श्री दसम् ग्रन्थः

पुटः - 552


ਪਾਵਤ ਭਯੋ ਰਾਜ ਅਬਿਚਲਾ ॥੬॥
पावत भयो राज अबिचला ॥६॥

दुर्योधनं महाबलं जित्वा राज्यं शाश्वतम् ॥६॥

ਕਹ ਲਗਿ ਕਰਤ ਕਥਾ ਕਹੁ ਜਾਊ ॥
कह लगि करत कथा कहु जाऊ ॥

कियत् दूरं (अहं) कथां कथयामि

ਗ੍ਰੰਥ ਬਢਨ ਤੇ ਅਧਿਕ ਡਰਾਊ ॥
ग्रंथ बढन ते अधिक डराऊ ॥

यावत् कृत्वा मया एतां कथां कथयितव्यं यतः अस्य खण्डस्य विस्तारस्य महती भयं मम अस्ति

ਕਥਾ ਬ੍ਰਿਧ ਕਸ ਕਰੌ ਬਿਚਾਰਾ ॥
कथा ब्रिध कस करौ बिचारा ॥

कथा अतीव विशाला अस्ति, यावत् अहं चिन्तयितुं शक्नोमि।

ਬਾਈਸਵੋ ਅਰਜੁਨ ਅਵਤਾਰਾ ॥੭॥
बाईसवो अरजुन अवतारा ॥७॥

दीर्घकथायाः विषये मया किं चिन्तनीयम् ? एतदेव वदामि यत् अर्जुनः द्वाविंशतः अवतारः आसीत्।।7।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਨਰ ਅਵਤਾਰ ਬਾਈਸਵੋ ਸੰਪੂਰਣੰ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੨॥
इति स्री बचित्र नाटक ग्रंथे नर अवतार बाईसवो संपूरणं सतु सुभम सतु ॥२२॥

अत्र बचित्तरनाटके नरावतारवर्णनं समाप्तम्।22।

ਅਥ ਬਊਧ ਅਵਤਾਰ ਤੇਈਸਵੌ ਕਥਨੰ ॥
अथ बऊध अवतार तेईसवौ कथनं ॥

अधुना त्रिविंशतिबुद्धावतारस्य वर्णनं आरभ्यते

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅਬ ਮੈ ਗਨੋ ਬਊਧ ਅਵਤਾਰਾ ॥
अब मै गनो बऊध अवतारा ॥

इदानीं बुद्धावतारं वर्णयामि

ਜੈਸ ਰੂਪ ਕਹੁ ਧਰਾ ਮੁਰਾਰਾ ॥
जैस रूप कहु धरा मुरारा ॥

इदानीं भगवता कथं रूपमिदं गृहीतम् इति बुद्धावतारं वर्णयामि

ਬਊਧ ਅਵਤਾਰ ਇਹੀ ਕੋ ਨਾਊ ॥
बऊध अवतार इही को नाऊ ॥

एतत् बुद्धावतारं नाम ज्ञेयम्

ਜਾਕਰ ਨਾਵ ਨ ਥਾਵ ਨ ਗਾਊ ॥੧॥
जाकर नाव न थाव न गाऊ ॥१॥

बुद्धावतारः तस्य नाम यस्य न स्थानं न विलेतिः।1.

ਜਾਕਰ ਨਾਵ ਨ ਠਾਵ ਬਖਾਨਾ ॥
जाकर नाव न ठाव बखाना ॥

यस्य नाम वा स्थलं वा प्रकटयितुं न शक्यते,

ਬਊਧ ਅਵਤਾਰ ਵਹੀ ਪਹਚਾਨਾ ॥
बऊध अवतार वही पहचाना ॥

यस्य नाम स्थानं च न परिकीर्तितम्, सः केवलं बुद्धावतारः इति ख्यातः

ਸਿਲਾ ਸਰੂਪ ਰੂਪ ਤਿਹ ਜਾਨਾ ॥
सिला सरूप रूप तिह जाना ॥

तस्य रूपं पाषाणरूपं (मूर्ति इत्यर्थः) इति ज्ञेयम्।

ਕਥਾ ਨ ਜਾਹਿ ਕਲੂ ਮਹਿ ਮਾਨਾ ॥੨॥
कथा न जाहि कलू महि माना ॥२॥

केवलं पाषाणेषु (मूर्तिषु) सौन्दर्यं कल्पयन् लोहयुगे तस्य वचनं केनापि न स्वीकृतम्।2.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਰੂਪ ਰੇਖ ਜਾਕਰ ਨ ਕਛੁ ਅਰੁ ਕਛੁ ਨਹਿਨ ਆਕਾਰ ॥
रूप रेख जाकर न कछु अरु कछु नहिन आकार ॥

न शोभते न च कार्यं करोति

ਸਿਲਾ ਰੂਪ ਬਰਤਤ ਜਗਤ ਸੋ ਬਊਧ ਅਵਤਾਰ ॥੩॥
सिला रूप बरतत जगत सो बऊध अवतार ॥३॥

सर्वं जगत् पाषाणवत् मत्वा बुद्धावतारं कथयति।।3.

