श्री दसम् ग्रन्थः

पुटः - 1121


ਅੰਮ੍ਰਿਤ ਸਾਹ ਸਿਕੰਦਰ ਪਾਯੋ ॥
अंम्रित साह सिकंदर पायो ॥

स राजा सिकंदरः अमृतं प्राप्तवान्।

ਅਜਰ ਅਮਰ ਮਨੁਖ੍ਯ ਜੋ ਹ੍ਵੈ ਹੈ ॥
अजर अमर मनुख्य जो ह्वै है ॥

यदि मनुष्यः अमरः भविष्यति

ਜੀਤਿ ਸੁ ਲੋਕ ਚੌਦਹੂੰ ਲੈ ਹੈ ॥੪੫॥
जीति सु लोक चौदहूं लै है ॥४५॥

(अतः सः) चतुर्दशजनानाम् उपरि विजयं प्राप्स्यति। ४५.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਤਾ ਤੇ ਯਾ ਕੋ ਕੀਜਿਯੈ ਕਛੁ ਉਪਚਾਰ ਬਨਾਇ ॥
ता ते या को कीजियै कछु उपचार बनाइ ॥

अतः तस्य विषये किमपि कर्तव्यम्

ਜਿਤ੍ਯੋ ਜਰਾ ਤਨ ਜੜ ਰਹੈ ਅੰਮ੍ਰਿਤ ਪਿਯੌ ਨ ਜਾਇ ॥੪੬॥
जित्यो जरा तन जड़ रहै अंम्रित पियौ न जाइ ॥४६॥

येन अस्य मूढस्य शरीरं वृद्धं भविष्यति न च अमृतं पिबितुं शक्नुयात्। ४६.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਰੰਭਾ ਨਾਮ ਅਪਛਰਾ ਦਈ ਪਠਾਇ ਕੈ ॥
रंभा नाम अपछरा दई पठाइ कै ॥

इन्द्रः रम्भा नाम अपचारं प्रेषितवान्।

ਬਿਰਧ ਰੂਪ ਖਗ ਕੋ ਧਰਿ ਬੈਠੀ ਆਇ ਕੈ ॥
बिरध रूप खग को धरि बैठी आइ कै ॥

यः (तडागस्य समीपे) वृद्धपक्षिरूपेण आगतः।

ਏਕ ਪੰਖ ਤਨ ਰਹਿਯੋ ਨ ਤਾ ਕੌ ਜਾਨਿਯੈ ॥
एक पंख तन रहियो न ता कौ जानियै ॥

तस्य शरीरे एकं पंखमपि अवशिष्यते इति मा मन्यताम् ।

ਹੋ ਜਾ ਤਨ ਲਹਿਯੋ ਨ ਜਾਇ ਘ੍ਰਿਣਾ ਜਿਯ ਠਾਨਿਯੈ ॥੪੭॥
हो जा तन लहियो न जाइ घ्रिणा जिय ठानियै ॥४७॥

तस्य शरीरं न दृश्यते, वितृष्णा मनसि उत्पद्यते। ४७.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਜਬੈ ਸਿਕੰਦਰ ਅੰਮ੍ਰਿਤ ਕੋ ਪੀਵਨ ਲਗ੍ਯੋ ਬਨਾਇ ॥
जबै सिकंदर अंम्रित को पीवन लग्यो बनाइ ॥

यदा सिकन्दरः अमृतं पिबितुं प्रवृत्तः ।

ਗਲਤ ਅੰਗ ਪੰਛੀ ਤਬੈ ਨਿਰਖਿ ਉਠਿਯੋ ਮੁਸਕਾਇ ॥੪੮॥
गलत अंग पंछी तबै निरखि उठियो मुसकाइ ॥४८॥

अतः सः आलिंगनीयशरीरं पक्षिणं दृष्ट्वा हसति स्म। ४८.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਪੂਛਿਯੋ ਤਾਹਿ ਪੰਛਿਯਹਿ ਜਾਈ ॥
पूछियो ताहि पंछियहि जाई ॥

(सिकन्दरः) तं पक्षिणं गत्वा पृष्टवान् ।

ਕ੍ਯੋਨ ਤੈ ਹਸ੍ਯੋ ਹੇਰਿ ਮੁਹਿ ਭਾਈ ॥
क्योन तै हस्यो हेरि मुहि भाई ॥

हे भ्राता ! किमर्थं मां हससि ?

