श्री दसम् ग्रन्थः

पुटः - 390


ਗੋਪਿਨ ਬਾਚ ਊਧਵ ਸੋ ॥
गोपिन बाच ऊधव सो ॥

उधवमुद्दिश्य गोपीनां वाक्यम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਮਿਲ ਕੈ ਤਿਨ ਊਧਵ ਸੰਗਿ ਕਹਿਯੋ ਹਰਿ ਸੋ ਸੁਨ ਊਧਵ ਯੌ ਕਹੀਯੋ ॥
मिल कै तिन ऊधव संगि कहियो हरि सो सुन ऊधव यौ कहीयो ॥

ते (गोपी) मिलित्वा उधवम् उधव! शृणु, श्रीकृष्णं एवं वद।

ਕਹਿ ਕੈ ਕਰਿ ਊਧਵ ਗ੍ਯਾਨ ਜਿਤੋ ਪਠਿਯੋ ਤਿਤਨੋ ਸਭ ਹੀ ਗਹੀਯੋ ॥
कहि कै करि ऊधव ग्यान जितो पठियो तितनो सभ ही गहीयो ॥

सर्वे समुच्चयेन उधवम् उधव! भवन्तः कृष्णेन सह एवं वदन्तु यत् तेन भवद्भिः प्रेषितानि सर्वाणि प्रज्ञावचनानि अस्माभिः अवशोषितानि

ਸਭ ਹੀ ਇਨ ਗ੍ਵਾਰਨਿ ਪੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹਿਯੋ ਹਿਤ ਆਖਨ ਸੋ ਚਹੀਯੋ ॥
सभ ही इन ग्वारनि पै कबि स्याम कहियो हित आखन सो चहीयो ॥

कविः श्यामः कथयति, एतेषां सर्वेषां गोपीनां प्रेम तस्मै वक्तव्यं भवति।

ਇਨ ਕੋ ਤੁਮ ਤਿਆਗ ਗਏ ਮਥੁਰਾ ਹਮਰੀ ਸੁਧਿ ਲੇਤ ਸਦਾ ਰਹੀਯੋ ॥੯੨੯॥
इन को तुम तिआग गए मथुरा हमरी सुधि लेत सदा रहीयो ॥९२९॥

हे उधव ! अस्माकं कल्याणं विचार्य कृष्णाय निश्चयेन कथयतु यत् अस्मान् त्यक्त्वा सः मतुरा गतः, परन्तु तत्र अपि सः अस्माभिः सह सम्पर्कं कुर्यात्।929.

ਜਬ ਊਧਵ ਸੋ ਇਹ ਭਾਤਿ ਕਹਿਯੋ ਤਬ ਊਧਵ ਕੋ ਮਨ ਪ੍ਰੇਮ ਭਰਿਯੋ ਹੈ ॥
जब ऊधव सो इह भाति कहियो तब ऊधव को मन प्रेम भरियो है ॥

गोपीभिः सर्वमिदं उधवं वदन् तदा सः अपि प्रेमपूर्णः अभवत्

ਅਉਰ ਗਈ ਸੁਧਿ ਭੂਲ ਸਭੈ ਮਨ ਤੇ ਸਭ ਗ੍ਯਾਨ ਹੁਤੋ ਸੁ ਟਰਿਯੋ ਹੈ ॥
अउर गई सुधि भूल सभै मन ते सभ ग्यान हुतो सु टरियो है ॥

तस्य चेतना नष्टा तस्य मनसि प्रज्ञायाः तेजः समाप्तः

ਸੋ ਮਿਲਿ ਕੈ ਸੰਗਿ ਗ੍ਵਾਰਨਿ ਕੇ ਅਤਿ ਪ੍ਰੀਤਿ ਕੀ ਬਾਤ ਕੇ ਸੰਗਿ ਢਰਿਯੋ ਹੈ ॥
सो मिलि कै संगि ग्वारनि के अति प्रीति की बात के संगि ढरियो है ॥

सः गोपीभिः सह मिलित्वा अत्यन्तं प्रेम्णः चर्चायाः अभ्यस्तः अभवत् । (प्रतीयते) २.

