स राजा सिकंदरः अमृतं प्राप्तवान्।
यदि मनुष्यः अमरः भविष्यति
(अतः सः) चतुर्दशजनानाम् उपरि विजयं प्राप्स्यति। ४५.
द्वयम् : १.
अतः तस्य विषये किमपि कर्तव्यम्
येन अस्य मूढस्य शरीरं वृद्धं भविष्यति न च अमृतं पिबितुं शक्नुयात्। ४६.
अडिगः : १.
इन्द्रः रम्भा नाम अपचारं प्रेषितवान्।
यः (तडागस्य समीपे) वृद्धपक्षिरूपेण आगतः।
तस्य शरीरे एकं पंखमपि अवशिष्यते इति मा मन्यताम् ।
तस्य शरीरं न दृश्यते, वितृष्णा मनसि उत्पद्यते। ४७.
द्वयम् : १.
यदा सिकन्दरः अमृतं पिबितुं प्रवृत्तः ।
अतः सः आलिंगनीयशरीरं पक्षिणं दृष्ट्वा हसति स्म। ४८.
चतुर्विंशतिः : १.
(सिकन्दरः) तं पक्षिणं गत्वा पृष्टवान् ।
हे भ्राता ! किमर्थं मां हससि ?
तत् सर्वं कथयतु
मम हृदयस्य दुःखं च हरतु। ४९.
पक्षी उवाच - .
द्वयम् : १.
(मम) शरीरे एकमपि पंखं नास्ति, न च मम शरीरे रक्तं नास्ति।
शरीरं न शुद्धं भवति, अहं दुःखेन जीवामि यदा (अहं) एतत् दुष्टं जलं पिबन् अस्मि। ५०.
चतुर्विंशतिः : १.
साधु यदि (भवन्तः एतत्) अमृतं पिबन्ति।
मम इव दीर्घकालं जीवतु।
एतत् श्रुत्वा अलेक्जेण्डरः अतीव भीतः आसीत् ।
अमृतं पिबितुम् इच्छति स्म, किन्तु तत् न पिबति स्म । ५१.
द्वयम् : १.
या स्त्रियाः वञ्चनं कर्तुं न शक्यते स्म (अर्थात् अलेक्जेण्डरः) एतत् चरित्रं कृत्वा वञ्चनं कृतवती ।
कविः कालः कथयति यत् तदा एषा कथा समाप्तवती। ५२.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २१७ अध्यायस्य समाप्तिः, सर्वं शुभम्। २१७.४१८६ इति । गच्छति
द्वयम् : १.
मशदस्य राजा चन्द्र केतुः अतीव सुन्दरः आसीत्
यस्य द्वारे देशनायकाः शयनं कुर्वन्ति स्म। १.
अडिगः : १.
तस्य ससि धुजः रवि केतुः इति पुत्रद्वयम् आसीत् ।
त्रयाणां जनानां मध्ये तस्य सदृशः नायकः नासीत् ।
तस्य महिमा सम्पूर्णे जगति प्रसृता आसीत्।
(तेषां सौन्दर्यं द्रष्टुं) सूर्यचन्द्राश्च परिभ्रमन्ति स्म । २.
द्वयम् : १.
राज्ञः पत्नी दिन केतु मति असाधारणरूपा आसीत् ।
न कश्चित् तं अधिकं तीव्रं कृत्वा अपि द्रष्टुं शक्नोति स्म। ३.
रसरङ्ग मतिः तस्य द्वितीया पत्नी आसीत् ।
स राजा तया आकृष्टः सन् भार्यां विस्मृतवान् । ४.
चतुर्विंशतिः : १.
तदा राज्ञी अतीव क्रुद्धा अभवत्।
(स्थिरदाहस्य) कारणात् जलं अष्टखण्डेषु दग्धम् आसीत्।