श्री दसम् ग्रन्थः

पुटः - 37


ਕਰੁਣਾ ਨਿਧਾਨ ਕਾਮਲ ਕ੍ਰਿਪਾਲ ॥
करुणा निधान कामल क्रिपाल ॥

सहानुभूतिनिधिः सम्यक् दयालुः!

ਦੁਖ ਦੋਖ ਹਰਤ ਦਾਤਾ ਦਿਆਲ ॥
दुख दोख हरत दाता दिआल ॥

स दाता दयालुः सर्वदुःखानि कलङ्कानि च हरति

ਅੰਜਨ ਬਿਹੀਨ ਅਨਭੰਜ ਨਾਥ ॥
अंजन बिहीन अनभंज नाथ ॥

सः मायाप्रभावरहितः अस्ति, अभेद्यः च अस्ति!

ਜਲ ਥਲ ਪ੍ਰਭਾਉ ਸਰਬਤ੍ਰ ਸਾਥ ॥੬॥੨੩੬॥
जल थल प्रभाउ सरबत्र साथ ॥६॥२३६॥

जले स्थले च व्याप्तं महिमा भगवन् सर्वेषां सहचरः!६. २३६

ਜਿਹ ਜਾਤ ਪਾਤ ਨਹੀ ਭੇਦ ਭਰਮ ॥
जिह जात पात नही भेद भरम ॥

सः जाति-वंश-विपरीत-माया-रहितः,!

ਜਿਹ ਰੰਗ ਰੂਪ ਨਹੀ ਏਕ ਧਰਮ ॥
जिह रंग रूप नही एक धरम ॥

वर्णरूपविशेषधर्मविहीनः

ਜਿਹ ਸਤ੍ਰ ਮਿਤ੍ਰ ਦੋਊ ਏਕ ਸਾਰ ॥
जिह सत्र मित्र दोऊ एक सार ॥

तस्य कृते शत्रवः मित्राणि च समानाः!

ਅਛੈ ਸਰੂਪ ਅਬਿਚਲ ਅਪਾਰ ॥੭॥੨੩੭॥
अछै सरूप अबिचल अपार ॥७॥२३७॥

तस्य अजेयरूपं शाश्वतं अनन्तं च!7. २३७ इति

ਜਾਨੀ ਨ ਜਾਇ ਜਿਹ ਰੂਪ ਰੇਖ ॥
जानी न जाइ जिह रूप रेख ॥

तस्य रूपं चिह्नं च ज्ञातुं न शक्यते !

ਕਹਿ ਬਾਸ ਤਾਸ ਕਹਿ ਕਉਨ ਭੇਖ ॥
कहि बास तास कहि कउन भेख ॥

सः कुत्र निवसति ? तस्य च वेषः किम् ?

ਕਹਿ ਨਾਮ ਤਾਸ ਹੈ ਕਵਨ ਜਾਤ ॥
कहि नाम तास है कवन जात ॥

तस्य नाम किम् ? तस्य च जातिः का?

ਜਿਹ ਸਤ੍ਰ ਮਿਤ੍ਰ ਨਹੀ ਪੁਤ੍ਰ ਭ੍ਰਾਤ ॥੮॥੨੩੮॥
जिह सत्र मित्र नही पुत्र भ्रात ॥८॥२३८॥

शत्रुमित्रपुत्रभ्रातृविहीनः सः!८. २३८

ਕਰੁਣਾ ਨਿਧਾਨ ਕਾਰਣ ਸਰੂਪ ॥
करुणा निधान कारण सरूप ॥

स दयायाः निधिः सर्वकारणानां च कारणम् !

ਜਿਹ ਚਕ੍ਰ ਚਿਹਨ ਨਹੀ ਰੰਗ ਰੂਪ ॥
जिह चक्र चिहन नही रंग रूप ॥

तस्य चिह्नं चिह्नं वर्णं रूपं च नास्ति

ਜਿਹ ਖੇਦ ਭੇਦ ਨਹੀ ਕਰਮ ਕਾਲ ॥
जिह खेद भेद नही करम काल ॥

सः दुःखकर्ममृत्युरहितः अस्ति!