ਗ੍ਯਾਨ ਕੇ ਡਾਰ ਮਨੋ ਕਪਰੇ ਹਿਤ ਕੀ ਸਰਿਤਾ ਹਿਤ ਮਹਿ ਕੂਦ ਪਰਿਯੋ ਹੈ ॥੯੩੦॥
ग्यान के डार मनो कपरे हित की सरिता हित महि कूद परियो है ॥९३०॥

सः अपि गोपीसङ्गमे प्रेमविषये वक्तुं आरब्धवान् तथा च सः प्रज्ञावस्त्रं विहाय प्रेमधारायां निमग्नः इव भासते स्म।९३०।

ਯੌ ਕਹਿ ਸੰਗਿ ਗੁਆਰਨਿ ਕੇ ਜਬ ਹੀ ਸਭ ਗ੍ਵਾਰਨਿ ਕੋ ਹਿਤ ਚੀਨੋ ॥
यौ कहि संगि गुआरनि के जब ही सभ ग्वारनि को हित चीनो ॥

उधवः गोपीनां प्रेमं ज्ञात्वा गोपीभिः सह प्रेमविषये अपि संभाषणं कर्तुं आरब्धवान्

ਊਧਵ ਗ੍ਯਾਨ ਦਯੋ ਤਜਿ ਕੈ ਮਨ ਮੈ ਜਬ ਪ੍ਰੇਮ ਕੋ ਸੰਗ੍ਰਹ ਕੀਨੋ ॥
ऊधव ग्यान दयो तजि कै मन मै जब प्रेम को संग्रह कीनो ॥

उधवः मनसि प्रेम्णः सङ्गृह्य प्रज्ञां त्यक्तवान् |

ਹੋਇ ਗਯੋ ਤਨਮੈ ਹਿਤ ਸੋ ਇਹ ਭਾਤਿ ਕਹਿਯੋ ਸੁ ਕਰਿਯੋ ਬ੍ਰਿਜ ਹੀਨੋ ॥
होइ गयो तनमै हित सो इह भाति कहियो सु करियो ब्रिज हीनो ॥

तस्य मनः एतावत् प्रेमपूर्णं आसीत् यत् सः अपि अवदत् यत् ब्रजं त्यक्त्वा कृष्णेन ब्रजः अतीव दरिद्रः कृतः

ਤ੍ਯਾਗਿ ਗਏ ਤੁਮ ਕੋ ਮਥਰਾ ਤਿਹ ਤੇ ਹਰਿ ਕਾਮ ਸਖੀ ਘਟ ਕੀਨੋ ॥੯੩੧॥
त्यागि गए तुम को मथरा तिह ते हरि काम सखी घट कीनो ॥९३१॥

किन्तु हे मित्र ! यस्मिन् दिने कृष्णः मथुरां गतः तस्मिन् दिने तस्य यौनवृत्तिः क्षीणा अभवत्।९३१।

ਊਧਵ ਬਾਚ ਗੋਪਿਨ ਸੋ ॥
ऊधव बाच गोपिन सो ॥

उधवस्य गोपीभ्यां सम्बोधितवाक्यम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜਾਇ ਕੈ ਹਉ ਮਥਰਾ ਮੈ ਸਖੀ ਹਰਿ ਤੇ ਤੁਮ ਲਯੈਬੇ ਕੋ ਦੂਤ ਪਠੈ ਹੋਂ ॥
जाइ कै हउ मथरा मै सखी हरि ते तुम लयैबे को दूत पठै हों ॥

हे कुमारिकाः ! मातुरां प्राप्य कृष्णद्वारा दूतं प्रेषयिष्यामि त्वां मथुरां नेतुम्

ਬੀਤਤ ਜੋ ਤੁਮ ਪੈ ਬਿਰਥਾ ਸਭ ਹੀ ਜਦੁਰਾਇ ਕੇ ਪਾਸ ਕਹੈ ਹੋਂ ॥
बीतत जो तुम पै बिरथा सभ ही जदुराइ के पास कहै हों ॥

यानि कष्टानि अनुभवन्ति तानि कृष्णं प्रवक्ष्यामि

ਕੈ ਤੁਮਰੀ ਬਿਨਤੀ ਉਹ ਪੈ ਬਿਧਿ ਜਾ ਰਿਝ ਹੈ ਬਿਧਿ ਤਾ ਰਿਝਵੈ ਹੋਂ ॥
कै तुमरी बिनती उह पै बिधि जा रिझ है बिधि ता रिझवै हों ॥

तव याचनां संप्रेष्य यथासंभवं कृष्णं प्रीणयितुं प्रयत्नेन

ਪਾਇਨ ਪੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਹਰਿ ਕੌ ਬ੍ਰਿਜ ਭੀਤਰ ਫੇਰਿ ਲਿਯੈ ਹੋਂ ॥੯੩੨॥
पाइन पै कबि स्याम कहै हरि कौ ब्रिज भीतर फेरि लियै हों ॥९३२॥

