उधवमुद्दिश्य गोपीनां वाक्यम्-
स्वय्या
ते (गोपी) मिलित्वा उधवम् उधव! शृणु, श्रीकृष्णं एवं वद।
सर्वे समुच्चयेन उधवम् उधव! भवन्तः कृष्णेन सह एवं वदन्तु यत् तेन भवद्भिः प्रेषितानि सर्वाणि प्रज्ञावचनानि अस्माभिः अवशोषितानि
कविः श्यामः कथयति, एतेषां सर्वेषां गोपीनां प्रेम तस्मै वक्तव्यं भवति।
हे उधव ! अस्माकं कल्याणं विचार्य कृष्णाय निश्चयेन कथयतु यत् अस्मान् त्यक्त्वा सः मतुरा गतः, परन्तु तत्र अपि सः अस्माभिः सह सम्पर्कं कुर्यात्।929.
गोपीभिः सर्वमिदं उधवं वदन् तदा सः अपि प्रेमपूर्णः अभवत्
तस्य चेतना नष्टा तस्य मनसि प्रज्ञायाः तेजः समाप्तः
सः गोपीभिः सह मिलित्वा अत्यन्तं प्रेम्णः चर्चायाः अभ्यस्तः अभवत् । (प्रतीयते) २.
सः अपि गोपीसङ्गमे प्रेमविषये वक्तुं आरब्धवान् तथा च सः प्रज्ञावस्त्रं विहाय प्रेमधारायां निमग्नः इव भासते स्म।९३०।
उधवः गोपीनां प्रेमं ज्ञात्वा गोपीभिः सह प्रेमविषये अपि संभाषणं कर्तुं आरब्धवान्
उधवः मनसि प्रेम्णः सङ्गृह्य प्रज्ञां त्यक्तवान् |
तस्य मनः एतावत् प्रेमपूर्णं आसीत् यत् सः अपि अवदत् यत् ब्रजं त्यक्त्वा कृष्णेन ब्रजः अतीव दरिद्रः कृतः
किन्तु हे मित्र ! यस्मिन् दिने कृष्णः मथुरां गतः तस्मिन् दिने तस्य यौनवृत्तिः क्षीणा अभवत्।९३१।
उधवस्य गोपीभ्यां सम्बोधितवाक्यम्-
स्वय्या
हे कुमारिकाः ! मातुरां प्राप्य कृष्णद्वारा दूतं प्रेषयिष्यामि त्वां मथुरां नेतुम्
यानि कष्टानि अनुभवन्ति तानि कृष्णं प्रवक्ष्यामि
तव याचनां संप्रेष्य यथासंभवं कृष्णं प्रीणयितुं प्रयत्नेन
पादयोः पतन् अपि तं पुनः ब्रजम् आनयिष्यामि ९३२ ।
इत्युक्त्वा उधवः सर्वे गोपीः पादस्पर्शार्थमुत्थिताः
तेषां मनसः शोकः क्षीणः अभवत्, तेषां अन्तः सुखं च वर्धितम्
कविः श्यामः कथयति, उधवः अग्रे याचितवान् (ते गोपीः) एवम् उक्तवन्तः,
उधवं प्रार्थयन्तः आहुः हे उधव! तत्र गच्छन् कृष्णं ब्रूहि प्रेम्णा पतित्वा न कश्चित् तत् त्यजति।९३३।
कुञ्जवीथिषु क्रीडन् सर्वेषां गोपीनां हृदयं जित्वा त्वया।
कृष्ण, कूपेषु क्रीडन् सर्वेषां गोपीनां मनः लोभयसि, येषां कृते त्वं जनानां उपहासं सहितवान्, येषां कृते त्वं शत्रुभिः सह युद्धं कृतवान्
कविः श्यामः कथयति, (गोपीः) उधवेन सह एवं जपन्तः प्रार्थयन्।
उधवं प्रार्थयन्तः गोपीः कृष्ण! अस्मान् त्यक्त्वा त्वं मतुरा गतः, एतत् तव अतीव दुष्टं कर्म आसीत्।९३४।
ब्रजवासिनां त्यक्त्वा गत्वा मातुरावासिनां प्रेम्णा लीनः
गोपीभिः सह यत् प्रेम्णः भवतः आसीत्, तत् सर्वं इदानीं त्यक्तम्,
इदानीं च मतुरावासिना सह सम्बद्धम् अस्ति
हे उधव ! तेन नो योगवेषः प्रेषितः उधव! कृष्णं वदतु यत् तस्य अस्माकं प्रति प्रेम अवशिष्टं नास्ति।935.
हे उधव ! यदा (भवन्तः) ब्रजं त्यक्त्वा मथुरानगरं गच्छन्ति।
हे उधव ! ब्रजं त्यक्त्वा यदा त्वं मतुरा गच्छसि तदा अस्माकं पार्श्वे प्रेम्णा तस्य पादयोः पततु
ततः तं वदतु महता विनयेन यत् यदि कश्चित् प्रेम्णा पतति तर्हि सः तत् अन्त्यपर्यन्तं वहति
यदि कर्तुं न शक्नोति तर्हि प्रेम्णः पतनेन किं प्रयोजनम्।९३६।
हे उधव ! अस्मान् शृणुत
यदा यदा वयं कृष्णं ध्यायामः तदा तदा विरहग्निवेदना अस्मान् महतीं पीडयन्ति येन वयं न जीवामः न मृताः
अस्माकं शरीरस्य चैतन्यमपि नास्ति, वयं च भूमौ अचेतनाः पतामः
तस्मै अस्माकं भ्रान्तिं कथं वर्णयितव्यम् ? भवन्तः अस्मान् वदन्तु यत् वयं कथं धैर्यं धारयितुं शक्नुमः।937.
ये गोपीः स्मारयन्ति स्म गर्विताः पूर्वं, ते एतानि वचनानि महता विनयेन उक्तवन्तः
ते एव गोपीः सुवर्णशरीरा, पद्मवत् मुखं, रतिसदृशाः सौन्दर्यतः
एवं विक्षिप्तरूपेण वदन्ति, कविना तस्य (दृष्टेः) एतत् उपमा लब्धम्।
एतानि वदन्ति, विक्षिप्ताः भवन्ति, कविमते च कृष्णजले एव जीवितुं शक्नुवन्तः उधवस्य मत्स्यवत् दृश्यन्ते।९३८।
दुःखिता राधा उधवं प्रति एतादृशं वचनं अवदत्।
क्षुब्धः सन् राधा उधवम् इदम् उक्तवान् हे उधव! कृष्णं विना अलङ्काराः, अन्नं, गृहाणि इत्यादयः अस्माकं न रोचन्ते,
इत्युक्त्वा राधा विरहपीडां अनुभवति स्म, रोदने अपि अत्यन्तं कष्टं अनुभवति स्म
तस्याः कुमारी चक्षुः पद्मपुष्पवत् आविर्भूतः।।९३९।।