अमितसिंहस्य वचनं श्रुत्वा श्रीकृष्णः क्रुद्धः उक्तवान्।
अमितसिंहस्य वचनं श्रुत्वा कृष्णः अतिक्रुद्धः सन् अवदत्, हे अमितसिंह! अहं त्वां शरीरं नाशयित्वा निर्जीवं करिष्यामि।1252।
स्वय्या
कृष्णा जी घण्टाद्वयं युद्धं कृतवान्, तदा शत्रुः प्रसन्नः सन् एवं उक्तवान्।
यदा कृष्णः द्वौ पहाड़ौ (प्रायः षड्घण्टाः) युद्धं कृतवान् तदा शत्रुः अमितसिंहः प्रसन्नः भूत्वा अवदत् हे कृष्ण! यद्यपि त्वं बालः असि, परन्तु युद्धे कुशलः असि तथापि यत् इच्छसि तत् याचयितुम् अर्हति
श्रीकृष्णः उक्तवान् यत् तस्य विनाशस्य (तत्) युक्तिः, तं विज्ञातुम्।
कृष्णः अवदत्, भवतः मृत्युविधिः कथयतु।तदा अमितसिंहः अवदत्, अग्रे कोऽपि मां मारयितुं न शक्नोति।तदा कृष्णः पृष्ठतः तस्य उपरि प्रहारं कृतवान्।1253।
(अमितसिंहस्य) शिरः छिन्नः, (किन्तु) सः तस्मात् स्थानात् न चलितवान्, (यतोहि) सः धावित्वा पादं अग्रे स्थापयति स्म।
अमितसिंहस्य शिरः छिन्नम् अभवत्, परन्तु तदपि सः धावित्वा अग्रे गतः, सः सेनायाः एकस्य गजस्य उपरि घोरं प्रहारं कृतवान्
गजं बहूनां योद्धां च हत्वा कृष्णं प्रति त्वरयामास
तस्य शिरः पतितं भूमौ शिवेन कपालमालायां मेरुस्थानं दत्तम्।1254।
दोहरा
पराक्रमी योद्धा अमितसिंहः घोरं युद्धं कृतवान् आसीत्
यथा सूर्यचन्द्राभ्यां ज्योतिः बहिः गच्छति, तथैव तस्य ज्योतिः शरीरात् निर्गत्य भगवान्-ईश्वरेण विलीनः अभवत्।1255।
स्वय्या
शत्रुसैन्यं शेषं कृष्णेन सह युध्यत |
नृपं विना अपि दृढतया स्थिताः क्रोधेन च हृदयं दृढं कृतवन्तः
(ते सर्वे) योद्धा श्रीकृष्णे समागताः, यस्य प्रतिबिम्बं कविः एवं स्वीकृतवान्।
सेना समागत्य कृष्णस्य उपरि पतिता यथा रात्रौ मृत्तिकादीपं दृष्ट्वा कीटाः तत् प्रति गच्छन्ति पतन्ति च।1256।
दोहरा
ततः कृष्णः खड्गं हस्ते गृहीत्वा बहूनि शत्रून्
कश्चित् युद्धं कृतवान् कश्चित् दृढतया स्थितवान् बहवः वेगेन गच्छन्ति स्म।1257।
चौपाई
अमितसिंहस्य सेना श्रीकृष्णेन नष्टा अभवत्
कृष्णः अमितसिंहस्य सैन्यं नाशयति स्म, शत्रुस्य सेनायाः महती शोचः अभवत्
सूर्यः अस्तं गतः
तस्मिन् पार्श्वे सूर्यास्तं पूर्वे चन्द्रोत्थितः।।1258।।
प्रतिदिनं चतुर्घण्टाः यावत् वार्डः
योद्धवः श्रान्ताः दुर्बलाः च दिवसे निरन्तरयुद्धेन
उभयपक्षः स्वयमेव एकत्र गतवन्तौ
उभौ सैन्यौ पृष्ठतः गन्तुम् आरब्धौ, अस्मिन् पार्श्वे कृष्णोऽपि गृहं प्रत्यागतवान्।१२५९।
बचित्तरनाटकस्य कृष्णावतारे युद्धे अमितसिंहस्य सेनायाः सह वधः इति शीर्षकस्य अध्यायस्य समाप्तिः।
अधुना पञ्चराजैः सह युद्धवर्णनं आरभ्यते
दोहरा
यदा जरासन्धः सर्वान् नृपान् रात्रौ आहूतवान् |
अथ रात्रौ जरासन्धः सर्वान् राजान् आहूतवान् ये इन्द्रसमबलाः प्रेमदेवस्य सौन्दर्यसमाः च आसन्।1260।
कृष्णेन युद्धे अष्टादश राजानः हताः |
किम् अस्ति कश्चित् इदानीं, यः गत्वा तेन सह युद्धं करिष्यति?1261।
धूम सिंह, धुज सिंह, मान सिंह, धराधर सिंह,
धूमसिंहः, ध्वजसिंहः, मानसिंहः, धाराधरसिंहः, धवलसिंहः इत्यादयः पञ्च मुख्यराजाः उपविष्टाः आसन् ।१२६२ ।
पञ्च ते (राजस्य) सभायां स्थित्वा प्रणम्य करञ्जलिः।
सर्वे उत्थाय प्राङ्गणे प्रणम्य अवदन्, प्रदोषमात्रेण वयं बलरामं कृष्णं तस्य सैन्यं च हन्ति।१२६३।
स्वय्या
जरासन्धं नृपाः अवोचन् मा चिन्ता वयं युद्धाय गमिष्यामः |
यदि आज्ञापयसि तर्हि तं बद्ध्वा अत्र आनयिष्यामः तत्र वा हन्तुम्
बलरामकृष्णयादवैः संग्रामे न निवर्तयिष्यामः |
किञ्चित् अपि तान् खड्गप्रहारेन निर्भयान् करिष्यामः।१२६४।
दोहरा