श्री दसम् ग्रन्थः

पुटः - 423


ਅਮਿਟ ਸਿੰਘ ਕੇ ਬਚਨ ਸੁਨਿ ਬੋਲਿਯੋ ਹਰਿ ਕਰਿ ਕੋਪ ॥
अमिट सिंघ के बचन सुनि बोलियो हरि करि कोप ॥

अमितसिंहस्य वचनं श्रुत्वा श्रीकृष्णः क्रुद्धः उक्तवान्।

ਅਬ ਅਕਾਰ ਤੁਅ ਲੋਪ ਕਰਿ ਅਮਿਟ ਸਿੰਘ ਬਿਨੁ ਓਪ ॥੧੨੫੨॥
अब अकार तुअ लोप करि अमिट सिंघ बिनु ओप ॥१२५२॥

अमितसिंहस्य वचनं श्रुत्वा कृष्णः अतिक्रुद्धः सन् अवदत्, हे अमितसिंह! अहं त्वां शरीरं नाशयित्वा निर्जीवं करिष्यामि।1252।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜੁਧੁ ਕਰਿਯੋ ਹਰਿ ਜੂ ਜੁਗ ਜਾਮ ਤਬੈ ਰਿਪੁ ਰੀਝ ਕੈ ਐਸੇ ਪੁਕਾਰਿਓ ॥
जुधु करियो हरि जू जुग जाम तबै रिपु रीझ कै ऐसे पुकारिओ ॥

कृष्णा जी घण्टाद्वयं युद्धं कृतवान्, तदा शत्रुः प्रसन्नः सन् एवं उक्तवान्।

ਬਾਲਕ ਹੋ ਅਰੁ ਜੁਧ ਪ੍ਰਬੀਨ ਹੋ ਮਾਗੁ ਕਛੂ ਮੁਖਿ ਜੋ ਜੀਯ ਧਾਰਿਓ ॥
बालक हो अरु जुध प्रबीन हो मागु कछू मुखि जो जीय धारिओ ॥

यदा कृष्णः द्वौ पहाड़ौ (प्रायः षड्घण्टाः) युद्धं कृतवान् तदा शत्रुः अमितसिंहः प्रसन्नः भूत्वा अवदत् हे कृष्ण! यद्यपि त्वं बालः असि, परन्तु युद्धे कुशलः असि तथापि यत् इच्छसि तत् याचयितुम् अर्हति

ਆਪੁਨੀ ਪਾਤ ਕੀ ਘਾਤ ਕੀ ਬਾਤ ਕਉ ਦੇਹੁ ਬਤਾਇ ਮੁਰਾਰਿ ਉਚਾਰਿਓ ॥
आपुनी पात की घात की बात कउ देहु बताइ मुरारि उचारिओ ॥

श्रीकृष्णः उक्तवान् यत् तस्य विनाशस्य (तत्) युक्तिः, तं विज्ञातुम्।

ਸਾਮੁਹੇ ਮੋਹਿ ਨ ਕੋਊ ਹਨੈ ਅਸਿ ਲੈ ਤਬ ਕਾਨ੍ਰਹ ਪਛਾਵਰਿ ਝਾਰਿਓ ॥੧੨੫੩॥
सामुहे मोहि न कोऊ हनै असि लै तब कान्रह पछावरि झारिओ ॥१२५३॥

कृष्णः अवदत्, भवतः मृत्युविधिः कथयतु।तदा अमितसिंहः अवदत्, अग्रे कोऽपि मां मारयितुं न शक्नोति।तदा कृष्णः पृष्ठतः तस्य उपरि प्रहारं कृतवान्।1253।

ਸੀਸ ਕਟਿਓ ਨ ਹਟਿਓ ਤਿਹ ਠਉਰ ਤੇ ਦਉਰ ਕੈ ਆਗੈ ਹੀ ਕੋ ਪਗੁ ਧਾਰਿਓ ॥
सीस कटिओ न हटिओ तिह ठउर ते दउर कै आगै ही को पगु धारिओ ॥

(अमितसिंहस्य) शिरः छिन्नः, (किन्तु) सः तस्मात् स्थानात् न चलितवान्, (यतोहि) सः धावित्वा पादं अग्रे स्थापयति स्म।

ਕੁੰਚਰ ਏਕ ਹੁਤੇ ਦਲ ਮੈ ਤਿਹ ਧਾਇ ਕੈ ਜਾਇ ਕੈ ਘਾਇ ਪ੍ਰਹਾਰਿਓ ॥
कुंचर एक हुते दल मै तिह धाइ कै जाइ कै घाइ प्रहारिओ ॥

