श्री दसम् ग्रन्थः

पुटः - 1387


ਘਟ ਘਟ ਕੇ ਅੰਤਰ ਕੀ ਜਾਨਤ ॥
घट घट के अंतर की जानत ॥

सः प्रत्येकस्य हृदयस्य अन्तः भावनां जानाति

ਭਲੇ ਬੁਰੇ ਕੀ ਪੀਰ ਪਛਾਨਤ ॥
भले बुरे की पीर पछानत ॥

शुभाशुभयोः पीडां जानाति

ਚੀਟੀ ਤੇ ਕੁੰਚਰ ਅਸਥੂਲਾ ॥
चीटी ते कुंचर असथूला ॥

पिपीलिकातः स्थूलगजपर्यन्तं

ਸਭ ਪਰ ਕ੍ਰਿਪਾ ਦ੍ਰਿਸਟਿ ਕਰਿ ਫੂਲਾ ॥੩੮੭॥
सभ पर क्रिपा द्रिसटि करि फूला ॥३८७॥

सर्वेषु ललितदृष्टिं निक्षिप्य प्रसन्नः भवति।387।

ਸੰਤਨ ਦੁਖ ਪਾਏ ਤੇ ਦੁਖੀ ॥
संतन दुख पाए ते दुखी ॥

सः दुःखदः, यदा सः स्वसन्तानः शोकग्रस्तान् पश्यति

ਸੁਖ ਪਾਏ ਸਾਧੁਨ ਕੇ ਸੁਖੀ ॥
सुख पाए साधुन के सुखी ॥

सः सुखी भवति, यदा तस्य साधवः सुखिनः भवन्ति।

ਏਕ ਏਕ ਕੀ ਪੀਰ ਪਛਾਨੈਂ ॥
एक एक की पीर पछानैं ॥

सः सर्वेषां पीडां जानाति

ਘਟ ਘਟ ਕੇ ਪਟ ਪਟ ਕੀ ਜਾਨੈਂ ॥੩੮੮॥
घट घट के पट पट की जानैं ॥३८८॥

सः प्रत्येकस्य हृदयस्य अन्तः रहस्यं जानाति।388।

ਜਬ ਉਦਕਰਖ ਕਰਾ ਕਰਤਾਰਾ ॥
जब उदकरख करा करतारा ॥

यदा प्रजापतिः स्वयमेव प्रक्षेपितवान्,

ਪ੍ਰਜਾ ਧਰਤ ਤਬ ਦੇਹ ਅਪਾਰਾ ॥
प्रजा धरत तब देह अपारा ॥

तस्य सृष्टिः असंख्यरूपेषु प्रकटिता

ਜਬ ਆਕਰਖ ਕਰਤ ਹੋ ਕਬਹੂੰ ॥
जब आकरख करत हो कबहूं ॥

यदा कदाचिदपि सृष्टिं संहरति ।

ਤੁਮ ਮੈ ਮਿਲਤ ਦੇਹ ਧਰ ਸਭਹੂੰ ॥੩੮੯॥
तुम मै मिलत देह धर सभहूं ॥३८९॥

सर्वाणि भौतिकरूपाणि तस्मिन् प्रलीयन्ते।389.

ਜੇਤੇ ਬਦਨ ਸ੍ਰਿਸਟਿ ਸਭ ਧਾਰੈ ॥
जेते बदन स्रिसटि सभ धारै ॥

जगति निर्मिताः सर्वे शरीराणि प्राणिनां

ਆਪੁ ਆਪਨੀ ਬੂਝਿ ਉਚਾਰੈ ॥
आपु आपनी बूझि उचारै ॥

तेषां अवगमनानुसारं तस्य विषये वदन्तु

ਜਾਨਤ ਬੇਦ ਭੇਦ ਅਰ ਆਲਮ ॥੩੯੦॥
जानत बेद भेद अर आलम ॥३९०॥

एतत् तथ्यं वेदानां विद्वान् च विद्यते।३९०।

ਨਿਰੰਕਾਰ ਨ੍ਰਿਬਿਕਾਰ ਨਿਰਲੰਭ ॥
निरंकार न्रिबिकार निरलंभ ॥

भगवान् निराकारः पापः निराश्रयः च:

ਤਾ ਕਾ ਮੂੜ੍ਹ ਉਚਾਰਤ ਭੇਦਾ ॥
ता का मूढ़ उचारत भेदा ॥

मूर्खः स्वगुह्यज्ञानं गर्वपूर्वकं दावान् करोति,

ਜਾ ਕੋ ਭੇਵ ਨ ਪਾਵਤ ਬੇਦਾ ॥੩੯੧॥
जा को भेव न पावत बेदा ॥३९१॥

यत् वेदा अपि न जानन्ति।391।

ਤਾ ਕੋ ਕਰਿ ਪਾਹਨ ਅਨੁਮਾਨਤ ॥
ता को करि पाहन अनुमानत ॥

मूर्खः तं पाषाणं मन्यते, .

ਮਹਾ ਮੂੜ੍ਹ ਕਛੁ ਭੇਦ ਨ ਜਾਨਤ ॥
महा मूढ़ कछु भेद न जानत ॥

किन्तु महामूर्खः किमपि रहस्यं न जानाति

ਮਹਾਦੇਵ ਕੋ ਕਹਤ ਸਦਾ ਸਿਵ ॥
महादेव को कहत सदा सिव ॥

शिवमाह “शाश्वतं प्रभुः, .

ਨਿਰੰਕਾਰ ਕਾ ਚੀਨਤ ਨਹਿ ਭਿਵ ॥੩੯੨॥
निरंकार का चीनत नहि भिव ॥३९२॥

“अनिराकारस्य तु रहस्यं न जानाति ॥३९२॥

ਆਪੁ ਆਪਨੀ ਬੁਧਿ ਹੈ ਜੇਤੀ ॥
आपु आपनी बुधि है जेती ॥

जितबुद्धेः मते ।

ਬਰਨਤ ਭਿੰਨ ਭਿੰਨ ਤੁਹਿ ਤੇਤੀ ॥
बरनत भिंन भिंन तुहि तेती ॥

एकः त्वां भिन्नरूपेण वर्णयति

ਤੁਮਰਾ ਲਖਾ ਨ ਜਾਇ ਪਸਾਰਾ ॥
तुमरा लखा न जाइ पसारा ॥

तव सृष्टेः सीमाः ज्ञातुं न शक्यन्ते

ਕਿਹ ਬਿਧਿ ਸਜਾ ਪ੍ਰਥਮ ਸੰਸਾਰਾ ॥੩੯੩॥
किह बिधि सजा प्रथम संसारा ॥३९३॥

कथं च आदौ जगत् निर्मितम्?३९३।

ਏਕੈ ਰੂਪ ਅਨੂਪ ਸਰੂਪਾ ॥
एकै रूप अनूप सरूपा ॥

तस्य एकमेव अप्रतिमरूपम् अस्ति

ਰੰਕ ਭਯੋ ਰਾਵ ਕਹੀ ਭੂਪਾ ॥
रंक भयो राव कही भूपा ॥

निर्धनं नृपं वा भिन्नस्थानेषु प्रकटयति

ਅੰਡਜ ਜੇਰਜ ਸੇਤਜ ਕੀਨੀ ॥
अंडज जेरज सेतज कीनी ॥

अण्डाभ्यां गर्भान् स्वेदात् च प्राणिं सृजत् |

ਉਤਭੁਜ ਖਾਨਿ ਬਹੁਰ ਰਚਿ ਦੀਨੀ ॥੩੯੪॥
उतभुज खानि बहुर रचि दीनी ॥३९४॥

ततः शाकराज्यं सृजत् ॥३९४॥

ਕਹੂੰ ਫੂਲਿ ਰਾਜਾ ਹ੍ਵੈ ਬੈਠਾ ॥
कहूं फूलि राजा ह्वै बैठा ॥

क्वचित् सः राजा इव आनन्देन उपविशति

ਕਹੂੰ ਸਿਮਟਿ ਭ੍ਯਿੋ ਸੰਕਰ ਇਕੈਠਾ ॥
कहूं सिमटि भ्यिो संकर इकैठा ॥

क्वचित् शिव इति योगी इति संकुचति