ਸਭ ਜੀਵ ਜੰਤ ਕੀ ਕਰਤ ਪਾਲ ॥੯॥੨੩੯॥
सभ जीव जंत की करत पाल ॥९॥२३९॥

स एव भूतानां प्राणिनां च धारकः!९। २३९

ਉਰਧੰ ਬਿਰਹਤ ਸੁਧੰ ਸਰੂਪ ॥
उरधं बिरहत सुधं सरूप ॥

सः सर्वाधिकः, बृहत्तमः, परिपूर्णः च सत्ता अस्ति!

ਬੁਧੰ ਅਪਾਲ ਜੁਧੰ ਅਨੂਪ ॥
बुधं अपाल जुधं अनूप ॥

तस्य बुद्धिः असीमा, युद्धे अद्वितीया च

ਜਿਹ ਰੂਪ ਰੇਖ ਨਹੀ ਰੰਗ ਰਾਗ ॥
जिह रूप रेख नही रंग राग ॥

सः रूपरेखावर्णस्नेहरहितः अस्ति!

ਅਨਛਿਜ ਤੇਜ ਅਨਭਿਜ ਅਦਾਗ ॥੧੦॥੨੪੦॥
अनछिज तेज अनभिज अदाग ॥१०॥२४०॥

तस्य महिमा अप्रशंसनीयः, अशान्तः, निर्मलः च अस्ति!10. २४० इति

ਜਲ ਥਲ ਮਹੀਪ ਬਨ ਤਨ ਦੁਰੰਤ ॥
जल थल महीप बन तन दुरंत ॥

स जलभूमिराजः; स, अनन्तेश्वरः वनानि तृणखण्डानि च व्याप्नोति!;

ਜਿਹ ਨੇਤਿ ਨੇਤਿ ਨਿਸ ਦਿਨ ਉਚਰੰਤ ॥
जिह नेति नेति निस दिन उचरंत ॥

स नेति, नेति (न इदम्, न इदम् अनन्तम्) रात्रौ दिवा च उच्यते

ਪਾਇਓ ਨ ਜਾਇ ਜਿਹ ਪੈਰ ਪਾਰ ॥
पाइओ न जाइ जिह पैर पार ॥

तस्य सीमाः ज्ञातुं न शक्यन्ते!

ਦੀਨਾਨ ਦੋਖ ਦਹਿਤਾ ਉਦਾਰ ॥੧੧॥੨੪੧॥
दीनान दोख दहिता उदार ॥११॥२४१॥

स उदारेश्वरः नीचानां कलङ्कान् दहति!११। २४१

ਕਈ ਕੋਟ ਇੰਦ੍ਰ ਜਿਹ ਪਾਨਿਹਾਰ ॥
कई कोट इंद्र जिह पानिहार ॥

कोटिकोटि इन्द्राः तस्य सेवायां सन्ति!

ਕਈ ਕੋਟ ਰੁਦ੍ਰ ਜੁਗੀਆ ਦੁਆਰ ॥
कई कोट रुद्र जुगीआ दुआर ॥

कोटिशो योगीरुद्राः (तस्य द्वारे स्थिताः शिवाः)।

ਕਈ ਬੇਦ ਬਿਆਸ ਬ੍ਰਹਮਾ ਅਨੰਤ ॥
कई बेद बिआस ब्रहमा अनंत ॥

अनेक वेद व्यासः असंख्यब्रह्माश्च !

ਜਿਹ ਨੇਤ ਨੇਤ ਨਿਸ ਦਿਨ ਉਚਰੰਤ ॥੧੨॥੨੪੨॥
जिह नेत नेत निस दिन उचरंत ॥१२॥२४२॥

तस्य विषये नेति, नेति इति वचनं रात्रौ दिवा च उच्चारयतु!12. २४२

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਸ੍ਵਯੇ ॥
त्व प्रसादि ॥ स्वये ॥

तव अनुग्रहेण। स्वय्यः

ਦੀਨਨ ਕੀ ਪ੍ਰਤਿਪਾਲ ਕਰੈ ਨਿਤ ਸੰਤ ਉਬਾਰ ਗਨੀਮਨ ਗਾਰੈ ॥
दीनन की प्रतिपाल करै नित संत उबार गनीमन गारै ॥