ਸਕਲ ਬ੍ਰਿਥਾ ਵਹੁ ਮੋਹਿ ਬਤੈਯੈ ॥
सकल ब्रिथा वहु मोहि बतैयै ॥

तत् सर्वं कथयतु

ਹਮਰੇ ਚਿਤ ਕੋ ਤਾਪ ਮਿਟੈਯੈ ॥੪੯॥
हमरे चित को ताप मिटैयै ॥४९॥

मम हृदयस्य दुःखं च हरतु। ४९.

ਪੰਛੀ ਬਾਚ ॥
पंछी बाच ॥

पक्षी उवाच - .

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਪਛ ਏਕ ਤਨ ਨ ਰਹਿਯੋ ਰਕਤ ਨ ਰਹਿਯੋ ਸਰੀਰ ॥
पछ एक तन न रहियो रकत न रहियो सरीर ॥

(मम) शरीरे एकमपि पंखं नास्ति, न च मम शरीरे रक्तं नास्ति।

ਤਨ ਨ ਛੁਟਤ ਦੁਖ ਸੌ ਜਿਯਤ ਜਬ ਤੇ ਪਿਯੋ ਕੁਨੀਰ ॥੫੦॥
तन न छुटत दुख सौ जियत जब ते पियो कुनीर ॥५०॥

शरीरं न शुद्धं भवति, अहं दुःखेन जीवामि यदा (अहं) एतत् दुष्टं जलं पिबन् अस्मि। ५०.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਭਲਾ ਭਯੋ ਅੰਮ੍ਰਿਤ ਯਹ ਪੀਹੈ ॥
भला भयो अंम्रित यह पीहै ॥

साधु यदि (भवन्तः एतत्) अमृतं पिबन्ति।

ਹਮਰੀ ਭਾਤਿ ਬਹੁਤ ਦਿਨ ਜੀਹੈ ॥
हमरी भाति बहुत दिन जीहै ॥

मम इव दीर्घकालं जीवतु।

ਸੁਨਿ ਏ ਬਚਨ ਸਿਕੰਦਰ ਡਰਿਯੋ ॥
सुनि ए बचन सिकंदर डरियो ॥

एतत् श्रुत्वा अलेक्जेण्डरः अतीव भीतः आसीत् ।

ਪਿਯਤ ਹੁਤੋ ਮਧੁ ਪਾਨ ਨ ਕਰਿਯੋ ॥੫੧॥
पियत हुतो मधु पान न करियो ॥५१॥

अमृतं पिबितुम् इच्छति स्म, किन्तु तत् न पिबति स्म । ५१.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਅਛਲ ਛੈਲ ਛੈਲੀ ਛਲ੍ਯੋ ਇਹ ਚਰਿਤ੍ਰ ਕੇ ਸੰਗ ॥
अछल छैल छैली छल्यो इह चरित्र के संग ॥

या स्त्रियाः वञ्चनं कर्तुं न शक्यते स्म (अर्थात् अलेक्जेण्डरः) एतत् चरित्रं कृत्वा वञ्चनं कृतवती ।

ਸੁ ਕਬਿ ਕਾਲ ਤਬ ਹੀ ਭਯੋ ਪੂਰਨ ਕਥਾ ਪ੍ਰਸੰਗ ॥੫੨॥
सु कबि काल तब ही भयो पूरन कथा प्रसंग ॥५२॥

कविः कालः कथयति यत् तदा एषा कथा समाप्तवती। ५२.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਸਤਰਹ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੧੭॥੪੧੮੬॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ सतरह चरित्र समापतम सतु सुभम सतु ॥२१७॥४१८६॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २१७ अध्यायस्य समाप्तिः, सर्वं शुभम्। २१७.४१८६ इति । गच्छति