पादयोः पतन् अपि तं पुनः ब्रजम् आनयिष्यामि ९३२ ।

ਯੌ ਜਬ ਊਧਵ ਬਾਤ ਕਹੀ ਉਠਿ ਪਾਇਨ ਲਾਗਤ ਭੀ ਤਬ ਸੋਊ ॥
यौ जब ऊधव बात कही उठि पाइन लागत भी तब सोऊ ॥

इत्युक्त्वा उधवः सर्वे गोपीः पादस्पर्शार्थमुत्थिताः

ਦੂਖ ਘਟਿਓ ਤਿਨ ਕੇ ਮਨ ਤੇ ਅਤਿ ਹੀ ਮਨ ਭੀਤਰ ਆਨੰਦ ਹੋਊ ॥
दूख घटिओ तिन के मन ते अति ही मन भीतर आनंद होऊ ॥

तेषां मनसः शोकः क्षीणः अभवत्, तेषां अन्तः सुखं च वर्धितम्

ਕੈ ਬਿਨਤੀ ਸੰਗਿ ਊਧਵ ਕੇ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਬਿਧਿ ਯਾ ਉਚਰੋਊ ॥
कै बिनती संगि ऊधव के कबि स्याम कहै बिधि या उचरोऊ ॥

कविः श्यामः कथयति, उधवः अग्रे याचितवान् (ते गोपीः) एवम् उक्तवन्तः,

ਸ੍ਯਾਮ ਸੋ ਜਾਇ ਕੈ ਯੌ ਕਹੀਯੋ ਕਰਿ ਕੈ ਕਹਿਯੋ ਪ੍ਰੀਤਿ ਨ ਤ੍ਯਾਗਤ ਕੋਊ ॥੯੩੩॥
स्याम सो जाइ कै यौ कहीयो करि कै कहियो प्रीति न त्यागत कोऊ ॥९३३॥

उधवं प्रार्थयन्तः आहुः हे उधव! तत्र गच्छन् कृष्णं ब्रूहि प्रेम्णा पतित्वा न कश्चित् तत् त्यजति।९३३।

ਕੁੰਜ ਗਲੀਨ ਮੈ ਖੇਲਤ ਹੀ ਸਭ ਹੀ ਮਨ ਗ੍ਵਾਰਨਿ ਕੋ ਹਰਿਓ ॥
कुंज गलीन मै खेलत ही सभ ही मन ग्वारनि को हरिओ ॥

कुञ्जवीथिषु क्रीडन् सर्वेषां गोपीनां हृदयं जित्वा त्वया।

ਜਿਨ ਕੇ ਹਿਤ ਲੋਗਨ ਹਾਸ ਸਹਿਯੋ ਜਿਨ ਕੇ ਹਿਤ ਸਤ੍ਰਨ ਸੋ ਲਰਿਓ ॥
जिन के हित लोगन हास सहियो जिन के हित सत्रन सो लरिओ ॥

कृष्ण, कूपेषु क्रीडन् सर्वेषां गोपीनां मनः लोभयसि, येषां कृते त्वं जनानां उपहासं सहितवान्, येषां कृते त्वं शत्रुभिः सह युद्धं कृतवान्

ਸੰਗਿ ਊਧਵ ਕੇ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਬਿਨਤੀ ਕਰਿ ਕੈ ਇਮ ਉਚਰਿਓ ॥
संगि ऊधव के कबि स्याम कहै बिनती करि कै इम उचरिओ ॥

कविः श्यामः कथयति, (गोपीः) उधवेन सह एवं जपन्तः प्रार्थयन्।

ਹਮ ਤ੍ਯਾਗਿ ਗਏ ਬ੍ਰਿਜ ਮੈ ਮਥਰਾ ਤਿਹ ਤੇ ਤੁਮ ਕਾਮ ਬੁਰੋ ਕਰਿਓ ॥੯੩੪॥
हम त्यागि गए ब्रिज मै मथरा तिह ते तुम काम बुरो करिओ ॥९३४॥

उधवं प्रार्थयन्तः गोपीः कृष्ण! अस्मान् त्यक्त्वा त्वं मतुरा गतः, एतत् तव अतीव दुष्टं कर्म आसीत्।९३४।