सदा नीचान् धारयति, साधून् रक्षति, शत्रून् नाशयति च।

ਪਛ ਪਸੂ ਨਗ ਨਾਗ ਨਰਾਧਪ ਸਰਬ ਸਮੈ ਸਭ ਕੋ ਪ੍ਰਤਿਪਾਰੈ ॥
पछ पसू नग नाग नराधप सरब समै सभ को प्रतिपारै ॥

सर्वदा सर्वान् पशून् पक्षिणः पर्वतान् (वृक्षान् वा) नागान् मनुष्यान् (नरराजान्) पोषयति।

ਪੋਖਤ ਹੈ ਜਲ ਮੈ ਥਲ ਮੈ ਪਲ ਮੈ ਕਲ ਕੇ ਨਹੀਂ ਕਰਮ ਬਿਚਾਰੈ ॥
पोखत है जल मै थल मै पल मै कल के नहीं करम बिचारै ॥

जले भूमौ च सर्वान् भूतान् क्षणमात्रेण धारयति, तेषां कर्माणि न चिन्तयति।

ਦੀਨ ਦਇਆਲ ਦਇਆ ਨਿਧਿ ਦੋਖਨ ਦੇਖਤ ਹੈ ਪਰ ਦੇਤ ਨ ਹਾਰੈ ॥੧॥੨੪੩॥
दीन दइआल दइआ निधि दोखन देखत है पर देत न हारै ॥१॥२४३॥

दयालुः नीचेश्वरः दयायाः निधिः च तेषां कलङ्कान् पश्यति, किन्तु स्वस्य वरं न विफलः भवति। १.२४३ इति ।

ਦਾਹਤ ਹੈ ਦੁਖ ਦੋਖਨ ਕੌ ਦਲ ਦੁਜਨ ਕੇ ਪਲ ਮੈ ਦਲ ਡਾਰੈ ॥
दाहत है दुख दोखन कौ दल दुजन के पल मै दल डारै ॥

दहति दुःखानि कलङ्कानि च क्षणमात्रेण दुष्टजनबलानि मर्दयति।

ਖੰਡ ਅਖੰਡ ਪ੍ਰਚੰਡ ਪਹਾਰਨ ਪੂਰਨ ਪ੍ਰੇਮ ਕੀ ਪ੍ਰੀਤ ਸਭਾਰੈ ॥
खंड अखंड प्रचंड पहारन पूरन प्रेम की प्रीत सभारै ॥

सः तान् अपि महाबलान् महिमान् च नाशयति, अप्रहारं च आक्रमयति, सम्यक् प्रेमभक्तिं च प्रतिवदति।

ਪਾਰ ਨ ਪਾਇ ਸਕੈ ਪਦਮਾਪਤਿ ਬੇਦ ਕਤੇਬ ਅਭੇਦ ਉਚਾਰੈ ॥
पार न पाइ सकै पदमापति बेद कतेब अभेद उचारै ॥

विष्णुः अपि तस्य अन्तं ज्ञातुं न शक्नोति तथा च वेदाः कटेबाः (सेमिटिकशास्त्राणि) अविवेकी इति वदन्ति।

ਰੋਜੀ ਹੀ ਰਾਜ ਬਿਲੋਕਤ ਰਾਜਕ ਰੋਖ ਰੂਹਾਨ ਕੀ ਰੋਜੀ ਨ ਟਾਰੈ ॥੨॥੨੪੪॥
रोजी ही राज बिलोकत राजक रोख रूहान की रोजी न टारै ॥२॥२४४॥

प्रदाता-प्रभुः अस्माकं रहस्यं सदा पश्यति, तदापि क्रोधेन सः स्वस्य अनुग्रहं न निवारयति।2.244।

ਕੀਟ ਪਤੰਗ ਕੁਰੰਗ ਭੁਜੰਗਮ ਭੂਤ ਭਵਿਖ ਭਵਾਨ ਬਨਾਏ ॥
कीट पतंग कुरंग भुजंगम भूत भविख भवान बनाए ॥

सः पुरा सृष्टः वर्तमानकाले सृजति भविष्ये च कीटपतङ्गमृगसर्पसहिताः सत्त्वाः सृजति।

ਦੇਵ ਅਦੇਵ ਖਪੇ ਅਹੰਮੇਵ ਨ ਭੇਵ ਲਖਿਓ ਭ੍ਰਮ ਸਿਓ ਭਰਮਾਏ ॥
देव अदेव खपे अहंमेव न भेव लखिओ भ्रम सिओ भरमाए ॥

