सः प्रत्येकस्य हृदयस्य अन्तः भावनां जानाति
शुभाशुभयोः पीडां जानाति
पिपीलिकातः स्थूलगजपर्यन्तं
सर्वेषु ललितदृष्टिं निक्षिप्य प्रसन्नः भवति।387।
सः दुःखदः, यदा सः स्वसन्तानः शोकग्रस्तान् पश्यति
सः सुखी भवति, यदा तस्य साधवः सुखिनः भवन्ति।
सः सर्वेषां पीडां जानाति
सः प्रत्येकस्य हृदयस्य अन्तः रहस्यं जानाति।388।
यदा प्रजापतिः स्वयमेव प्रक्षेपितवान्,
तस्य सृष्टिः असंख्यरूपेषु प्रकटिता
यदा कदाचिदपि सृष्टिं संहरति ।
सर्वाणि भौतिकरूपाणि तस्मिन् प्रलीयन्ते।389.
जगति निर्मिताः सर्वे शरीराणि प्राणिनां
तेषां अवगमनानुसारं तस्य विषये वदन्तु
एतत् तथ्यं वेदानां विद्वान् च विद्यते।३९०।
भगवान् निराकारः पापः निराश्रयः च:
मूर्खः स्वगुह्यज्ञानं गर्वपूर्वकं दावान् करोति,
यत् वेदा अपि न जानन्ति।391।
मूर्खः तं पाषाणं मन्यते, .
किन्तु महामूर्खः किमपि रहस्यं न जानाति
शिवमाह “शाश्वतं प्रभुः, .
“अनिराकारस्य तु रहस्यं न जानाति ॥३९२॥
जितबुद्धेः मते ।
एकः त्वां भिन्नरूपेण वर्णयति
तव सृष्टेः सीमाः ज्ञातुं न शक्यन्ते
कथं च आदौ जगत् निर्मितम्?३९३।
तस्य एकमेव अप्रतिमरूपम् अस्ति
निर्धनं नृपं वा भिन्नस्थानेषु प्रकटयति
अण्डाभ्यां गर्भान् स्वेदात् च प्राणिं सृजत् |
ततः शाकराज्यं सृजत् ॥३९४॥
क्वचित् सः राजा इव आनन्देन उपविशति
क्वचित् शिव इति योगी इति संकुचति
तस्य सर्वा सृष्टिः अद्भुतानि वस्तूनि विस्तारयति
सः आदिशक्तिः आदौ स्वयमेव विद्यमानः।395।
हे भगवन् ! इदानीं मां तव रक्षणे स्थापयतु
शिष्यान् रक्ष मे शत्रून् नाशय च |
यावन्तः दुष्टाः सृष्टयः (उपद्राः) .
सर्वे खलनायकाः सृष्टयः आक्रोशं सर्वे अविश्वासिनः च युद्धक्षेत्रे नश्यन्ति।३९६।
हे असिधुज ! ये त्वां शरणं गच्छन्ति, २.
हे परम नाशक ! ये तव शरणार्थिनः शत्रवः दुःखदं मृत्युं मिलितवन्तः
(ये) मनुष्याः त्वां शरणं गच्छन्ति, .
ये त्वत्पादे पतिताः, तेषां सर्वक्लेशान् त्वया अपहृताः।३९७।
ये एकवारं 'काली' जपन्ति, २.
ये ध्यायन्ति परमनाशकमपि, मृत्युः तान् उपगन्तुं न शक्नोति
ते सर्वदा रक्षिताः तिष्ठन्ति
तेषां शत्रवः क्लेशाः च क्षणात् एव आगच्छन्ति समाप्ताः च।398।