ਬ੍ਰਿਜ ਬਾਸਨ ਤ੍ਯਾਗਿ ਗਏ ਮਥੁਰਾ ਪੁਰ ਬਾਸਿਨ ਕੇ ਰਸ ਭੀਤਰ ਪਾਗਿਓ ॥
ब्रिज बासन त्यागि गए मथुरा पुर बासिन के रस भीतर पागिओ ॥

ब्रजवासिनां त्यक्त्वा गत्वा मातुरावासिनां प्रेम्णा लीनः

ਪ੍ਰੇਮ ਜਿਤੋ ਪਰ ਗ੍ਵਾਰਨਿ ਥੋ ਉਨ ਸੰਗਿ ਰਚੇ ਇਨ ਤੇ ਸਭ ਭਾਗਿਓ ॥
प्रेम जितो पर ग्वारनि थो उन संगि रचे इन ते सभ भागिओ ॥

गोपीभिः सह यत् प्रेम्णः भवतः आसीत्, तत् सर्वं इदानीं त्यक्तम्,

ਦੈ ਤੁਹਿ ਹਾਥਿ ਸੁਨੋ ਬਤੀਯਾ ਹਮ ਜੋਗ ਕੇ ਭੇਖ ਪਠਾਵਨ ਲਾਗਿਓ ॥
दै तुहि हाथि सुनो बतीया हम जोग के भेख पठावन लागिओ ॥

इदानीं च मतुरावासिना सह सम्बद्धम् अस्ति

ਤਾ ਸੰਗਿ ਊਧਵ ਯੌ ਕਹੀਯੋ ਹਰਿ ਜੂ ਤੁਮ ਪ੍ਰੇਮ ਸਭੈ ਅਬ ਤ੍ਯਾਗਿਓ ॥੯੩੫॥
ता संगि ऊधव यौ कहीयो हरि जू तुम प्रेम सभै अब त्यागिओ ॥९३५॥

हे उधव ! तेन नो योगवेषः प्रेषितः उधव! कृष्णं वदतु यत् तस्य अस्माकं प्रति प्रेम अवशिष्टं नास्ति।935.

ਊਧਵ ਜੋ ਤਜਿ ਕੈ ਬ੍ਰਿਜ ਕੋ ਚਲਿ ਕੈ ਜਬ ਹੀ ਮਥੁਰਾ ਪੁਰਿ ਜਈਯੈ ॥
ऊधव जो तजि कै ब्रिज को चलि कै जब ही मथुरा पुरि जईयै ॥

हे उधव ! यदा (भवन्तः) ब्रजं त्यक्त्वा मथुरानगरं गच्छन्ति।

ਪੈ ਅਪੁਨੇ ਚਿਤ ਮੈ ਹਿਤ ਕੈ ਹਮ ਓਰ ਤੇ ਸ੍ਯਾਮ ਕੇ ਪਾਇਨ ਪਈਯੈ ॥
पै अपुने चित मै हित कै हम ओर ते स्याम के पाइन पईयै ॥

हे उधव ! ब्रजं त्यक्त्वा यदा त्वं मतुरा गच्छसि तदा अस्माकं पार्श्वे प्रेम्णा तस्य पादयोः पततु

ਕੈ ਅਤਿ ਹੀ ਬਿਨਤੀ ਤਿਹ ਪੈ ਫਿਰ ਕੈ ਇਹ ਭਾਤਿ ਸੋ ਉਤਰ ਦਈਯੈ ॥
कै अति ही बिनती तिह पै फिर कै इह भाति सो उतर दईयै ॥

ततः तं वदतु महता विनयेन यत् यदि कश्चित् प्रेम्णा पतति तर्हि सः तत् अन्त्यपर्यन्तं वहति

ਪ੍ਰੀਤਿ ਨਿਬਾਹੀਯੈ ਤਉ ਕਰੀਯੈ ਪਰ ਯੌ ਨਹੀ ਕਾਹੂੰ ਸੋ ਪ੍ਰੀਤਿ ਕਰਈਯੈ ॥੯੩੬॥
प्रीति निबाहीयै तउ करीयै पर यौ नही काहूं सो प्रीति करईयै ॥९३६॥

यदि कर्तुं न शक्नोति तर्हि प्रेम्णः पतनेन किं प्रयोजनम्।९३६।

ਊਧਵ ਮੋ ਸੁਨ ਲੈ ਬਤੀਯਾ ਜਦੁਬੀਰ ਕੋ ਧ੍ਯਾਨ ਜਬੈ ਕਰਿ ਹੋਂ ॥
ऊधव मो सुन लै बतीया जदुबीर को ध्यान जबै करि हों ॥

