श्री दसम् ग्रन्थः

पुटः - 934


ਚਿਤ੍ਰ ਚਿਤ ਯੌ ਬਚਨ ਉਚਾਰੇ ॥੩੨॥
चित्र चित यौ बचन उचारे ॥३२॥

म्तेर् नष्टं सर्वं द्रव्यं वाजं च स चतुरः अवदत्,(32)।

ਚੌਪਰ ਬਾਜ ਤੋਹਿ ਤਬ ਜਾਨੋ ॥
चौपर बाज तोहि तब जानो ॥

(अहं) त्वां तदा चतुष्पक्षी इति चिन्तयिष्यामि

ਮੇਰੋ ਕਹਿਯੋ ਏਕ ਤੁਮ ਮਾਨੋ ॥
मेरो कहियो एक तुम मानो ॥

'अहं त्वां शतरंजस्य स्वामी इति स्वीकुर्यामि यदा त्वं मम वचनं करोषि।'

ਸਿਰਕਪ ਕੇ ਸੰਗ ਖੇਲ ਰਚਾਵੋ ॥
सिरकप के संग खेल रचावो ॥

सिरकाप् (राजा सह शतरंज) क्रीडिष्यते

ਤਬ ਇਹ ਖੇਲ ਜੀਤਿ ਗ੍ਰਿਹ ਆਵੋ ॥੩੩॥
तब इह खेल जीति ग्रिह आवो ॥३३॥

'हन्ता-राजेन सह क्रीडां कृत्वा जीवितः गृहम् आगच्छसि।'(33)

ਯੌ ਸੁਣ ਬਚਨ ਰਿਸਾਲੂ ਧਾਯੋ ॥
यौ सुण बचन रिसालू धायो ॥

इति वचनं श्रुत्वा ऋसलौ अश्वमारुह्य

ਚੜਿ ਘੋਰਾ ਪੈ ਤਹੀ ਸਿਧਾਯੋ ॥
चड़ि घोरा पै तही सिधायो ॥

एतत् कृत्वा रसालू स्वस्य अश्वं आरुह्य स्वयात्राम् आरब्धवान् ।

ਸਿਰਕਪ ਕੇ ਦੇਸੰਤਰ ਆਯੋ ॥
सिरकप के देसंतर आयो ॥

सिरकापदेशम् आगतवान्

ਆਨਿ ਰਾਵ ਸੌ ਖੇਲ ਰਚਾਯੋ ॥੩੪॥
आनि राव सौ खेल रचायो ॥३४॥

हन्ता-राजदेशमागत्य, तेन राजेन सह क्रीडितुं आरब्धवान्।(34)

ਤਬ ਸਿਰਕਪ ਛਲ ਅਧਿਕ ਸੁ ਧਾਰੇ ॥
तब सिरकप छल अधिक सु धारे ॥

तदा सिरकाप् अनेकानि युक्त्यानि क्रीडति स्म,

ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਬਸਤ੍ਰਨ ਜੁਤ ਹਾਰੇ ॥
ससत्र असत्र बसत्रन जुत हारे ॥

सर्वचतुरतायां अपि घातकः-राजः सर्वान् बाहून्, वस्त्रं, सामानं च नष्टवान् ।

ਧਨ ਹਰਾਇ ਸਿਰ ਬਾਜੀ ਲਾਗੀ ॥
धन हराइ सिर बाजी लागी ॥

धनहानिः कृत्वा सः शिरः पणं कृतवान्,

ਸੋਊ ਜੀਤਿ ਲਈ ਬਡਭਾਗੀ ॥੩੫॥
सोऊ जीति लई बडभागी ॥३५॥

सर्वं धनं नष्टं कृत्वा सः शिरः पणं कृतवान् तदपि भाग्यशाली रसालू विजयी अभवत्।(35)

ਜੀਤਿ ਤਾਹਿ ਮਾਰਨ ਲੈ ਧਾਯੋ ॥
जीति ताहि मारन लै धायो ॥

तं जित्वा (सः) तं हन्तुं जगाम।

ਯੌ ਸੁਨਿ ਕੈ ਰਨਿਵਾਸਹਿ ਪਾਯੋ ॥
यौ सुनि कै रनिवासहि पायो ॥

तं वधार्थं नीत्वा जित्वा रानीदिशः श्रुत्वा ।

ਯਾ ਕੀ ਸੁਤਾ ਕੋਕਿਲਾ ਲੀਜੈ ॥
या की सुता कोकिला लीजै ॥

तस्य पुत्रीं कोकिलां नेतुम्, २.