अमितसिंहस्य शिरः छिन्नम् अभवत्, परन्तु तदपि सः धावित्वा अग्रे गतः, सः सेनायाः एकस्य गजस्य उपरि घोरं प्रहारं कृतवान्

ਮਾਰਿ ਕਰੀ ਹਨਿ ਬੀਰ ਚਲਿਓ ਅਸਿ ਲੈ ਕਰਿ ਸ੍ਰੀ ਹਰਿ ਓਰਿ ਪਧਾਰਿਓ ॥
मारि करी हनि बीर चलिओ असि लै करि स्री हरि ओरि पधारिओ ॥

गजं बहूनां योद्धां च हत्वा कृष्णं प्रति त्वरयामास

ਭੂਮਿ ਗਿਰਿਓ ਸਿਰੁ ਸ੍ਰੀ ਸਿਵ ਲੈ ਗੁਹਿ ਮੁੰਡ ਕੀ ਮਾਲ ਕੋ ਮੇਰੁ ਸਵਾਰਿਓ ॥੧੨੫੪॥
भूमि गिरिओ सिरु स्री सिव लै गुहि मुंड की माल को मेरु सवारिओ ॥१२५४॥

तस्य शिरः पतितं भूमौ शिवेन कपालमालायां मेरुस्थानं दत्तम्।1254।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਅਮਿਟ ਸਿੰਘ ਅਤਿ ਹੀ ਬਲੀ ਬਹੁਤੁ ਕਰਿਓ ਸੰਗ੍ਰਾਮ ॥
अमिट सिंघ अति ही बली बहुतु करिओ संग्राम ॥

पराक्रमी योद्धा अमितसिंहः घोरं युद्धं कृतवान् आसीत्

ਨਿਕਸਿ ਜੋਤਿ ਹਰਿ ਸੋ ਮਿਲੀ ਜਿਉ ਨਿਸ ਕੋ ਕਰਿ ਭਾਨੁ ॥੧੨੫੫॥
निकसि जोति हरि सो मिली जिउ निस को करि भानु ॥१२५५॥

यथा सूर्यचन्द्राभ्यां ज्योतिः बहिः गच्छति, तथैव तस्य ज्योतिः शरीरात् निर्गत्य भगवान्-ईश्वरेण विलीनः अभवत्।1255।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਅਉਰ ਜਿਤੀ ਪ੍ਰਿਤਨਾ ਅਰਿ ਕੀ ਤਿਨ ਹੂੰ ਜਦੁਬੀਰ ਸੋ ਜੁਧੁ ਕੀਆ ॥
अउर जिती प्रितना अरि की तिन हूं जदुबीर सो जुधु कीआ ॥

शत्रुसैन्यं शेषं कृष्णेन सह युध्यत |

ਬਿਨੁ ਭੂਪਤਿ ਆਨਿ ਅਰੇ ਨ ਡਰੇ ਰਿਸ ਕੋ ਕਰਿ ਕੈ ਅਤਿ ਗਾਢੋ ਹੀਆ ॥
बिनु भूपति आनि अरे न डरे रिस को करि कै अति गाढो हीआ ॥

नृपं विना अपि दृढतया स्थिताः क्रोधेन च हृदयं दृढं कृतवन्तः

ਮਿਲ ਧਾਇ ਪਰੇ ਹਰਿ ਪੈ ਭਟ ਯੌ ਕਵਿ ਤਾ ਛਬਿ ਕੋ ਜਸੁ ਮਾਨ ਲੀਆ ॥
मिल धाइ परे हरि पै भट यौ कवि ता छबि को जसु मान लीआ ॥

(ते सर्वे) योद्धा श्रीकृष्णे समागताः, यस्य प्रतिबिम्बं कविः एवं स्वीकृतवान्।

ਮਾਨੋ ਰਾਤਿ ਸਮੈ ਉਡਿ ਕੀਟ ਪਤੰਗ ਜਿਉ ਟੂਟਿ ਪਰੈ ਅਵਿਲੋਕਿ ਦੀਆ ॥੧੨੫੬॥
मानो राति समै उडि कीट पतंग जिउ टूटि परै अविलोकि दीआ ॥१२५६॥

सेना समागत्य कृष्णस्य उपरि पतिता यथा रात्रौ मृत्तिकादीपं दृष्ट्वा कीटाः तत् प्रति गच्छन्ति पतन्ति च।1256।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਤਬ ਬ੍ਰਿਜਭੂਖਨ ਖੜਗੁ ਗਹਿ ਅਰਿ ਬਹੁ ਦਏ ਗਿਰਾਇ ॥
तब ब्रिजभूखन खड़गु गहि अरि बहु दए गिराइ ॥