अहङ्कारे भक्षिताः द्रव्याणि राक्षसाः, परन्तु मोहेन निमग्नाः भूत्वा भगवतः रहस्यं ज्ञातुं न शक्तवन्तः।

ਬੇਦ ਪੁਰਾਨ ਕਤੇਬ ਕੁਰਾਨ ਹਸੇਬ ਥਕੇ ਕਰ ਹਾਥ ਨ ਆਏ ॥
बेद पुरान कतेब कुरान हसेब थके कर हाथ न आए ॥

वेदाः, पुराणाः, कटेबाः, कुरानाः च तस्य विवरणं दत्त्वा श्रान्ताः सन्ति, परन्तु भगवतः अवगन्तुं न शक्यते स्म ।

ਪੂਰਨ ਪ੍ਰੇਮ ਪ੍ਰਭਾਉ ਬਿਨਾ ਪਤਿ ਸਿਉ ਕਿਨ ਸ੍ਰੀ ਪਦਮਾਪਤਿ ਪਾਏ ॥੩॥੨੪੫॥
पूरन प्रेम प्रभाउ बिना पति सिउ किन स्री पदमापति पाए ॥३॥२४५॥

सिद्धप्रेमस्य प्रभावं विना केन प्रसादेन प्रभु-ईश्वरस्य साक्षात्कारः कृतः? ३.२४५ इति ।

ਆਦਿ ਅਨੰਤ ਅਗਾਧ ਅਦ੍ਵੈਖ ਸੁ ਭੂਤ ਭਵਿਖ ਭਵਾਨ ਅਭੈ ਹੈ ॥
आदि अनंत अगाध अद्वैख सु भूत भविख भवान अभै है ॥

आदिम-अनन्त-अगाह्यः प्रभुः दुर्भावः, अतीते वर्तमाने भविष्ये च निर्भयः।

ਅੰਤਿ ਬਿਹੀਨ ਅਨਾਤਮ ਆਪ ਅਦਾਗ ਅਦੋਖ ਅਛਿਦ੍ਰ ਅਛੈ ਹੈ ॥
अंति बिहीन अनातम आप अदाग अदोख अछिद्र अछै है ॥

अनन्तः स्वयं निःस्वार्थः निर्मलः निर्दोषः अपराजितः।

ਲੋਗਨ ਕੇ ਕਰਤਾ ਹਰਤਾ ਜਲ ਮੈ ਥਲ ਮੈ ਭਰਤਾ ਪ੍ਰਭ ਵੈ ਹੈ ॥
लोगन के करता हरता जल मै थल मै भरता प्रभ वै है ॥

जले स्थले च सर्वेषां प्रजापतिः नाशकः च तेषां पोषणकर्ता च।

ਦੀਨ ਦਇਆਲ ਦਇਆ ਕਰ ਸ੍ਰੀ ਪਤਿ ਸੁੰਦਰ ਸ੍ਰੀ ਪਦਮਾਪਤਿ ਏਹੈ ॥੪॥੨੪੬॥
दीन दइआल दइआ कर स्री पति सुंदर स्री पदमापति एहै ॥४॥२४६॥

मयेश्वरः करुणा नीचस्य दयायाः रमणीयः ॥४.२४६॥

ਕਾਮ ਨ ਕ੍ਰੋਧ ਨ ਲੋਭ ਨ ਮੋਹ ਨ ਰੋਗ ਨ ਸੋਗ ਨ ਭੋਗ ਨ ਭੈ ਹੈ ॥
काम न क्रोध न लोभ न मोह न रोग न सोग न भोग न भै है ॥

कामक्रोधलोभसक्तव्याधिशोकभोगभयविहीनः।

ਦੇਹ ਬਿਹੀਨ ਸਨੇਹ ਸਭੋ ਤਨ ਨੇਹ ਬਿਰਕਤ ਅਗੇਹ ਅਛੈ ਹੈ ॥
देह बिहीन सनेह सभो तन नेह बिरकत अगेह अछै है ॥

सः शरीरहीनः, सर्वेषां प्रेम्णः किन्तु लौकिकसङ्गहीनः, दुर्जेयः, ग्रहणं कर्तुं न शक्यते।

