श्री दसम् ग्रन्थः

पुटः - 237


ਹਨਵੰਤ ਮਾਰਗ ਮੋ ਮਿਲੇ ਤਬ ਮਿਤ੍ਰਤਾ ਤਾ ਸੋਂ ਕਰੀ ॥੩੬੪॥
हनवंत मारग मो मिले तब मित्रता ता सों करी ॥३६४॥

मार्गेषु भ्रमन् रामः हनुमान् मिलित्वा मित्रौ अभवताम्।३६४।

ਤਿਨ ਆਨ ਸ੍ਰੀ ਰਘੁਰਾਜ ਕੇ ਕਪਿਰਾਜ ਪਾਇਨ ਡਾਰਯੋ ॥
तिन आन स्री रघुराज के कपिराज पाइन डारयो ॥

हनुमानः सुग्रीवं वानरराजं रामपादे पतितुं आनयत् |

ਤਿਨ ਬੈਠ ਗੈਠ ਇਕੈਠ ਹ੍ਵੈ ਇਹ ਭਾਤਿ ਮੰਤ੍ਰ ਬਿਚਾਰਯੋ ॥
तिन बैठ गैठ इकैठ ह्वै इह भाति मंत्र बिचारयो ॥

सर्वे च मिलित्वा परस्परं परामर्शं कृतवन्तः।

ਕਪਿ ਬੀਰ ਧੀਰ ਸਧੀਰ ਕੇ ਭਟ ਮੰਤ੍ਰ ਬੀਰ ਬਿਚਾਰ ਕੈ ॥
कपि बीर धीर सधीर के भट मंत्र बीर बिचार कै ॥

सर्वे मन्त्रिणः उपविश्य स्वस्य व्यक्तिगतं मतं दत्तवन्तः।

ਅਪਨਾਇ ਸੁਗ੍ਰਿਵ ਕਉ ਚਲੁ ਕਪਿਰਾਜ ਬਾਲ ਸੰਘਾਰ ਕੈ ॥੩੬੫॥
अपनाइ सुग्रिव कउ चलु कपिराज बाल संघार कै ॥३६५॥

रामः वानरराजं बलिं हत्वा सुग्रीवं स्थायिमित्रं कृतवान्।३६५।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਬਾਲ ਬਧਹ ਧਿਆਇ ਸਮਾਪਤਮ ॥੮॥
इति स्री बचित्र नाटक ग्रंथे बाल बधह धिआइ समापतम ॥८॥

BACHITTAR NATAK इत्यस्मिन् बलिवधः इति अध्यायस्य समाप्तिः।

ਅਥ ਹਨੂਮਾਨ ਸੋਧ ਕੋ ਪਠੈਬੋ ॥
अथ हनूमान सोध को पठैबो ॥

अधुना सीतायाः अन्वेषणार्थं हनुमन्तस्य प्रेषणस्य वर्णनं आरभ्यते :

ਗੀਤਾ ਮਾਲਤੀ ਛੰਦ ॥
गीता मालती छंद ॥

GEETA MALTI STANZA

ਦਲ ਬਾਟ ਚਾਰ ਦਿਸਾ ਪਠਯੋ ਹਨਵੰਤ ਲੰਕ ਪਠੈ ਦਏ ॥
दल बाट चार दिसा पठयो हनवंत लंक पठै दए ॥

वानरसेना चतुर्धा विभक्ता चतुर्दिक्षु प्रेषिता हनुमान् लङ्कां प्रेषितः।

ਲੈ ਮੁਦ੍ਰਕਾ ਲਖ ਬਾਰਿਧੈ ਜਹ ਸੀ ਹੁਤੀ ਤਹ ਜਾਤ ਭੇ ॥
लै मुद्रका लख बारिधै जह सी हुती तह जात भे ॥

हनुमानः वलयम् आदाय सद्यः गत्वा समुद्रं लङ्घितवान्, सीता स्थापितां स्थानं प्राप्तवान् (रावणेन)।

ਪੁਰ ਜਾਰਿ ਅਛ ਕੁਮਾਰ ਛੈ ਬਨ ਟਾਰਿ ਕੈ ਫਿਰ ਆਇਯੋ ॥
पुर जारि अछ कुमार छै बन टारि कै फिर आइयो ॥

लंका नाशं कृत्वा अक्षयकुमारं हत्वा अशोक वाटिकां च विध्वंसयन् हनुमानः पुनः आगतः,

ਕ੍ਰਿਤ ਚਾਰ ਜੋ ਅਮਰਾਰਿ ਕੋ ਸਭ ਰਾਮ ਤੀਰ ਜਤਾਇਯੋ ॥੩੬੬॥
क्रित चार जो अमरारि को सभ राम तीर जताइयो ॥३६६॥