ਜਿਯ ਤੇ ਬਧ ਯਾ ਕੌ ਨਹਿ ਕੀਜੈ ॥੩੬॥
जिय ते बध या कौ नहि कीजै ॥३६॥

'तस्य पुत्रीं कोकिलां प्राप्नुमः, मा तं हन्तुम्।'(36)

ਤਬ ਤਿਹ ਜਾਨ ਮਾਫ ਕੈ ਦਈ ॥
तब तिह जान माफ कै दई ॥

ततः सः (सिरकपस्य) प्राणान् रक्षितवान्

ਤਾ ਕੀ ਸੁਤਾ ਕੋਕਿਲਾ ਲਈ ॥
ता की सुता कोकिला लई ॥

ततः सः स्वप्राणान् क्षमयित्वा स्वपुत्रीं कोकिलाम् आदाय ।

ਦੰਡਕਾਰ ਮੈ ਸਦਨ ਸਵਾਰਿਯੋ ॥
दंडकार मै सदन सवारियो ॥

(सः) दण्डकारे (दण्डक बाण) प्रासादं निर्मितवान् ।

ਤਾ ਕੇ ਬੀਚ ਰਾਖ ਤਿਹ ਧਾਰਿਯੋ ॥੩੭॥
ता के बीच राख तिह धारियो ॥३७॥

प्रान्तरे गृहं निर्मितवान् तत्रैव च तां स्थापयति स्म।(37)

ਤਾ ਕੌ ਲਰਿਕਾਪਨ ਜਬ ਗਯੋ ॥
ता कौ लरिकापन जब गयो ॥

यदा तस्य बाल्यकालः समाप्तः ।

ਜੋਬਨ ਆਨਿ ਦਮਾਮੋ ਦਯੋ ॥
जोबन आनि दमामो दयो ॥

यद्यपि तस्याः बाल्यकालः अतीतः आसीत् तथापि .युवः अधिग्रहीतवान्,

ਰਾਜਾ ਨਿਕਟ ਨ ਤਾ ਕੇ ਆਵੈ ॥
राजा निकट न ता के आवै ॥

(किन्तु) राजा तस्य समीपं न गन्तुम् इच्छति स्म,

ਯਾ ਤੇ ਅਤਿ ਰਾਨੀ ਦੁਖੁ ਪਾਵੇ ॥੩੮॥
या ते अति रानी दुखु पावे ॥३८॥

राजा न आगच्छेत् द्रष्टुं (तत्) रानी च राणी च बहु दुःखिता भवेत्।(38)

