युद्धं स्मृत्वा योगिनयः प्रशंसन्ति, लौहयुगस्य कम्पिताः कायराः अपि निर्भयाः अभवन्, हगाः प्रचण्डतया हसन्ति, शेषनागः च संदिग्धः सन् डुलति।४९७।
देवान् दृष्ट्वा धन्यमाहुः।
भयङ्कररूपाः कपालाः क्रन्दन्ति।
व्रणाः योद्धाभिः चिकित्सिताः (एवं च योद्धवः परीक्षिताः)।
देवाः पश्यन्तः वदन्ति च “ब्रावो, ब्रावो” इति, देवी च गौरवं प्राप्य, उद्घोषयति, खड्गैः कृताः प्रवाहिताः व्रणाः योद्धान् परीक्षन्ते, योद्धवः च अश्वैः सह युद्धस्य क्रूरतां सहन्ते।४९८।
सिंहारुह्य देवी कपलिनी क्रन्दति,
(यस्य हस्ते) खड्गः प्रकाशते, (यः) प्रकाशेन आवृतः।
ह्युरोन्-पट्टिकाः युद्धक्षेत्रस्य रजसि स्थिताः सन्ति ।
चण्डी देवी सिंहारुह्य उच्चैः उद्घोषयति तस्याः गौरवं खड्गं च दीप्तं भवति, गणस्वर्गकन्यायाः कारणात् रणक्षेत्रं रजः पूर्णं जातम्, सर्वे देवदानवः एतत् युद्धं पश्यन्ति।४९९।
घोराः शरीराणि युद्धक्षेत्रं पारं धावन्ति
दृष्ट्वा (यं) देवसङ्घः क्रुद्धः भवति।
हुराणां समूहाः रणभूमियां विवाहं (अनुष्ठानं) कुर्वन्ति ।
प्रदीप्तशिरःकन्दं दृष्ट्वा युद्धक्षेत्रे परिभ्रमन्तः देवाः प्रसन्नाः भवन्ति, योद्धाः रणक्षेत्रे स्वर्गकन्यानां विवाहं कुर्वन्ति, योद्धाश्च दृष्ट्वा सूर्यदेवः रथं निरुध्यते।५००।
धद्, ढोलक, झंकार, मृदङ्ग, मुखरा, ८.
डमरी चैने ('ताल') तबला च सारनै च, २.
तुरी, सांख, नफिरी, भेरी, भङ्का (इति घण्टा वाद्यते)।
भूताः, दानवः च ढोल-गुल्फ-ताबोर्-शंख-फाइफ-केटलड्रम्-आदि-धुने नृत्यन्ति।५०१।
पश्चिमदिशि नृपान् निर्भयान् जित्वा |
इदानीं क्रुद्धाः दक्षिणदिशि गताः ।
देशं दिशि च दूरं पलायिताः शत्रवः |
पश्चिमस्य निर्भयराजान् जित्वा क्रोधेन कल्किः सौहं प्रति अग्रे अगच्छत्, शत्रवः स्वदेशं त्यक्त्वा पलायिताः, योद्धाः च युद्धक्षेत्रे गर्जन्ति स्म।५०२।
भूताः महाबलाः च वन्यतया नृत्यन्ति।
गजाः गुर्गुरन्ति, अतिप्रमाणस्य नगरः च ध्वनितुं शक्नोति।
अश्वाः कूजन्ति गजाः च अतीव गम्भीरस्वरेण गर्जन्ति।