श्री दसम् ग्रन्थः

पुटः - 601


ਡਲ ਡੋਲਸ ਸੰਕਤ ਸੇਸ ਥਿਰਾ ॥੪੯੭॥
डल डोलस संकत सेस थिरा ॥४९७॥

युद्धं स्मृत्वा योगिनयः प्रशंसन्ति, लौहयुगस्य कम्पिताः कायराः अपि निर्भयाः अभवन्, हगाः प्रचण्डतया हसन्ति, शेषनागः च संदिग्धः सन् डुलति।४९७।

ਦਿਵ ਦੇਖਤ ਲੇਖਤ ਧਨਿ ਧਨੰ ॥
दिव देखत लेखत धनि धनं ॥

देवान् दृष्ट्वा धन्यमाहुः।

ਕਿਲਕੰਤ ਕਪਾਲਯਿ ਕ੍ਰੂਰ ਪ੍ਰਭੰ ॥
किलकंत कपालयि क्रूर प्रभं ॥

भयङ्कररूपाः कपालाः क्रन्दन्ति।

ਬ੍ਰਿਣ ਬਰਖਤ ਪਰਖਤ ਬੀਰ ਰਣੰ ॥
ब्रिण बरखत परखत बीर रणं ॥

व्रणाः योद्धाभिः चिकित्सिताः (एवं च योद्धवः परीक्षिताः)।

ਹਯ ਘਲਤ ਝਲਤ ਜੋਧ ਜੁਧੰ ॥੪੯੮॥
हय घलत झलत जोध जुधं ॥४९८॥

देवाः पश्यन्तः वदन्ति च “ब्रावो, ब्रावो” इति, देवी च गौरवं प्राप्य, उद्घोषयति, खड्गैः कृताः प्रवाहिताः व्रणाः योद्धान् परीक्षन्ते, योद्धवः च अश्वैः सह युद्धस्य क्रूरतां सहन्ते।४९८।

ਕਿਲਕੰਤ ਕਪਾਲਿਨ ਸਿੰਘ ਚੜੀ ॥
किलकंत कपालिन सिंघ चड़ी ॥

सिंहारुह्य देवी कपलिनी क्रन्दति,

ਚਮਕੰਤ ਕ੍ਰਿਪਾਣ ਪ੍ਰਭਾਨਿ ਮੜੀ ॥
चमकंत क्रिपाण प्रभानि मड़ी ॥

(यस्य हस्ते) खड्गः प्रकाशते, (यः) प्रकाशेन आवृतः।

ਗਣਿ ਹੂਰ ਸੁ ਪੂਰਤ ਧੂਰਿ ਰਣੰ ॥
गणि हूर सु पूरत धूरि रणं ॥

ह्युरोन्-पट्टिकाः युद्धक्षेत्रस्य रजसि स्थिताः सन्ति ।

ਅਵਿਲੋਕਤ ਦੇਵ ਅਦੇਵ ਗਣੰ ॥੪੯੯॥
अविलोकत देव अदेव गणं ॥४९९॥

चण्डी देवी सिंहारुह्य उच्चैः उद्घोषयति तस्याः गौरवं खड्गं च दीप्तं भवति, गणस्वर्गकन्यायाः कारणात् रणक्षेत्रं रजः पूर्णं जातम्, सर्वे देवदानवः एतत् युद्धं पश्यन्ति।४९९।