ਏਕ ਦਿਵਸ ਰਾਜਾ ਜਬ ਆਯੋ ॥
एक दिवस राजा जब आयो ॥

एकदा राजा यदा आगतः

ਤਬ ਰਾਨੀ ਯੌ ਬਚਨ ਸੁਨਾਯੋ ॥
तब रानी यौ बचन सुनायो ॥

एकस्मिन् दिने यदा राजा गतः तदा रानी अवदत्।

ਹਮ ਕੋ ਲੈ ਤੁਮ ਸੰਗ ਸਿਧਾਰੌ ॥
हम को लै तुम संग सिधारौ ॥

त्वं मया सह (तत्र) गच्छसि

ਬਨ ਮੈ ਜਹਾ ਮ੍ਰਿਗਨ ਕੌ ਮਾਰੌ ॥੩੯॥
बन मै जहा म्रिगन कौ मारौ ॥३९॥

'मृगमृगयार्थं यत्र गच्छसि तत्र मां नयतु' (३९) ।

ਲੈ ਰਾਜਾ ਤਿਹ ਸੰਗ ਸਿਧਾਯੋ ॥
लै राजा तिह संग सिधायो ॥

राजा तेन सह तत्र गतः

ਜਹ ਮ੍ਰਿਗ ਹਨਤ ਹੇਤ ਤਹ ਆਯੋ ॥
जह म्रिग हनत हेत तह आयो ॥

रजः तां स्वेन सह नीतवान् यत्र सः मृगमृगयायै गच्छति स्म।

ਦੈ ਫੇਰਾ ਸਰ ਸੌ ਮ੍ਰਿਗ ਮਾਰਿਯੋ ॥
दै फेरा सर सौ म्रिग मारियो ॥

(राजा) मृगान् अनुधावन् बाणेन जघान |

ਯਹ ਕੌਤਕ ਕੋਕਿਲਾ ਨਿਹਾਰਿਯੋ ॥੪੦॥
यह कौतक कोकिला निहारियो ॥४०॥

रजः स्वबाणैः मृगं हत्वा सर्वं दृश्यं सा साक्षी अभवत्।(40)।

ਤਬ ਰਾਨੀ ਯੌ ਬਚਨ ਉਚਾਰੇ ॥
तब रानी यौ बचन उचारे ॥

अथ राज्ञी एवं उक्तवती।

ਸੁਨੋ ਬਾਤ ਨ੍ਰਿਪ ਨਾਥ ਹਮਾਰੇ ॥
सुनो बात न्रिप नाथ हमारे ॥

अथ रानी उवाच मे राजं शृणु, नयनस्य तीक्ष्णबाणैः मृगं मारयितुं शक्नोमि।

ਦ੍ਰਿਗ ਸਰ ਸੋ ਮ੍ਰਿਗ ਕੋ ਹੌ ਮਾਰੌ ॥
द्रिग सर सो म्रिग को हौ मारौ ॥

नैनानां बाणैः एव मृगान् हनिष्यामि |

ਤੁਮ ਠਾਢੇ ਯਹ ਚਰਿਤ ਨਿਹਾਰੋ ॥੪੧॥
तुम ठाढे यह चरित निहारो ॥४१॥

त्वं अत्र तिष्ठसि सर्वं प्रकरणं पश्यसि।(४१)