ततः कृष्णः खड्गं हस्ते गृहीत्वा बहूनि शत्रून्

ਏਕ ਅਰੇ ਇਕ ਰੁਪਿ ਲਰੇ ਇਕ ਰਨ ਛਾਡਿ ਪਰਾਇ ॥੧੨੫੭॥
एक अरे इक रुपि लरे इक रन छाडि पराइ ॥१२५७॥

कश्चित् युद्धं कृतवान् कश्चित् दृढतया स्थितवान् बहवः वेगेन गच्छन्ति स्म।1257।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅਮਿਟ ਸਿੰਘ ਦਲੁ ਹਰਿ ਜੂ ਹਯੋ ॥
अमिट सिंघ दलु हरि जू हयो ॥

अमितसिंहस्य सेना श्रीकृष्णेन नष्टा अभवत्

ਹਾਹਾਕਾਰ ਸਤ੍ਰੁ ਦਲਿ ਪਯੋ ॥
हाहाकार सत्रु दलि पयो ॥

कृष्णः अमितसिंहस्य सैन्यं नाशयति स्म, शत्रुस्य सेनायाः महती शोचः अभवत्

ਉਤ ਤੇ ਸੂਰ ਅਸਤੁ ਹੋਇ ਗਯੋ ॥
उत ते सूर असतु होइ गयो ॥

सूर्यः अस्तं गतः

ਪ੍ਰਾਚੀ ਦਿਸ ਤੇ ਸਸਿ ਪ੍ਰਗਟਯੋ ॥੧੨੫੮॥
प्राची दिस ते ससि प्रगटयो ॥१२५८॥

तस्मिन् पार्श्वे सूर्यास्तं पूर्वे चन्द्रोत्थितः।।1258।।

ਚਾਰ ਜਾਮ ਦਿਨ ਜੁਧ ਸੁ ਕੀਨੋ ॥
चार जाम दिन जुध सु कीनो ॥

प्रतिदिनं चतुर्घण्टाः यावत् वार्डः

ਬੀਰਨ ਕੋ ਬਲੁ ਹੁਇ ਗਯੋ ਛੀਨੋ ॥
बीरन को बलु हुइ गयो छीनो ॥

योद्धवः श्रान्ताः दुर्बलाः च दिवसे निरन्तरयुद्धेन

ਦੋਊ ਦਲ ਆਪ ਆਪ ਮਿਲ ਧਾਏ ॥
दोऊ दल आप आप मिल धाए ॥

उभयपक्षः स्वयमेव एकत्र गतवन्तौ

ਇਤ ਜਦੁਬੀਰ ਬਸਤ ਗ੍ਰਿਹਿ ਆਏ ॥੧੨੫੯॥
इत जदुबीर बसत ग्रिहि आए ॥१२५९॥

उभौ सैन्यौ पृष्ठतः गन्तुम् आरब्धौ, अस्मिन् पार्श्वे कृष्णोऽपि गृहं प्रत्यागतवान्।१२५९।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਜੁਧ ਪ੍ਰਬੰਧੇ ਅਮਿਟ ਸਿੰਘ ਸੈਨ ਸਹਤ ਬਧਹਿ ਧਯਾਇ ਸਮਾਪਤੰ ॥
इति स्री बचित्र नाटक ग्रंथे क्रिसनावतारे जुध प्रबंधे अमिट सिंघ सैन सहत बधहि धयाइ समापतं ॥

बचित्तरनाटकस्य कृष्णावतारे युद्धे अमितसिंहस्य सेनायाः सह वधः इति शीर्षकस्य अध्यायस्य समाप्तिः।

ਅਥ ਪੰਚ ਭੂਪ ਜੁਧੁ ਕਥਨੰ ॥
अथ पंच भूप जुधु कथनं ॥

अधुना पञ्चराजैः सह युद्धवर्णनं आरभ्यते

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜਰਾ ਸੰਧਿ ਤਬ ਰੈਨਿ ਕਉ ਸਕਲ ਬੁਲਾਏ ਭੂਪ ॥
जरा संधि तब रैनि कउ सकल बुलाए भूप ॥

यदा जरासन्धः सर्वान् नृपान् रात्रौ आहूतवान् |

ਬਲ ਗੁਨ ਬਿਕ੍ਰਮ ਇੰਦ੍ਰ ਸਮ ਸੁੰਦਰ ਕਾਮ ਸਰੂਪ ॥੧੨੬੦॥
बल गुन बिक्रम इंद्र सम सुंदर काम सरूप ॥१२६०॥

अथ रात्रौ जरासन्धः सर्वान् राजान् आहूतवान् ये इन्द्रसमबलाः प्रेमदेवस्य सौन्दर्यसमाः च आसन्।1260।