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਮਸਹਦ ਕੋ ਰਾਜਾ ਬਡੋ ਚੰਦ੍ਰ ਕੇਤੁ ਰਣਧੀਰ ॥
मसहद को राजा बडो चंद्र केतु रणधीर ॥

मशदस्य राजा चन्द्र केतुः अतीव सुन्दरः आसीत्

ਦ੍ਵਾਰ ਪਰੇ ਜਾ ਕੇ ਰਹੈ ਦੇਸ ਦੇਸ ਕੇ ਬੀਰ ॥੧॥
द्वार परे जा के रहै देस देस के बीर ॥१॥

यस्य द्वारे देशनायकाः शयनं कुर्वन्ति स्म। १.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਸਸਿ ਧੁਜ ਅਰੁ ਰਵਿ ਕੇਤੁ ਪੂਤ ਤਾ ਕੇ ਭਏ ॥
ससि धुज अरु रवि केतु पूत ता के भए ॥

तस्य ससि धुजः रवि केतुः इति पुत्रद्वयम् आसीत् ।

ਜਿਨ ਸਮ ਸੁੰਦਰ ਸੂਰ ਨ ਲੋਕ ਤਿਹੂੰ ਠਏ ॥
जिन सम सुंदर सूर न लोक तिहूं ठए ॥

त्रयाणां जनानां मध्ये तस्य सदृशः नायकः नासीत् ।

ਰਹੀ ਪ੍ਰਭਾ ਤਿਨ ਅਧਿਕ ਜਗਤ ਮੈ ਛਾਇ ਕੈ ॥
रही प्रभा तिन अधिक जगत मै छाइ कै ॥

तस्य महिमा सम्पूर्णे जगति प्रसृता आसीत्।

ਹੋ ਹ੍ਵੈ ਤਾ ਕੇ ਸਸਿ ਸੂਰ ਰਹੇ ਮਿਡਰਾਇ ਕੈ ॥੨॥
हो ह्वै ता के ससि सूर रहे मिडराइ कै ॥२॥

(तेषां सौन्दर्यं द्रष्टुं) सूर्यचन्द्राश्च परिभ्रमन्ति स्म । २.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸ੍ਰੀ ਦਿਨ ਕੇਤੁ ਮਤੀ ਰਹੈ ਨ੍ਰਿਪ ਕੀ ਬਾਲ ਅਪਾਰ ॥
स्री दिन केतु मती रहै न्रिप की बाल अपार ॥

राज्ञः पत्नी दिन केतु मति असाधारणरूपा आसीत् ।

ਅਧਿਕ ਤੇਜ ਤਾ ਕੇ ਰਹੈ ਕੋਊ ਨ ਸਕਤਿ ਨਿਹਾਰਿ ॥੩॥
अधिक तेज ता के रहै कोऊ न सकति निहारि ॥३॥

न कश्चित् तं अधिकं तीव्रं कृत्वा अपि द्रष्टुं शक्नोति स्म। ३.

ਸ੍ਰੀ ਰਸਰੰਗ ਮਤੀ ਹੁਤੀ ਤਾ ਕੀ ਔਰ ਕੁਮਾਰਿ ॥
स्री रसरंग मती हुती ता की और कुमारि ॥

रसरङ्ग मतिः तस्य द्वितीया पत्नी आसीत् ।

ਬਸਿ ਰਾਜਾ ਤਾ ਕੋ ਭਯੋ ਨਿਜੁ ਤ੍ਰਿਯ ਦਈ ਬਿਸਾਰਿ ॥੪॥
बसि राजा ता को भयो निजु त्रिय दई बिसारि ॥४॥

स राजा तया आकृष्टः सन् भार्यां विस्मृतवान् । ४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਅਧਿਕ ਰੋਖ ਰਾਨੀ ਤਬ ਭਈ ॥
अधिक रोख रानी तब भई ॥

तदा राज्ञी अतीव क्रुद्धा अभवत्।

ਜਰਿ ਬਰਿ ਆਠ ਟੂਕ ਹ੍ਵੈ ਗਈ ॥
जरि बरि आठ टूक ह्वै गई ॥

(स्थिरदाहस्य) कारणात् जलं अष्टखण्डेषु दग्धम् आसीत्।