ਘੂੰਘਟ ਛੋਰਿ ਕੋਕਿਲਾ ਧਾਈ ॥
घूंघट छोरि कोकिला धाई ॥

निशाचरं त्यक्त्वा धावन् आगतः ।

ਮ੍ਰਿਗ ਲਖਿ ਤਾਹਿ ਗਯੋ ਉਰਝਾਈ ॥
म्रिग लखि ताहि गयो उरझाई ॥

मुखं विमोचयन् कोकिला अग्रे आगता, मृगः तस्याः प्रति मुग्धः अभवत् ।

ਅਮਿਤ ਰੂਪ ਜਬ ਤਾਹਿ ਨਿਹਾਰਿਯੋ ॥
अमित रूप जब ताहि निहारियो ॥

यदा सः तां अनन्तं सौन्दर्यं दृष्टवान्

ਠਾਢਿ ਰਹਿਯੋ ਨਹਿ ਸੰਕ ਪਧਾਰਿਯੋ ॥੪੨॥
ठाढि रहियो नहि संक पधारियो ॥४२॥

तस्याः अत्यन्तं सौन्दर्यं दृष्ट्वा तत्रैव स्थिता न पलायत ॥४२॥

ਕਰ ਸੌ ਮ੍ਰਿਗ ਰਾਨੀ ਜਬ ਗਹਿਯੋ ॥
कर सौ म्रिग रानी जब गहियो ॥

यदा राज्ञी हस्तेन मृगं गृहीतवती

ਯਹ ਕੌਤਕ ਰੀਸਾਲੂ ਲਹਿਯੋ ॥
यह कौतक रीसालू लहियो ॥

रसालू तां हस्तेन मृगं धारयन्तीं दृष्ट्वा चमत्कारं दृष्ट्वा विस्मितः अभवत् ।

ਤਬ ਚਿਤ ਭੀਤਰ ਅਧਿਕ ਰਿਸਾਯੋ ॥
तब चित भीतर अधिक रिसायो ॥

ततः सः मनसि अतीव क्रुद्धः अभवत्

ਕਾਨ ਕਾਟ ਕੈ ਤਾਹਿ ਪਠਾਯੋ ॥੪੩॥
कान काट कै ताहि पठायो ॥४३॥

अपमानं कृत्वा मृगस्य कर्णान् छित्त्वा पलायनं कृतवान्।(43)

ਕਾਨ ਕਟਿਯੋ ਮ੍ਰਿਗ ਲਖਿ ਜਬ ਪਾਯੋ ॥
कान कटियो म्रिग लखि जब पायो ॥

यदा मृगः कर्णान् छिन्नान् दृष्टवान्

ਸੋ ਹੋਡੀ ਮਹਲਨ ਤਰ ਆਯੋ ॥
सो होडी महलन तर आयो ॥

कर्णौ छिन्नौ प्रासादस्य अधः धावन् आगतः।

ਸਿੰਧ ਦੇਸ ਏਸ੍ਵਰ ਗਹਿ ਲਯੋ ॥
सिंध देस एस्वर गहि लयो ॥

सिन्धदेशस्य राजा (यदा) तं दृष्टवान्

ਚੜਿ ਘੋੜਾ ਪੈ ਪਾਛੇ ਧਯੋ ॥੪੪॥
चड़ि घोड़ा पै पाछे धयो ॥४४॥

यत्र तम् ईश्वरीदेशस्य रजः तं हयेन अनुधावति स्म।(44)

ਤਬ ਆਗੇ ਤਾ ਕੇ ਮ੍ਰਿਗ ਧਾਯੋ ॥
तब आगे ता के म्रिग धायो ॥

ततः पुरतः मृगः धावितवान्

ਮਹਲ ਕੋਕਿਲਾ ਕੇ ਤਰ ਆਯੋ ॥
महल कोकिला के तर आयो ॥

कोकिलाया: प्रासाद: अवतरत्।

ਹੋਡੀ ਤਾ ਕੋ ਰੂਪ ਨਿਹਾਰਿਯੋ ॥
होडी ता को रूप निहारियो ॥

होडी (राजा) तस्याः (कोकिला) रूपं दृष्टवान्

ਹਰਿ ਅਰਿ ਸਰ ਤਾ ਕੌ ਤਨੁ ਮਾਰਿਯੋ ॥੪੫॥
हरि अरि सर ता कौ तनु मारियो ॥४५॥

ततः काम देवः ('हरि-अरि') तस्य शरीरे बाणं निपातितवान्। ४५.

ਹੋਡੀ ਜਬ ਕੋਕਿਲਾ ਨਿਹਾਰੀ ॥
होडी जब कोकिला निहारी ॥

यदा कोकिला होडीं दृष्टवान्

ਬਿਹਸਿ ਬਾਤ ਇਹ ਭਾਤਿ ਉਚਾਰੀ ॥
बिहसि बात इह भाति उचारी ॥

यदा सः कोकिलाम् आगतवान् तदा सः तां उक्तवान्।

ਹਮ ਤੁਮ ਆਉ ਬਿਰਾਜਹਿੰ ਦੋਊ ॥
हम तुम आउ बिराजहिं दोऊ ॥

आगच्छ, त्वं च अहं च मिलित्वा भविष्यामि, .