ਜਾਨ ਕੋ ਦੇਤ ਅਜਾਨ ਕੋ ਦੇਤ ਜਮੀਨ ਕੋ ਦੇਤ ਜਮਾਨ ਕੋ ਦੈ ਹੈ ॥
जान को देत अजान को देत जमीन को देत जमान को दै है ॥

सजीवानां निर्जीवानां च सर्वेषां पृथिव्यां आकाशे च जीवनं प्रयच्छति ।

ਕਾਹੇ ਕੋ ਡੋਲਤ ਹੈ ਤੁਮਰੀ ਸੁਧ ਸੁੰਦਰ ਸ੍ਰੀ ਪਦਮਾਪਤਿ ਲੈਹੈ ॥੫॥੨੪੭॥
काहे को डोलत है तुमरी सुध सुंदर स्री पदमापति लैहै ॥५॥२४७॥

किमर्थं त्वं भ्रमसे प्राणी ! त्वां मयेश्वरः सुन्दरः परिपालयिष्यति। ५.२४७ इति ।

ਰੋਗਨ ਤੇ ਅਰ ਸੋਗਨ ਤੇ ਜਲ ਜੋਗਨ ਤੇ ਬਹੁ ਭਾਂਤਿ ਬਚਾਵੈ ॥
रोगन ते अर सोगन ते जल जोगन ते बहु भांति बचावै ॥

बहुप्रहारैः रक्षति, न तु तव शरीरं कश्चित् प्रयच्छति।

ਸਤ੍ਰ ਅਨੇਕ ਚਲਾਵਤ ਘਾਵ ਤਊ ਤਨ ਏਕ ਨ ਲਾਗਨ ਪਾਵੈ ॥
सत्र अनेक चलावत घाव तऊ तन एक न लागन पावै ॥

शत्रुः बहुधा प्रहारं करोति, किन्तु तव शरीरं कोऽपि न प्रयच्छति।

ਰਾਖਤ ਹੈ ਅਪਨੋ ਕਰ ਦੈ ਕਰ ਪਾਪ ਸੰਬੂਹ ਨ ਭੇਟਨ ਪਾਵੈ ॥
राखत है अपनो कर दै कर पाप संबूह न भेटन पावै ॥

यदा भगवता स्वहस्तेन रक्षति, परन्तु पापानाम् कश्चन अपि त्वां समीपं न आगच्छति।

ਔਰ ਕੀ ਬਾਤ ਕਹਾ ਕਹ ਤੋ ਸੌ ਸੁ ਪੇਟ ਹੀ ਕੇ ਪਟ ਬੀਚ ਬਚਾਵੈ ॥੬॥੨੪੮॥
और की बात कहा कह तो सौ सु पेट ही के पट बीच बचावै ॥६॥२४८॥

किमन्यत् वदामि योनिपर्देषु अपि (शिशुं) रक्षति।।6.248।।

ਜਛ ਭੁਜੰਗ ਸੁ ਦਾਨਵ ਦੇਵ ਅਭੇਵ ਤੁਮੈ ਸਭ ਹੀ ਕਰ ਧਿਆਵੈ ॥
जछ भुजंग सु दानव देव अभेव तुमै सभ ही कर धिआवै ॥

त्वां ध्यायन्ति यक्षाः नागाः राक्षसाः देवाः त्वां अविवेकी मत्वा।

ਭੂਮਿ ਅਕਾਸ ਪਤਾਲ ਰਸਾਤਲ ਜਛ ਭੁਜੰਗ ਸਭੈ ਸਿਰ ਨਿਆਵੈ ॥
भूमि अकास पताल रसातल जछ भुजंग सभै सिर निआवै ॥

पृथिव्याः भूताः आकाशयक्षाः पातालस्य नागाः त्वां पुरतः शिरसा नमन्ति।

ਪਾਇ ਸਕੈ ਨਹੀ ਪਾਰ ਪ੍ਰਭਾ ਹੂ ਕੋ ਨੇਤ ਹੀ ਨੇਤਹ ਬੇਦ ਬਤਾਵੈ ॥
पाइ सकै नही पार प्रभा हू को नेत ही नेतह बेद बतावै ॥

न कश्चित् तव महिमासीमाम् अवगन्तुं शक्तवान् वेदाः अपि त्वां नेति, नेति इति घोषयन्ति

