शीघ्रं गच्छन्ति स्म ।

ਬਬਕ ਬਾਘ ਜਿਯੋ ਬਲੀ ਭਭਕ ਘਾਇ ਬੀਰਯੰ ॥
बबक बाघ जियो बली भभक घाइ बीरयं ॥

खड्गखड्गस्य क्रन्दनं श्रूयते योद्धा सिंह इव गर्जन्तः परस्परं क्षतम्।

ਅਘਾਇ ਘਾਇ ਕੇ ਗਿਰੇ ਪਛੇਲ ਪਾਵ ਨ ਟਰੇ ॥
अघाइ घाइ के गिरे पछेल पाव न टरे ॥

व्रणैः (युद्धकर्मसु) क्लिष्टाः योद्धाः पतन्ति स्म किन्तु पश्चात्तापं न कृतवन्तः ।

ਸੁ ਬੀਨ ਬੀਨ ਅਛਰੈ ਪ੍ਰਬੀਨ ਦੀਨ ਹੁਐ ਬਰੇ ॥੪੧॥
सु बीन बीन अछरै प्रबीन दीन हुऐ बरे ॥४१॥

क्षतविक्षते योद्धा पतन्ति, किन्तु पदानि न पुनः अनुसृत्य भवन्ति।४१।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਇਹ ਬਿਧਿ ਜੂਝਿ ਗਿਰਿਯੋ ਸਭ ਸਾਥਾ ॥
इह बिधि जूझि गिरियो सभ साथा ॥

एवं समस्तं दलं युद्धं कुर्वन् पतितम्,

ਰਹਿ ਗਯੋ ਦਛ ਅਕੇਲ ਅਨਾਥਾ ॥
रहि गयो दछ अकेल अनाथा ॥

एवं तस्य सर्वे सहचराः पतिताः दक्षः केवलं पृष्ठतः एव अवशिष्टः ।

ਬਚੇ ਬੀਰ ਤੇ ਬਹੁਰਿ ਬੁਲਾਇਸੁ ॥
बचे बीर ते बहुरि बुलाइसु ॥

ये सैनिकाः जीविताः आसन्, पुनः तान् आहूतवन्तः

ਪਹਰਿ ਕਵਚ ਦੁੰਦਭੀ ਬਜਾਇਸੁ ॥੪੨॥
पहरि कवच दुंदभी बजाइसु ॥४२॥

शेषान् योद्धान् पुनः आहूय कवचं धारयन् वाद्यस्य प्रतिध्वनिं कृतवान्।४२।

ਆਪਨ ਚਲਾ ਜੁਧ ਕਹੁ ਰਾਜਾ ॥
आपन चला जुध कहु राजा ॥

राजा स्वयं युद्धं गतः, .

ਜੋਰ ਕਰੋਰ ਅਯੋਧਨ ਸਾਜਾ ॥
जोर करोर अयोधन साजा ॥

राजा दक्षः, अग्रे गतः, असंख्ययोद्धानां बलेन |

ਛੂਟਤ ਬਾਣ ਕਮਾਣ ਅਪਾਰਾ ॥
छूटत बाण कमाण अपारा ॥

अपारधनुभ्यः बाणाः प्रक्षिप्ताः।

ਜਨੁ ਦਿਨ ਤੇ ਹੁਐ ਗਯੋ ਅੰਧਾਰਾ ॥੪੩॥
जनु दिन ते हुऐ गयो अंधारा ॥४३॥

तस्य धनुषः असंख्यबाणाः निर्गताः, तादृशं दृश्यं च क्रौञ्चितं यत् दिवा तमः आसीत्।४३।

ਭੂਤ ਪਰੇਤ ਮਸਾਣ ਹਕਾਰੇ ॥
भूत परेत मसाण हकारे ॥

भूताः भूताः भूताः च वदन्ति स्म।

ਦੁਹੂੰ ਓਰ ਡਉਰੂ ਡਮਕਾਰੇ ॥
दुहूं ओर डउरू डमकारे ॥

भूताः मित्राणि च उद्घोषयितुं आरब्धवन्तः, तबोरः च उभयतः प्रतिध्वनितवान् ।

ਮਹਾ ਘੋਰ ਮਚਿਯੋ ਸੰਗ੍ਰਾਮਾ ॥
महा घोर मचियो संग्रामा ॥

तत्र महत् भयंकरं युद्धम् अभवत्

ਜੈਸਕ ਲੰਕਿ ਰਾਵਣ ਅਰੁ ਰਾਮਾ ॥੪੪॥
जैसक लंकि रावण अरु रामा ॥४४॥

तत्र भयंकरं युद्धं जातम्, श्रीलङ्कायां रामरावणयोः युद्धं प्रचलति इति भासते स्म।४४।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਭਯੋ ਰੁਦ੍ਰ ਕੋਪੰ ਧਰਿਯੋ ਸੂਲ ਪਾਣੰ ॥
भयो रुद्र कोपं धरियो सूल पाणं ॥

शिवः क्रुद्धः सन् हस्ते शूलं धारयन् |

ਕਰੇ ਸੂਰਮਾ ਸਰਬ ਖਾਲੀ ਪਲਾਣੰ ॥
करे सूरमा सरब खाली पलाणं ॥

महाक्रोधः रुद्रः शूलं हस्ते धारयन् अनेकानाम् अश्वानाम् काष्ठानि रिक्तं कृत्वा अनेकेषां योद्धानां वधं कृतवान् ।

ਉਤੇ ਏਕ ਦਛੰ ਇਤੈ ਰੁਦ੍ਰ ਏਕੰ ॥
उते एक दछं इतै रुद्र एकं ॥

दर्शः आसीत् अत्र रुद्रः;