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਬਊਧ ਅਵਤਾਰ ਤੇਈਸਵੋ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੩॥
इति स्री बचित्र नाटक ग्रंथे बऊध अवतार तेईसवो समापतम सतु सुभम सतु ॥२३॥

अत्र बचित्तरनाटके बुद्धावतारवर्णनं समाप्तम्।२३।

ਅਥ ਨਿਹਕਲੰਕੀ ਚੌਬੀਸਵੌ ਅਵਤਾਰ ਕਥਨੰ ॥
अथ निहकलंकी चौबीसवौ अवतार कथनं ॥

अधुना निहकलङ्की चतुर्विंशतितमावतारस्य वर्णनम् आरभ्यते

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅਬ ਮੈ ਮਹਾ ਸੁਧ ਮਤਿ ਕਰਿ ਕੈ ॥
अब मै महा सुध मति करि कै ॥

इदानीं मया बुद्धिः अतीव सुशोधितः

ਕਹੋ ਕਥਾ ਚਿਤੁ ਲਾਇ ਬਿਚਰਿ ਕੈ ॥
कहो कथा चितु लाइ बिचरि कै ॥

सः च कथां विचार्य कथयति

ਚਉਬੀਸਵੋ ਕਲਕੀ ਅਵਤਾਰਾ ॥
चउबीसवो कलकी अवतारा ॥

चतुर्विंशोऽवतारः (विष्णोः) कल्कि इति

ਤਾ ਕਰ ਕਹੋ ਪ੍ਰਸੰਗ ਸੁਧਾਰਾ ॥੧॥
ता कर कहो प्रसंग सुधारा ॥१॥

अधुना अहं मम बुद्धिं शुद्ध्य, कल्कि, चतुर्विंशति-अवतारस्य पूर्णसान्द्रतायाः सह कथां कथयामि, तस्य प्रकरणस्य वर्णनं च करोमि, तस्य संशोधनं कुर्वन्।1.

ਭਾਰਾਕ੍ਰਿਤ ਹੋਤ ਜਬ ਧਰਣੀ ॥
भाराक्रित होत जब धरणी ॥

यदा भारेण व्याप्ता पृथिवी (पितुः) ।

ਪਾਪ ਗ੍ਰਸਤ ਕਛੁ ਜਾਤ ਨ ਬਰਣੀ ॥
पाप ग्रसत कछु जात न बरणी ॥

पापभारेन अधो निपीड्यमाणा तस्याः दुःखं च अनिर्वचनीयं भवति

ਭਾਤਿ ਭਾਤਿ ਤਨ ਹੋਤ ਉਤਪਾਤਾ ॥
भाति भाति तन होत उतपाता ॥

तत्र विविधाः समस्याः दोषाः वा सन्ति

ਪੁਤ੍ਰਹਿ ਸੇਜਿ ਸੋਵਤ ਲੈ ਮਾਤਾ ॥੨॥
पुत्रहि सेजि सोवत लै माता ॥२॥

अनेकाः अपराधाः क्रियन्ते, माता च पुत्रेण सह एकस्मिन् शयने यौनभोगार्थं स्वपिति।2.

