मार्गेषु भ्रमन् रामः हनुमान् मिलित्वा मित्रौ अभवताम्।३६४।
हनुमानः सुग्रीवं वानरराजं रामपादे पतितुं आनयत् |
सर्वे च मिलित्वा परस्परं परामर्शं कृतवन्तः।
सर्वे मन्त्रिणः उपविश्य स्वस्य व्यक्तिगतं मतं दत्तवन्तः।
रामः वानरराजं बलिं हत्वा सुग्रीवं स्थायिमित्रं कृतवान्।३६५।
BACHITTAR NATAK इत्यस्मिन् बलिवधः इति अध्यायस्य समाप्तिः।
अधुना सीतायाः अन्वेषणार्थं हनुमन्तस्य प्रेषणस्य वर्णनं आरभ्यते :
GEETA MALTI STANZA
वानरसेना चतुर्धा विभक्ता चतुर्दिक्षु प्रेषिता हनुमान् लङ्कां प्रेषितः।
हनुमानः वलयम् आदाय सद्यः गत्वा समुद्रं लङ्घितवान्, सीता स्थापितां स्थानं प्राप्तवान् (रावणेन)।
लंका नाशं कृत्वा अक्षयकुमारं हत्वा अशोक वाटिकां च विध्वंसयन् हनुमानः पुनः आगतः,
रामस्य च पुरतः प्रस्तुतं रावणस्य सृष्टयः देवानां एमेमी।३६६।
इदानीं सर्वान् बलान् संयोजयित्वा ते सर्वे प्रस्थिताः (कोटियोद्धाभिः सह)।
रामसुग्रीवलक्ष्मण इत्यादयः च महाबलाः ।
जमवन्त सुखेन नील हनुमान् अंगद इत्यादयः स्वसेनायाम्।
चतुर्दिक्षु मेघ इव अग्रे प्रस्रवन् वानरपुत्रसैनिकसमूहाः।३६७।
यदा समुद्रं विभज्य मार्गं कृत्वा सर्वे समुद्रं लङ्घयन्ति स्म।
ततस्तु रावणस्य दूताः तस्य प्रति पलायिताः वार्तां प्रसारयितुं ।
ते तं युद्धाय सज्जतां कर्तुं प्रार्थयन्ति।
रामप्रवेशात् च रमणीयं लङ्कापुरं पाहि ॥३६८॥
रावणः धूम्राक्षं जम्बूमालीं च आहूय युद्धाय प्रेषितवान् |
तौ घोरं उद्घोषयन्तौ रामस्य समीपं प्राप्तौ।
हनुमान् महाक्रोधः दृढतया एकेन पादेन पृथिव्यां स्थितः।
द्वितीयपादेन च प्रचण्डमाक्रम्य येन धूम्राक्षो महाबलः पतित्वा मृतः।३६९।