म्तेर् नष्टं सर्वं द्रव्यं वाजं च स चतुरः अवदत्,(32)।
(अहं) त्वां तदा चतुष्पक्षी इति चिन्तयिष्यामि
'अहं त्वां शतरंजस्य स्वामी इति स्वीकुर्यामि यदा त्वं मम वचनं करोषि।'
सिरकाप् (राजा सह शतरंज) क्रीडिष्यते
'हन्ता-राजेन सह क्रीडां कृत्वा जीवितः गृहम् आगच्छसि।'(33)
इति वचनं श्रुत्वा ऋसलौ अश्वमारुह्य
एतत् कृत्वा रसालू स्वस्य अश्वं आरुह्य स्वयात्राम् आरब्धवान् ।
सिरकापदेशम् आगतवान्
हन्ता-राजदेशमागत्य, तेन राजेन सह क्रीडितुं आरब्धवान्।(34)
तदा सिरकाप् अनेकानि युक्त्यानि क्रीडति स्म,
सर्वचतुरतायां अपि घातकः-राजः सर्वान् बाहून्, वस्त्रं, सामानं च नष्टवान् ।
धनहानिः कृत्वा सः शिरः पणं कृतवान्,
सर्वं धनं नष्टं कृत्वा सः शिरः पणं कृतवान् तदपि भाग्यशाली रसालू विजयी अभवत्।(35)
तं जित्वा (सः) तं हन्तुं जगाम।
तं वधार्थं नीत्वा जित्वा रानीदिशः श्रुत्वा ।
तस्य पुत्रीं कोकिलां नेतुम्, २.
'तस्य पुत्रीं कोकिलां प्राप्नुमः, मा तं हन्तुम्।'(36)
ततः सः (सिरकपस्य) प्राणान् रक्षितवान्
ततः सः स्वप्राणान् क्षमयित्वा स्वपुत्रीं कोकिलाम् आदाय ।
(सः) दण्डकारे (दण्डक बाण) प्रासादं निर्मितवान् ।
प्रान्तरे गृहं निर्मितवान् तत्रैव च तां स्थापयति स्म।(37)
यदा तस्य बाल्यकालः समाप्तः ।
यद्यपि तस्याः बाल्यकालः अतीतः आसीत् तथापि .युवः अधिग्रहीतवान्,
(किन्तु) राजा तस्य समीपं न गन्तुम् इच्छति स्म,
राजा न आगच्छेत् द्रष्टुं (तत्) रानी च राणी च बहु दुःखिता भवेत्।(38)
एकदा राजा यदा आगतः
एकस्मिन् दिने यदा राजा गतः तदा रानी अवदत्।
त्वं मया सह (तत्र) गच्छसि
'मृगमृगयार्थं यत्र गच्छसि तत्र मां नयतु' (३९) ।
राजा तेन सह तत्र गतः
रजः तां स्वेन सह नीतवान् यत्र सः मृगमृगयायै गच्छति स्म।
(राजा) मृगान् अनुधावन् बाणेन जघान |
रजः स्वबाणैः मृगं हत्वा सर्वं दृश्यं सा साक्षी अभवत्।(40)।
अथ राज्ञी एवं उक्तवती।
अथ रानी उवाच मे राजं शृणु, नयनस्य तीक्ष्णबाणैः मृगं मारयितुं शक्नोमि।
नैनानां बाणैः एव मृगान् हनिष्यामि |
त्वं अत्र तिष्ठसि सर्वं प्रकरणं पश्यसि।(४१)
निशाचरं त्यक्त्वा धावन् आगतः ।
मुखं विमोचयन् कोकिला अग्रे आगता, मृगः तस्याः प्रति मुग्धः अभवत् ।
यदा सः तां अनन्तं सौन्दर्यं दृष्टवान्
तस्याः अत्यन्तं सौन्दर्यं दृष्ट्वा तत्रैव स्थिता न पलायत ॥४२॥
यदा राज्ञी हस्तेन मृगं गृहीतवती
रसालू तां हस्तेन मृगं धारयन्तीं दृष्ट्वा चमत्कारं दृष्ट्वा विस्मितः अभवत् ।
ततः सः मनसि अतीव क्रुद्धः अभवत्
अपमानं कृत्वा मृगस्य कर्णान् छित्त्वा पलायनं कृतवान्।(43)
यदा मृगः कर्णान् छिन्नान् दृष्टवान्
कर्णौ छिन्नौ प्रासादस्य अधः धावन् आगतः।
सिन्धदेशस्य राजा (यदा) तं दृष्टवान्
यत्र तम् ईश्वरीदेशस्य रजः तं हयेन अनुधावति स्म।(44)
ततः पुरतः मृगः धावितवान्
कोकिलाया: प्रासाद: अवतरत्।
होडी (राजा) तस्याः (कोकिला) रूपं दृष्टवान्
ततः काम देवः ('हरि-अरि') तस्य शरीरे बाणं निपातितवान्। ४५.
यदा कोकिला होडीं दृष्टवान्
यदा सः कोकिलाम् आगतवान् तदा सः तां उक्तवान्।
आगच्छ, त्वं च अहं च मिलित्वा भविष्यामि, .
'भवता च अहं च अत्र तिष्ठन्तु, यथा न शरीरं ज्ञास्यति।'(46)
(होदिराजा) अवतीर्य प्रासादं प्रविशत् |
अश्वमारुह्य स्वप्रासादे आगत्य कोकिलां सह नीतवान् ।
भोजनं कृत्वा सः उत्थाय प्रस्थितवान्
तया सह प्रीतिं कृत्वा तत्स्थानं त्यक्त्वा परदिने पुनः आगतः,(47)
ततोऽब्रवीत् मनः एवं .
तदा म्यनः (पक्षी) अवदत् - 'कोकिला किमर्थं मूर्खता वर्तसे' इति।
एवं (तस्य) वचनं श्रुत्वा तं मारितवान्।
तच्छ्रुत्वा तां हत्वा ततः शुकः प्राह-(४८) ।
त्वया मां मारयितुं साधु कृतम्
'साधु त्वया म्यना हता यथा सा सिन्धराजं प्रेम्णा।'
बहिः मां (पञ्जरात्) हस्ते धारय
'अधुना त्वं मां हस्ते गृहीत्वा पञ्जरे मा मां तिष्ठामि'(४९)
सोरथः
'मा भूत्, राजा रसलू अत्र आगच्छति, .
'अस्मान् (नद्यां) सिन्धे क्षिप्य मृत्युक्षेत्रं प्रेषयति।'(50)