ਭੂਪ ਅਠਾਰਹ ਜੁਧ ਮੈ ਸ੍ਯਾਮਿ ਹਨੇ ਬਲ ਬੀਰ ॥
भूप अठारह जुध मै स्यामि हने बल बीर ॥

कृष्णेन युद्धे अष्टादश राजानः हताः |

ਪ੍ਰਾਤਿ ਜੁਧ ਵਾ ਸੋ ਕਰੈ ਐਸੋ ਕੋ ਰਨਧੀਰ ॥੧੨੬੧॥
प्राति जुध वा सो करै ऐसो को रनधीर ॥१२६१॥

किम् अस्ति कश्चित् इदानीं, यः गत्वा तेन सह युद्धं करिष्यति?1261।

ਧੂਮ ਸਿੰਘ ਧੁਜ ਸਿੰਘ ਮਨਿ ਸਿੰਘ ਧਰਾਧਰ ਅਉਰ ॥
धूम सिंघ धुज सिंघ मनि सिंघ धराधर अउर ॥

धूम सिंह, धुज सिंह, मान सिंह, धराधर सिंह,

ਧਉਲ ਸਿੰਘ ਪਾਚੋ ਨ੍ਰਿਪਤਿ ਸੂਰਨ ਕੇ ਸਿਰ ਮਉਰ ॥੧੨੬੨॥
धउल सिंघ पाचो न्रिपति सूरन के सिर मउर ॥१२६२॥

धूमसिंहः, ध्वजसिंहः, मानसिंहः, धाराधरसिंहः, धवलसिंहः इत्यादयः पञ्च मुख्यराजाः उपविष्टाः आसन् ।१२६२ ।

ਹਾਥ ਜੋਰਿ ਉਠਿ ਸਭਾ ਮਹਿ ਪਾਚਹੁ ਕੀਯੋ ਪ੍ਰਨਾਮ ॥
हाथ जोरि उठि सभा महि पाचहु कीयो प्रनाम ॥

पञ्च ते (राजस्य) सभायां स्थित्वा प्रणम्य करञ्जलिः।

ਕਾਲਿ ਭੋਰ ਕੇ ਹੋਤ ਹੀ ਹਨਿ ਹੈ ਬਲ ਦਲ ਸ੍ਯਾਮ ॥੧੨੬੩॥
कालि भोर के होत ही हनि है बल दल स्याम ॥१२६३॥

सर्वे उत्थाय प्राङ्गणे प्रणम्य अवदन्, प्रदोषमात्रेण वयं बलरामं कृष्णं तस्य सैन्यं च हन्ति।१२६३।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬੋਲਤ ਭੇ ਨ੍ਰਿਪ ਸੋ ਤੇਊ ਯੌ ਜਿਨਿ ਚਿੰਤ ਕਰੋ ਹਮ ਜਾਇ ਲਰੈਂਗੇ ॥
बोलत भे न्रिप सो तेऊ यौ जिनि चिंत करो हम जाइ लरैंगे ॥

जरासन्धं नृपाः अवोचन् मा चिन्ता वयं युद्धाय गमिष्यामः |

ਆਇਸ ਹੋਇ ਤੁ ਬਾਧਿ ਲਿਆਵਹਿ ਨਾਤਰ ਬਾਨ ਸੋ ਪ੍ਰਾਨ ਹਰੈਂਗੇ ॥
आइस होइ तु बाधि लिआवहि नातर बान सो प्रान हरैंगे ॥

यदि आज्ञापयसि तर्हि तं बद्ध्वा अत्र आनयिष्यामः तत्र वा हन्तुम्

ਕਾਲਿ ਅਯੋਧਨ ਮੈ ਅਰਿ ਕੈ ਬਲ ਅਉ ਹਰਿ ਜਾਦਵ ਸੋ ਨ ਟਰੈਗੇ ॥
कालि अयोधन मै अरि कै बल अउ हरि जादव सो न टरैगे ॥

बलरामकृष्णयादवैः संग्रामे न निवर्तयिष्यामः |

ਏਕ ਕ੍ਰਿਪਾਨ ਕੇ ਸੰਗ ਨਿਸੰਗ ਉਨੈ ਬਿਨੁ ਪ੍ਰਾਨ ਕਰੈ ਨ ਡਰੈਗੇ ॥੧੨੬੪॥
एक क्रिपान के संग निसंग उनै बिनु प्रान करै न डरैगे ॥१२६४॥

किञ्चित् अपि तान् खड्गप्रहारेन निर्भयान् करिष्यामः।१२६४।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा