सहानुभूतिनिधिः सम्यक् दयालुः!
स दाता दयालुः सर्वदुःखानि कलङ्कानि च हरति
सः मायाप्रभावरहितः अस्ति, अभेद्यः च अस्ति!
जले स्थले च व्याप्तं महिमा भगवन् सर्वेषां सहचरः!६. २३६
सः जाति-वंश-विपरीत-माया-रहितः,!
वर्णरूपविशेषधर्मविहीनः
तस्य कृते शत्रवः मित्राणि च समानाः!
तस्य अजेयरूपं शाश्वतं अनन्तं च!7. २३७ इति
तस्य रूपं चिह्नं च ज्ञातुं न शक्यते !
सः कुत्र निवसति ? तस्य च वेषः किम् ?
तस्य नाम किम् ? तस्य च जातिः का?
शत्रुमित्रपुत्रभ्रातृविहीनः सः!८. २३८
स दयायाः निधिः सर्वकारणानां च कारणम् !
तस्य चिह्नं चिह्नं वर्णं रूपं च नास्ति
सः दुःखकर्ममृत्युरहितः अस्ति!
स एव भूतानां प्राणिनां च धारकः!९। २३९
सः सर्वाधिकः, बृहत्तमः, परिपूर्णः च सत्ता अस्ति!
तस्य बुद्धिः असीमा, युद्धे अद्वितीया च
सः रूपरेखावर्णस्नेहरहितः अस्ति!
तस्य महिमा अप्रशंसनीयः, अशान्तः, निर्मलः च अस्ति!10. २४० इति
स जलभूमिराजः; स, अनन्तेश्वरः वनानि तृणखण्डानि च व्याप्नोति!;
स नेति, नेति (न इदम्, न इदम् अनन्तम्) रात्रौ दिवा च उच्यते
तस्य सीमाः ज्ञातुं न शक्यन्ते!
स उदारेश्वरः नीचानां कलङ्कान् दहति!११। २४१
कोटिकोटि इन्द्राः तस्य सेवायां सन्ति!
कोटिशो योगीरुद्राः (तस्य द्वारे स्थिताः शिवाः)।
अनेक वेद व्यासः असंख्यब्रह्माश्च !
तस्य विषये नेति, नेति इति वचनं रात्रौ दिवा च उच्चारयतु!12. २४२
तव अनुग्रहेण। स्वय्यः
सदा नीचान् धारयति, साधून् रक्षति, शत्रून् नाशयति च।
सर्वदा सर्वान् पशून् पक्षिणः पर्वतान् (वृक्षान् वा) नागान् मनुष्यान् (नरराजान्) पोषयति।
जले भूमौ च सर्वान् भूतान् क्षणमात्रेण धारयति, तेषां कर्माणि न चिन्तयति।
दयालुः नीचेश्वरः दयायाः निधिः च तेषां कलङ्कान् पश्यति, किन्तु स्वस्य वरं न विफलः भवति। १.२४३ इति ।
दहति दुःखानि कलङ्कानि च क्षणमात्रेण दुष्टजनबलानि मर्दयति।
सः तान् अपि महाबलान् महिमान् च नाशयति, अप्रहारं च आक्रमयति, सम्यक् प्रेमभक्तिं च प्रतिवदति।
विष्णुः अपि तस्य अन्तं ज्ञातुं न शक्नोति तथा च वेदाः कटेबाः (सेमिटिकशास्त्राणि) अविवेकी इति वदन्ति।
प्रदाता-प्रभुः अस्माकं रहस्यं सदा पश्यति, तदापि क्रोधेन सः स्वस्य अनुग्रहं न निवारयति।2.244।
सः पुरा सृष्टः वर्तमानकाले सृजति भविष्ये च कीटपतङ्गमृगसर्पसहिताः सत्त्वाः सृजति।
अहङ्कारे भक्षिताः द्रव्याणि राक्षसाः, परन्तु मोहेन निमग्नाः भूत्वा भगवतः रहस्यं ज्ञातुं न शक्तवन्तः।
वेदाः, पुराणाः, कटेबाः, कुरानाः च तस्य विवरणं दत्त्वा श्रान्ताः सन्ति, परन्तु भगवतः अवगन्तुं न शक्यते स्म ।
सिद्धप्रेमस्य प्रभावं विना केन प्रसादेन प्रभु-ईश्वरस्य साक्षात्कारः कृतः? ३.२४५ इति ।
आदिम-अनन्त-अगाह्यः प्रभुः दुर्भावः, अतीते वर्तमाने भविष्ये च निर्भयः।
अनन्तः स्वयं निःस्वार्थः निर्मलः निर्दोषः अपराजितः।
जले स्थले च सर्वेषां प्रजापतिः नाशकः च तेषां पोषणकर्ता च।
मयेश्वरः करुणा नीचस्य दयायाः रमणीयः ॥४.२४६॥
कामक्रोधलोभसक्तव्याधिशोकभोगभयविहीनः।
सः शरीरहीनः, सर्वेषां प्रेम्णः किन्तु लौकिकसङ्गहीनः, दुर्जेयः, ग्रहणं कर्तुं न शक्यते।
सजीवानां निर्जीवानां च सर्वेषां पृथिव्यां आकाशे च जीवनं प्रयच्छति ।
किमर्थं त्वं भ्रमसे प्राणी ! त्वां मयेश्वरः सुन्दरः परिपालयिष्यति। ५.२४७ इति ।
बहुप्रहारैः रक्षति, न तु तव शरीरं कश्चित् प्रयच्छति।
शत्रुः बहुधा प्रहारं करोति, किन्तु तव शरीरं कोऽपि न प्रयच्छति।
यदा भगवता स्वहस्तेन रक्षति, परन्तु पापानाम् कश्चन अपि त्वां समीपं न आगच्छति।
किमन्यत् वदामि योनिपर्देषु अपि (शिशुं) रक्षति।।6.248।।
त्वां ध्यायन्ति यक्षाः नागाः राक्षसाः देवाः त्वां अविवेकी मत्वा।
पृथिव्याः भूताः आकाशयक्षाः पातालस्य नागाः त्वां पुरतः शिरसा नमन्ति।
न कश्चित् तव महिमासीमाम् अवगन्तुं शक्तवान् वेदाः अपि त्वां नेति, नेति इति घोषयन्ति
सर्वे अन्वेषकाः अन्वेषणे श्रान्ताः अभवन्, तेषु कश्चन अपि भगवन्तं ज्ञातुं न शक्तवान्। ७.२४९ इति ।
नारदः ब्रह्मा रुम्ना मुनिः सर्वे मिलित्वा तव स्तुतिं गायितवन्तः।
वेदाः कटेबाः च तस्य सम्प्रदायं ज्ञातुं न शक्तवन्तः सर्वे श्रान्ताः अभवन्, परन्तु भगवतः साक्षात्कारः न कृतः ।
शिवः अपि तस्य सीमां ज्ञातुं न शक्तवान् निपुणाः (सिद्धाः) नाथैः सनकादिभिः सह तं ध्यायन्ति स्म।
तं मनसि समाहितं कुरु यस्य असीमं महिमा सर्वलोकेषु प्रसृतम्।8.250।
वेदाः, पुराणाः, कटेबाः च कुरानाः राजानः च सर्वे भगवतः रहस्यं न ज्ञात्वा श्रान्ताः महता पीडिताः च सन्ति।
ते अविवेकी भगवतः रहस्यं अवगन्तुं न शक्तवन्तः, ते अतीव दुःखिताः सन्तः, अनाक्रान्तस्य भगवतः नाम पठन्ति।
स्नेहरूपचिह्नवर्णबान्धवाशोकरहितो भगवान् त्वया सह तिष्ठति।
ये तं प्राइमलं स्मृतवन्तः , अनादयः, अवेषहीनः, निर्दोषः च प्रभुः, ते स्वकुलं सर्वं नौकायानेन गतवन्तः।9.251
कोटि-कोटि-तीर्थ-स्थानेषु स्नानं कृत्वा, दानेषु बहु-दानं दत्त्वा, महत्त्वपूर्ण-उपवासं च दत्त्वा।
अनेकदेशेषु तपस्वीवेषेण परिभ्रमन् जटाधारी च प्रियः प्रभुः न साक्षात्कृतः ।
कोटि-कोटि-आसनानि स्वीकृत्य योग-अष्टपद-निरीक्षणं, मन्त्र-पाठ-काले अङ्ग-स्पर्शं, मुख-कृष्णीकरणं च।
नीचानां तु अलौकिकस्य करुणेश्वरस्य स्मरणं विना अन्ते यमस्य स्थानं गमिष्यति। १०.२५२ इति ।
BY THY GRACE KABITT इति
सः शस्त्राणि चालयति, शिरसि वितानधारिणः पृथिव्याः सार्वभौमान् मोहयति, महाबलशत्रून् च मर्दयति।
स दानदाता, महासम्मानवर्धनं करोति, अधिकप्रयत्ने चोदनादाता मृत्युजालच्छेदकः।