ਸੁਤਾ ਪਿਤਾ ਤਨ ਰਮਤ ਨਿਸੰਕਾ ॥
सुता पिता तन रमत निसंका ॥

कन्या पितरं निर्लज्जतया प्रेम करोति

ਭਗਨੀ ਭਰਤ ਭ੍ਰਾਤ ਕਹੁ ਅੰਕਾ ॥
भगनी भरत भ्रात कहु अंका ॥

कन्या पित्रा सह अविचलया रमते भगिनी भ्रातरं आलिंगयति

ਭ੍ਰਾਤ ਬਹਨ ਤਨ ਕਰਤ ਬਿਹਾਰਾ ॥
भ्रात बहन तन करत बिहारा ॥

भ्राता भगिन्या सह मैथुनं करोति

ਇਸਤ੍ਰੀ ਤਜੀ ਸਕਲ ਸੰਸਾਰਾ ॥੩॥
इसत्री तजी सकल संसारा ॥३॥

उज्ज्वलः भगिन्याः शरीरं भुङ्क्ते सर्वं जगत् भार्याम् परित्यजति/३।

ਸੰਕਰ ਬਰਣ ਪ੍ਰਜਾ ਸਭ ਹੋਈ ॥
संकर बरण प्रजा सभ होई ॥

समग्रजनसंख्या वर्णसङ्कर (मिश्रित) अभवत् ।

ਏਕ ਗ੍ਰਯਾਤ ਕੋ ਰਹਾ ਨ ਕੋਈ ॥
एक ग्रयात को रहा न कोई ॥

समस्तविषयाः संकराः भवन्ति न च कश्चित् परं जानाति

ਅਤਿ ਬਿਭਚਾਰ ਫਸੀ ਬਰ ਨਾਰੀ ॥
अति बिभचार फसी बर नारी ॥

श्रेष्ठानां (गृहेषु) स्त्रियः बहु व्यभिचारे पतिताः

ਧਰਮ ਰੀਤ ਕੀ ਪ੍ਰੀਤਿ ਬਿਸਾਰੀ ॥੪॥
धरम रीत की प्रीति बिसारी ॥४॥

सुन्दरीः व्यभिचारे मग्नाः सन्तः वास्तविकं प्रेमं धर्मपरम्परां च विस्मरन्ति।4.

ਘਰਿ ਘਰਿ ਝੂਠ ਅਮਸਿਆ ਭਈ ॥
घरि घरि झूठ अमसिआ भई ॥

गृहे गृहे कचराणि प्रसृतानि सन्ति

ਸਾਚ ਕਲਾ ਸਸਿ ਕੀ ਦੁਰ ਗਈ ॥
साच कला ससि की दुर गई ॥

प्रत्येकं गृहे मिथ्यावादस्य कृष्णरात्रौ सत्यस्य चन्द्रस्य चरणाः गुप्ताः भवन्ति

ਜਹ ਤਹ ਹੋਨ ਲਗੇ ਉਤਪਾਤਾ ॥
जह तह होन लगे उतपाता ॥

यत्र विकाराः सन्ति

ਭੋਗਤ ਪੂਤ ਸੇਜਿ ਚੜਿ ਮਾਤਾ ॥੫॥
भोगत पूत सेजि चड़ि माता ॥५॥

अपराधाः सर्वत्र क्रियन्ते पुत्रः मातुः शयने आगत्य तां रमते।5.

ਢੂੰਢਤ ਸਾਚ ਨ ਕਤਹੂੰ ਪਾਯਾ ॥
ढूंढत साच न कतहूं पाया ॥

अन्वेषणं कृत्वा अपि सत्यं न लभ्यते

ਝੂਠ ਹੀ ਸੰਗ ਸਬੋ ਚਿਤ ਲਾਯਾ ॥
झूठ ही संग सबो चित लाया ॥

अन्वेषणेऽपि सत्यं न दृश्यते सर्वेषां मनः अनृते लीनः

ਭਿੰਨ ਭਿੰਨ ਗ੍ਰਿਹ ਗ੍ਰਿਹ ਮਤ ਹੋਈ ॥
भिंन भिंन ग्रिह ग्रिह मत होई ॥

(एवं सति) गृहे गृहे भिन्नाः मताः भविष्यन्ति

ਸਾਸਤ੍ਰ ਸਿਮ੍ਰਿਤ ਛੁਐ ਨ ਕੋਈ ॥੬॥
सासत्र सिम्रित छुऐ न कोई ॥६॥

प्रत्येकं गृहे तत्र शास्त्राणि स्मृतिश्च।6.

ਹਿੰਦਵ ਕੋਈ ਨ ਤੁਰਕਾ ਰਹਿ ਹੈ ॥
हिंदव कोई न तुरका रहि है ॥

(सत्यः) हिन्दुः मुसलमानाश्च न भविष्यन्ति

ਭਿਨ ਭਿਨ ਘਰਿ ਘਰਿ ਮਤ ਗਹਿ ਹੈ ॥
भिन भिन घरि घरि मत गहि है ॥

न सच्चा हिन्दुः भविष्यति न सच्चः मुसलमानः, प्रत्येकस्मिन् गृहे विविधाः भविष्यन्ति