ਰਣਿ ਭਰਮਤ ਕ੍ਰੂਰ ਕਬੰਧ ਪ੍ਰਭਾ ॥
रणि भरमत क्रूर कबंध प्रभा ॥

घोराः शरीराणि युद्धक्षेत्रं पारं धावन्ति

ਅਵਿਲੋਕਤ ਰੀਝਤ ਦੇਵ ਸਭਾ ॥
अविलोकत रीझत देव सभा ॥

दृष्ट्वा (यं) देवसङ्घः क्रुद्धः भवति।

ਗਣਿ ਹੂਰਨ ਬ੍ਰਯਾਹਤ ਪੂਰ ਰਣੰ ॥
गणि हूरन ब्रयाहत पूर रणं ॥

हुराणां समूहाः रणभूमियां विवाहं (अनुष्ठानं) कुर्वन्ति ।

ਰਥ ਥੰਭਤ ਭਾਨੁ ਬਿਲੋਕ ਭਟੰ ॥੫੦੦॥
रथ थंभत भानु बिलोक भटं ॥५००॥

प्रदीप्तशिरःकन्दं दृष्ट्वा युद्धक्षेत्रे परिभ्रमन्तः देवाः प्रसन्नाः भवन्ति, योद्धाः रणक्षेत्रे स्वर्गकन्यानां विवाहं कुर्वन्ति, योद्धाश्च दृष्ट्वा सूर्यदेवः रथं निरुध्यते।५००।

ਢਢਿ ਢੋਲਕ ਝਾਝ ਮ੍ਰਿਦੰਗ ਮੁਖੰ ॥
ढढि ढोलक झाझ म्रिदंग मुखं ॥

धद्, ढोलक, झंकार, मृदङ्ग, मुखरा, ८.

ਡਫ ਤਾਲ ਪਖਾਵਜ ਨਾਇ ਸੁਰੰ ॥
डफ ताल पखावज नाइ सुरं ॥

डमरी चैने ('ताल') तबला च सारनै च, २.

ਸੁਰ ਸੰਖ ਨਫੀਰੀਯ ਭੇਰਿ ਭਕੰ ॥
सुर संख नफीरीय भेरि भकं ॥

तुरी, सांख, नफिरी, भेरी, भङ्का (इति घण्टा वाद्यते)।

ਉਠਿ ਨਿਰਤਤ ਭੂਤ ਪਰੇਤ ਗਣੰ ॥੫੦੧॥
उठि निरतत भूत परेत गणं ॥५०१॥

भूताः, दानवः च ढोल-गुल्फ-ताबोर्-शंख-फाइफ-केटलड्रम्-आदि-धुने नृत्यन्ति।५०१।

ਦਿਸ ਪਛਮ ਜੀਤਿ ਅਭੀਤ ਨ੍ਰਿਪੰ ॥
दिस पछम जीति अभीत न्रिपं ॥

पश्चिमदिशि नृपान् निर्भयान् जित्वा |

ਕੁਪਿ ਕੀਨ ਪਯਾਨ ਸੁ ਦਛਣਿਣੰ ॥
कुपि कीन पयान सु दछणिणं ॥

इदानीं क्रुद्धाः दक्षिणदिशि गताः ।

ਅਰਿ ਭਜੀਯ ਤਜੀਯ ਦੇਸ ਦਿਸੰ ॥
अरि भजीय तजीय देस दिसं ॥

देशं दिशि च दूरं पलायिताः शत्रवः |

ਰਣ ਗਜੀਅ ਕੇਤਕ ਏਸੁਰਿਣੰ ॥੫੦੨॥
रण गजीअ केतक एसुरिणं ॥५०२॥

पश्चिमस्य निर्भयराजान् जित्वा क्रोधेन कल्किः सौहं प्रति अग्रे अगच्छत्, शत्रवः स्वदेशं त्यक्त्वा पलायिताः, योद्धाः च युद्धक्षेत्रे गर्जन्ति स्म।५०२।

ਨ੍ਰਿਤ ਨ੍ਰਿਤਤ ਭੂਤ ਬਿਤਾਲ ਬਲੀ ॥
न्रित न्रितत भूत बिताल बली ॥

भूताः महाबलाः च वन्यतया नृत्यन्ति।

ਗਜ ਗਜਤ ਬਜਤ ਦੀਹ ਦਲੀ ॥
गज गजत बजत दीह दली ॥

गजाः गुर्गुरन्ति, अतिप्रमाणस्य नगरः च ध्वनितुं शक्नोति।

ਹਯ ਹਿੰਸਤ ਚਿੰਸਤ ਗੂੜ ਗਜੀ ॥
हय हिंसत चिंसत गूड़ गजी ॥

अश्वाः कूजन्ति गजाः च अतीव गम्भीरस्वरेण गर्जन्ति।