ਜਾ ਕੋ ਭੇਦ ਨ ਪਾਵਤ ਕੋਊ ॥੪੬॥
जा को भेद न पावत कोऊ ॥४६॥

'भवता च अहं च अत्र तिष्ठन्तु, यथा न शरीरं ज्ञास्यति।'(46)

ਹੈ ਤੇ ਉਤਰ ਭਵਨ ਪਗ ਧਾਰਿਯੋ ॥
है ते उतर भवन पग धारियो ॥

(होदिराजा) अवतीर्य प्रासादं प्रविशत् |

ਆਨਿ ਕੋਕਿਲਾ ਸਾਥ ਬਿਹਾਰਿਯੋ ॥
आनि कोकिला साथ बिहारियो ॥

अश्वमारुह्य स्वप्रासादे आगत्य कोकिलां सह नीतवान् ।

ਭੋਗ ਕਮਾਇ ਬਹੁਰਿ ਉਠ ਗਯੋ ॥
भोग कमाइ बहुरि उठ गयो ॥

भोजनं कृत्वा सः उत्थाय प्रस्थितवान्

ਦੁਤਯ ਦਿਵਸ ਪੁਨਿ ਆਵਤ ਭਯੋ ॥੪੭॥
दुतय दिवस पुनि आवत भयो ॥४७॥

तया सह प्रीतिं कृत्वा तत्स्थानं त्यक्त्वा परदिने पुनः आगतः,(47)

ਤਬ ਮੈਨਾ ਯਹ ਭਾਤਿ ਬਖਾਨੀ ॥
तब मैना यह भाति बखानी ॥

ततोऽब्रवीत् मनः एवं .

ਕਾ ਕੋਕਿਲਾ ਤੂ ਭਈ ਅਯਾਨੀ ॥
का कोकिला तू भई अयानी ॥

तदा म्यनः (पक्षी) अवदत् - 'कोकिला किमर्थं मूर्खता वर्तसे' इति।

ਯੌ ਸੁਨਿ ਬੈਨ ਤਾਹਿ ਹਨਿ ਡਾਰਿਯੋ ॥
यौ सुनि बैन ताहि हनि डारियो ॥

एवं (तस्य) वचनं श्रुत्वा तं मारितवान्।

ਤਬ ਸੁਕ ਤਿਹ ਇਹ ਭਾਤਿ ਉਚਾਰਿਯੋ ॥੪੮॥
तब सुक तिह इह भाति उचारियो ॥४८॥

तच्छ्रुत्वा तां हत्वा ततः शुकः प्राह-(४८) ।

ਭਲੋ ਕਰਿਯੋ ਮੈਨਾ ਤੈ ਮਾਰੀ ॥
भलो करियो मैना तै मारी ॥

त्वया मां मारयितुं साधु कृतम्

ਸਿੰਧ ਏਸ ਕੇ ਸਾਥ ਬਿਹਾਰੀ ॥
सिंध एस के साथ बिहारी ॥

'साधु त्वया म्यना हता यथा सा सिन्धराजं प्रेम्णा।'

ਮੋਕਹ ਕਾਢਿ ਹਾਥ ਪੈ ਲੀਜੈ ॥
मोकह काढि हाथ पै लीजै ॥

बहिः मां (पञ्जरात्) हस्ते धारय

ਬੀਚ ਪਿੰਜਰਾ ਰਹਨ ਨ ਦੀਜੈ ॥੪੯॥
बीच पिंजरा रहन न दीजै ॥४९॥

'अधुना त्वं मां हस्ते गृहीत्वा पञ्जरे मा मां तिष्ठामि'(४९)

ਸੋਰਠਾ ॥
सोरठा ॥

सोरथः

ਜਿਨਿ ਰੀਸਾਲੂ ਧਾਇ ਇਹ ਠਾ ਪਹੁੰਚੈ ਆਇ ਕੈ ॥
जिनि रीसालू धाइ इह ठा पहुंचै आइ कै ॥

'मा भूत्, राजा रसलू अत्र आगच्छति, .

ਮੁਹਿ ਤੁਹਿ ਸਿੰਧੁ ਬਹਾਇ ਜਮਪੁਰ ਦੇਇ ਪਠਾਇ ਲਖਿ ॥੫੦॥
मुहि तुहि सिंधु बहाइ जमपुर देइ पठाइ लखि ॥५०॥

'अस्मान् (नद्यां) सिन्धे क्षिप्य मृत्युक्षेत्रं प्रेषयति।'(50)