दुर्योधनं महाबलं जित्वा राज्यं शाश्वतम् ॥६॥
कियत् दूरं (अहं) कथां कथयामि
यावत् कृत्वा मया एतां कथां कथयितव्यं यतः अस्य खण्डस्य विस्तारस्य महती भयं मम अस्ति
कथा अतीव विशाला अस्ति, यावत् अहं चिन्तयितुं शक्नोमि।
दीर्घकथायाः विषये मया किं चिन्तनीयम् ? एतदेव वदामि यत् अर्जुनः द्वाविंशतः अवतारः आसीत्।।7।
अत्र बचित्तरनाटके नरावतारवर्णनं समाप्तम्।22।
अधुना त्रिविंशतिबुद्धावतारस्य वर्णनं आरभ्यते
चौपाई
इदानीं बुद्धावतारं वर्णयामि
इदानीं भगवता कथं रूपमिदं गृहीतम् इति बुद्धावतारं वर्णयामि
एतत् बुद्धावतारं नाम ज्ञेयम्
बुद्धावतारः तस्य नाम यस्य न स्थानं न विलेतिः।1.
यस्य नाम वा स्थलं वा प्रकटयितुं न शक्यते,
यस्य नाम स्थानं च न परिकीर्तितम्, सः केवलं बुद्धावतारः इति ख्यातः
तस्य रूपं पाषाणरूपं (मूर्ति इत्यर्थः) इति ज्ञेयम्।
केवलं पाषाणेषु (मूर्तिषु) सौन्दर्यं कल्पयन् लोहयुगे तस्य वचनं केनापि न स्वीकृतम्।2.
दोहरा
न शोभते न च कार्यं करोति
सर्वं जगत् पाषाणवत् मत्वा बुद्धावतारं कथयति।।3.
अत्र बचित्तरनाटके बुद्धावतारवर्णनं समाप्तम्।२३।
अधुना निहकलङ्की चतुर्विंशतितमावतारस्य वर्णनम् आरभ्यते
चौपाई
इदानीं मया बुद्धिः अतीव सुशोधितः
सः च कथां विचार्य कथयति
चतुर्विंशोऽवतारः (विष्णोः) कल्कि इति
अधुना अहं मम बुद्धिं शुद्ध्य, कल्कि, चतुर्विंशति-अवतारस्य पूर्णसान्द्रतायाः सह कथां कथयामि, तस्य प्रकरणस्य वर्णनं च करोमि, तस्य संशोधनं कुर्वन्।1.
यदा भारेण व्याप्ता पृथिवी (पितुः) ।
पापभारेन अधो निपीड्यमाणा तस्याः दुःखं च अनिर्वचनीयं भवति
तत्र विविधाः समस्याः दोषाः वा सन्ति
अनेकाः अपराधाः क्रियन्ते, माता च पुत्रेण सह एकस्मिन् शयने यौनभोगार्थं स्वपिति।2.
कन्या पितरं निर्लज्जतया प्रेम करोति
कन्या पित्रा सह अविचलया रमते भगिनी भ्रातरं आलिंगयति
भ्राता भगिन्या सह मैथुनं करोति
उज्ज्वलः भगिन्याः शरीरं भुङ्क्ते सर्वं जगत् भार्याम् परित्यजति/३।
समग्रजनसंख्या वर्णसङ्कर (मिश्रित) अभवत् ।
समस्तविषयाः संकराः भवन्ति न च कश्चित् परं जानाति
श्रेष्ठानां (गृहेषु) स्त्रियः बहु व्यभिचारे पतिताः
सुन्दरीः व्यभिचारे मग्नाः सन्तः वास्तविकं प्रेमं धर्मपरम्परां च विस्मरन्ति।4.
गृहे गृहे कचराणि प्रसृतानि सन्ति
प्रत्येकं गृहे मिथ्यावादस्य कृष्णरात्रौ सत्यस्य चन्द्रस्य चरणाः गुप्ताः भवन्ति
यत्र विकाराः सन्ति
अपराधाः सर्वत्र क्रियन्ते पुत्रः मातुः शयने आगत्य तां रमते।5.
अन्वेषणं कृत्वा अपि सत्यं न लभ्यते
अन्वेषणेऽपि सत्यं न दृश्यते सर्वेषां मनः अनृते लीनः
(एवं सति) गृहे गृहे भिन्नाः मताः भविष्यन्ति
प्रत्येकं गृहे तत्र शास्त्राणि स्मृतिश्च।6.
(सत्यः) हिन्दुः मुसलमानाश्च न भविष्यन्ति
न सच्चा हिन्दुः भविष्यति न सच्चः मुसलमानः, प्रत्येकस्मिन् गृहे विविधाः भविष्यन्ति