ਖੋਜ ਥਕੇ ਸਭ ਹੀ ਖੁਜੀਆ ਸੁਰ ਹਾਰ ਪਰੇ ਹਰਿ ਹਾਥ ਨ ਆਵੈ ॥੭॥੨੪੯॥
खोज थके सभ ही खुजीआ सुर हार परे हरि हाथ न आवै ॥७॥२४९॥

सर्वे अन्वेषकाः अन्वेषणे श्रान्ताः अभवन्, तेषु कश्चन अपि भगवन्तं ज्ञातुं न शक्तवान्। ७.२४९ इति ।

ਨਾਰਦ ਸੇ ਚਤੁਰਾਨਨ ਸੇ ਰੁਮਨਾ ਰਿਖ ਸੇ ਸਭ ਹੂੰ ਮਿਲਿ ਗਾਇਓ ॥
नारद से चतुरानन से रुमना रिख से सभ हूं मिलि गाइओ ॥

नारदः ब्रह्मा रुम्ना मुनिः सर्वे मिलित्वा तव स्तुतिं गायितवन्तः।

ਬੇਦ ਕਤੇਬ ਨ ਭੇਦ ਲਖਿਓ ਸਭ ਹਾਰ ਪਰੇ ਹਰਿ ਹਾਥ ਨ ਆਇਓ ॥
बेद कतेब न भेद लखिओ सभ हार परे हरि हाथ न आइओ ॥

वेदाः कटेबाः च तस्य सम्प्रदायं ज्ञातुं न शक्तवन्तः सर्वे श्रान्ताः अभवन्, परन्तु भगवतः साक्षात्कारः न कृतः ।

ਪਾਇ ਸਕੈ ਨਹੀ ਪਾਰ ਉਮਾਪਤਿ ਸਿਧ ਸਨਾਥ ਸਨੰਤਨ ਧਿਆਇਓ ॥
पाइ सकै नही पार उमापति सिध सनाथ सनंतन धिआइओ ॥

शिवः अपि तस्य सीमां ज्ञातुं न शक्तवान् निपुणाः (सिद्धाः) नाथैः सनकादिभिः सह तं ध्यायन्ति स्म।

ਧਿਆਨ ਧਰੋ ਤਿਹ ਕੋ ਮਨ ਮੈਂ ਜਿਹ ਕੋ ਅਮਿਤੋਜਿ ਸਭੈ ਜਗੁ ਛਾਇਓ ॥੮॥੨੫੦॥
धिआन धरो तिह को मन मैं जिह को अमितोजि सभै जगु छाइओ ॥८॥२५०॥

तं मनसि समाहितं कुरु यस्य असीमं महिमा सर्वलोकेषु प्रसृतम्।8.250।

ਬੇਦ ਪੁਰਾਨ ਕਤੇਬ ਕੁਰਾਨ ਅਭੇਦ ਨ੍ਰਿਪਾਨ ਸਭੈ ਪਚ ਹਾਰੇ ॥
बेद पुरान कतेब कुरान अभेद न्रिपान सभै पच हारे ॥

वेदाः, पुराणाः, कटेबाः च कुरानाः राजानः च सर्वे भगवतः रहस्यं न ज्ञात्वा श्रान्ताः महता पीडिताः च सन्ति।

ਭੇਦ ਨ ਪਾਇ ਸਕਿਓ ਅਨਭੇਦ ਕੋ ਖੇਦਤ ਹੈ ਅਨਛੇਦ ਪੁਕਾਰੇ ॥
भेद न पाइ सकिओ अनभेद को खेदत है अनछेद पुकारे ॥

ते अविवेकी भगवतः रहस्यं अवगन्तुं न शक्तवन्तः, ते अतीव दुःखिताः सन्तः, अनाक्रान्तस्य भगवतः नाम पठन्ति।

ਰਾਗ ਨ ਰੂਪ ਨ ਰੇਖ ਨ ਰੰਗ ਨ ਸਾਕ ਨ ਸੋਗ ਨ ਸੰਗਿ ਤਿਹਾਰੇ ॥
राग न रूप न रेख न रंग न साक न सोग न संगि तिहारे ॥