रामस्य च पुरतः प्रस्तुतं रावणस्य सृष्टयः देवानां एमेमी।३६६।

ਦਲ ਜੋਰ ਕੋਰ ਕਰੋਰ ਲੈ ਬਡ ਘੋਰ ਤੋਰ ਸਭੈ ਚਲੇ ॥
दल जोर कोर करोर लै बड घोर तोर सभै चले ॥

इदानीं सर्वान् बलान् संयोजयित्वा ते सर्वे प्रस्थिताः (कोटियोद्धाभिः सह)।

ਰਾਮਚੰਦ੍ਰ ਸੁਗ੍ਰੀਵ ਲਛਮਨ ਅਉਰ ਸੂਰ ਭਲੇ ਭਲੇ ॥
रामचंद्र सुग्रीव लछमन अउर सूर भले भले ॥

रामसुग्रीवलक्ष्मण इत्यादयः च महाबलाः ।

ਜਾਮਵੰਤ ਸੁਖੈਨ ਨੀਲ ਹਣਵੰਤ ਅੰਗਦ ਕੇਸਰੀ ॥
जामवंत सुखैन नील हणवंत अंगद केसरी ॥

जमवन्त सुखेन नील हनुमान् अंगद इत्यादयः स्वसेनायाम्।

ਕਪਿ ਪੂਤ ਜੂਥ ਪਜੂਥ ਲੈ ਉਮਡੇ ਚਹੂੰ ਦਿਸ ਕੈ ਝਰੀ ॥੩੬੭॥
कपि पूत जूथ पजूथ लै उमडे चहूं दिस कै झरी ॥३६७॥

चतुर्दिक्षु मेघ इव अग्रे प्रस्रवन् वानरपुत्रसैनिकसमूहाः।३६७।

ਪਾਟਿ ਬਾਰਿਧ ਰਾਜ ਕਉ ਕਰਿ ਬਾਟਿ ਲਾਘ ਗਏ ਜਬੈ ॥
पाटि बारिध राज कउ करि बाटि लाघ गए जबै ॥

यदा समुद्रं विभज्य मार्गं कृत्वा सर्वे समुद्रं लङ्घयन्ति स्म।

ਦੂਤ ਦਈਤਨ ਕੇ ਹੁਤੇ ਤਬ ਦਉਰ ਰਾਵਨ ਪੈ ਗਏ ॥
दूत दईतन के हुते तब दउर रावन पै गए ॥

ततस्तु रावणस्य दूताः तस्य प्रति पलायिताः वार्तां प्रसारयितुं ।

ਰਨ ਸਾਜ ਬਾਜ ਸਭੈ ਕਰੋ ਇਕ ਬੇਨਤੀ ਮਨ ਮਾਨੀਐ ॥
रन साज बाज सभै करो इक बेनती मन मानीऐ ॥

ते तं युद्धाय सज्जतां कर्तुं प्रार्थयन्ति।

ਗੜ ਲੰਕ ਬੰਕ ਸੰਭਾਰੀਐ ਰਘੁਬੀਰ ਆਗਮ ਜਾਨੀਐ ॥੩੬੮॥
गड़ लंक बंक संभारीऐ रघुबीर आगम जानीऐ ॥३६८॥

रामप्रवेशात् च रमणीयं लङ्कापुरं पाहि ॥३६८॥

ਧੂਮ੍ਰ ਅਛ ਸੁ ਜਾਬਮਾਲ ਬੁਲਾਇ ਵੀਰ ਪਠੈ ਦਏ ॥
धूम्र अछ सु जाबमाल बुलाइ वीर पठै दए ॥

रावणः धूम्राक्षं जम्बूमालीं च आहूय युद्धाय प्रेषितवान् |

ਸੋਰ ਕੋਰ ਕ੍ਰੋਰ ਕੈ ਜਹਾ ਰਾਮ ਥੇ ਤਹਾ ਜਾਤ ਭੇ ॥
सोर कोर क्रोर कै जहा राम थे तहा जात भे ॥

तौ घोरं उद्घोषयन्तौ रामस्य समीपं प्राप्तौ।

ਰੋਸ ਕੈ ਹਨਵੰਤ ਥਾ ਪਗ ਰੋਪ ਪਾਵ ਪ੍ਰਹਾਰੀਯੰ ॥
रोस कै हनवंत था पग रोप पाव प्रहारीयं ॥

हनुमान् महाक्रोधः दृढतया एकेन पादेन पृथिव्यां स्थितः।

ਜੂਝਿ ਭੂਮਿ ਗਿਰਯੋ ਬਲੀ ਸੁਰ ਲੋਕ ਮਾਝਿ ਬਿਹਾਰੀਯੰ ॥੩੬੯॥
जूझि भूमि गिरयो बली सुर लोक माझि बिहारीयं ॥३६९॥

द्वितीयपादेन च प्रचण्डमाक्रम्य येन धूम्राक्षो महाबलः पतित्वा मृतः।३६९।