ਸਗਰੀ ਸ੍ਰਿਸਟਿ ਦਿਖਾਇ ਅਚੰਭਵ ॥
सगरी स्रिसटि दिखाइ अचंभव ॥

तस्य सर्वा सृष्टिः अद्भुतानि वस्तूनि विस्तारयति

ਆਦਿ ਜੁਗਾਦਿ ਸਰੂਪ ਸੁਯੰਭਵ ॥੩੯੫॥
आदि जुगादि सरूप सुयंभव ॥३९५॥

सः आदिशक्तिः आदौ स्वयमेव विद्यमानः।395।

ਅਬ ਰਛਾ ਮੇਰੀ ਤੁਮ ਕਰੋ ॥
अब रछा मेरी तुम करो ॥

हे भगवन् ! इदानीं मां तव रक्षणे स्थापयतु

ਸਿਖ ਉਬਾਰਿ ਅਸਿਖ ਸੰਘਰੋ ॥
सिख उबारि असिख संघरो ॥

शिष्यान् रक्ष मे शत्रून् नाशय च |

ਦੁਸਟ ਜਿਤੇ ਉਠਵਤ ਉਤਪਾਤਾ ॥
दुसट जिते उठवत उतपाता ॥

यावन्तः दुष्टाः सृष्टयः (उपद्राः) .

ਸਕਲ ਮਲੇਛ ਕਰੋ ਰਣ ਘਾਤਾ ॥੩੯੬॥
सकल मलेछ करो रण घाता ॥३९६॥

सर्वे खलनायकाः सृष्टयः आक्रोशं सर्वे अविश्वासिनः च युद्धक्षेत्रे नश्यन्ति।३९६।

ਜੇ ਅਸਿਧੁਜ ਤਵ ਸਰਨੀ ਪਰੇ ॥
जे असिधुज तव सरनी परे ॥

हे असिधुज ! ये त्वां शरणं गच्छन्ति, २.

ਤਿਨ ਕੇ ਦੁਸਟ ਦੁਖਿਤ ਹ੍ਵੈ ਮਰੇ ॥
तिन के दुसट दुखित ह्वै मरे ॥

हे परम नाशक ! ये तव शरणार्थिनः शत्रवः दुःखदं मृत्युं मिलितवन्तः

ਪੁਰਖ ਜਵਨ ਪਗੁ ਪਰੇ ਤਿਹਾਰੇ ॥
पुरख जवन पगु परे तिहारे ॥

(ये) मनुष्याः त्वां शरणं गच्छन्ति, .

ਤਿਨ ਕੇ ਤੁਮ ਸੰਕਟ ਸਭ ਟਾਰੇ ॥੩੯੭॥
तिन के तुम संकट सभ टारे ॥३९७॥

ये त्वत्पादे पतिताः, तेषां सर्वक्लेशान् त्वया अपहृताः।३९७।

ਜੋ ਕਲਿ ਕੋ ਇਕ ਬਾਰ ਧਿਐਹੈ ॥
जो कलि को इक बार धिऐहै ॥

ये एकवारं 'काली' जपन्ति, २.

ਤਾ ਕੇ ਕਾਲ ਨਿਕਟਿ ਨਹਿ ਐਹੈ ॥
ता के काल निकटि नहि ऐहै ॥

ये ध्यायन्ति परमनाशकमपि, मृत्युः तान् उपगन्तुं न शक्नोति

ਰਛਾ ਹੋਇ ਤਾਹਿ ਸਭ ਕਾਲਾ ॥
रछा होइ ताहि सभ काला ॥

ते सर्वदा रक्षिताः तिष्ठन्ति

ਦੁਸਟ ਅਰਿਸਟ ਟਰੇਂ ਤਤਕਾਲਾ ॥੩੯੮॥
दुसट अरिसट टरें ततकाला ॥३९८॥

तेषां शत्रवः क्लेशाः च क्षणात् एव आगच्छन्ति समाप्ताः च।398।