स्नेहरूपचिह्नवर्णबान्धवाशोकरहितो भगवान् त्वया सह तिष्ठति।

ਆਦਿ ਅਨਾਦਿ ਅਗਾਧ ਅਭੇਖ ਅਦ੍ਵੈਖ ਜਪਿਓ ਤਿਨ ਹੀ ਕੁਲ ਤਾਰੇ ॥੯॥੨੫੧॥
आदि अनादि अगाध अभेख अद्वैख जपिओ तिन ही कुल तारे ॥९॥२५१॥

ये तं प्राइमलं स्मृतवन्तः , अनादयः, अवेषहीनः, निर्दोषः च प्रभुः, ते स्वकुलं सर्वं नौकायानेन गतवन्तः।9.251

ਤੀਰਥ ਕੋਟ ਕੀਏ ਇਸਨਾਨ ਦੀਏ ਬਹੁ ਦਾਨ ਮਹਾ ਬ੍ਰਤ ਧਾਰੇ ॥
तीरथ कोट कीए इसनान दीए बहु दान महा ब्रत धारे ॥

कोटि-कोटि-तीर्थ-स्थानेषु स्नानं कृत्वा, दानेषु बहु-दानं दत्त्वा, महत्त्वपूर्ण-उपवासं च दत्त्वा।

ਦੇਸ ਫਿਰਿਓ ਕਰ ਭੇਸ ਤਪੋਧਨ ਕੇਸ ਧਰੇ ਨ ਮਿਲੇ ਹਰਿ ਪਿਆਰੇ ॥
देस फिरिओ कर भेस तपोधन केस धरे न मिले हरि पिआरे ॥

अनेकदेशेषु तपस्वीवेषेण परिभ्रमन् जटाधारी च प्रियः प्रभुः न साक्षात्कृतः ।

ਆਸਨ ਕੋਟ ਕਰੇ ਅਸਟਾਂਗ ਧਰੇ ਬਹੁ ਨਿਆਸ ਕਰੇ ਮੁਖ ਕਾਰੇ ॥
आसन कोट करे असटांग धरे बहु निआस करे मुख कारे ॥

कोटि-कोटि-आसनानि स्वीकृत्य योग-अष्टपद-निरीक्षणं, मन्त्र-पाठ-काले अङ्ग-स्पर्शं, मुख-कृष्णीकरणं च।

ਦੀਨ ਦਇਆਲ ਅਕਾਲ ਭਜੇ ਬਿਨੁ ਅੰਤ ਕੋ ਅੰਤ ਕੇ ਧਾਮ ਸਿਧਾਰੇ ॥੧੦॥੨੫੨॥
दीन दइआल अकाल भजे बिनु अंत को अंत के धाम सिधारे ॥१०॥२५२॥

नीचानां तु अलौकिकस्य करुणेश्वरस्य स्मरणं विना अन्ते यमस्य स्थानं गमिष्यति। १०.२५२ इति ।

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਕਬਿਤ ॥
त्व प्रसादि ॥ कबित ॥

BY THY GRACE KABITT इति

ਅਤ੍ਰ ਕੇ ਚਲਯਾ ਛਿਤ੍ਰ ਛਤ੍ਰ ਕੇ ਧਰਯਾ ਛਤ੍ਰ ਧਾਰੀਓ ਕੇ ਛਲਯਾ ਮਹਾ ਸਤ੍ਰਨ ਕੇ ਸਾਲ ਹੈਂ ॥
अत्र के चलया छित्र छत्र के धरया छत्र धारीओ के छलया महा सत्रन के साल हैं ॥

सः शस्त्राणि चालयति, शिरसि वितानधारिणः पृथिव्याः सार्वभौमान् मोहयति, महाबलशत्रून् च मर्दयति।

ਦਾਨ ਕੇ ਦਿਵਯਾ ਮਹਾ ਮਾਨ ਕੇ ਬਢਯਾ ਅਵਸਾਨ ਕੇ ਦਿਵਯਾ ਹੈਂ ਕਟਯਾ ਜਮ ਜਾਲ ਹੈਂ ॥
दान के दिवया महा मान के बढया अवसान के दिवया हैं कटया जम जाल हैं ॥

स दानदाता, महासम्मानवर्धनं करोति, अधिकप्रयत्ने चोदनादाता मृत्युजालच्छेदकः।