हे उधव ! अस्मान् शृणुत

ਬਿਰਹਾ ਤਬ ਆਇ ਕੈ ਮੋਹਿ ਗ੍ਰਸੈ ਤਿਹ ਕੇ ਗ੍ਰਸਏ ਨ ਜੀਯੋ ਮਰਿ ਹੋਂ ॥
बिरहा तब आइ कै मोहि ग्रसै तिह के ग्रसए न जीयो मरि हों ॥

यदा यदा वयं कृष्णं ध्यायामः तदा तदा विरहग्निवेदना अस्मान् महतीं पीडयन्ति येन वयं न जीवामः न मृताः

ਨ ਕਛੂ ਸੁਧਿ ਮੋ ਤਨ ਮੈ ਰਹਿ ਹੈ ਧਰਨੀ ਪਰ ਹ੍ਵੈ ਬਿਸੁਧੀ ਝਰਿ ਹੋਂ ॥
न कछू सुधि मो तन मै रहि है धरनी पर ह्वै बिसुधी झरि हों ॥

अस्माकं शरीरस्य चैतन्यमपि नास्ति, वयं च भूमौ अचेतनाः पतामः

ਤਿਹ ਤੇ ਹਮ ਕੋ ਬ੍ਰਿਥਾ ਕਹੀਐ ਕਿਹ ਭਾਤਿ ਸੋ ਧੀਰਜ ਹਉ ਧਰਿ ਹੋਂ ॥੯੩੭॥
तिह ते हम को ब्रिथा कहीऐ किह भाति सो धीरज हउ धरि हों ॥९३७॥

तस्मै अस्माकं भ्रान्तिं कथं वर्णयितव्यम् ? भवन्तः अस्मान् वदन्तु यत् वयं कथं धैर्यं धारयितुं शक्नुमः।937.

ਦੀਨ ਹ੍ਵੈ ਗ੍ਵਾਰਨਿ ਸੋਊ ਕਹੈ ਕਬਿ ਸ੍ਯਾਮ ਜੁ ਥੀ ਅਤਿ ਹੀ ਅਭਿਮਾਨੀ ॥
दीन ह्वै ग्वारनि सोऊ कहै कबि स्याम जु थी अति ही अभिमानी ॥

ये गोपीः स्मारयन्ति स्म गर्विताः पूर्वं, ते एतानि वचनानि महता विनयेन उक्तवन्तः

ਕੰਚਨ ਸੇ ਤਨ ਕੰਜ ਮੁਖੀ ਜੋਊ ਰੂਪ ਬਿਖੈ ਰਤਿ ਕੀ ਫੁਨਿ ਸਾਨੀ ॥
कंचन से तन कंज मुखी जोऊ रूप बिखै रति की फुनि सानी ॥

ते एव गोपीः सुवर्णशरीरा, पद्मवत् मुखं, रतिसदृशाः सौन्दर्यतः

ਯੌ ਕਹੈ ਬ੍ਯਾਕੁਲ ਹ੍ਵੈ ਬਤੀਯਾ ਕਬਿ ਨੇ ਤਿਹ ਕੀ ਉਪਮਾ ਪਹਿਚਾਨੀ ॥
यौ कहै ब्याकुल ह्वै बतीया कबि ने तिह की उपमा पहिचानी ॥

एवं विक्षिप्तरूपेण वदन्ति, कविना तस्य (दृष्टेः) एतत् उपमा लब्धम्।

ਊਧਵ ਗ੍ਵਾਰਨੀਯਾ ਸਫਰੀ ਸਭ ਨਾਮ ਲੈ ਸ੍ਯਾਮ ਕੋ ਜੀਵਤ ਪਾਨੀ ॥੯੩੮॥
ऊधव ग्वारनीया सफरी सभ नाम लै स्याम को जीवत पानी ॥९३८॥

एतानि वदन्ति, विक्षिप्ताः भवन्ति, कविमते च कृष्णजले एव जीवितुं शक्नुवन्तः उधवस्य मत्स्यवत् दृश्यन्ते।९३८।

ਆਤੁਰ ਹ੍ਵੈ ਬ੍ਰਿਖਭਾਨ ਸੁਤਾ ਸੰਗਿ ਊਧਵ ਕੇ ਸੁ ਕਹਿਯੋ ਇਮ ਬੈਨਾ ॥
आतुर ह्वै ब्रिखभान सुता संगि ऊधव के सु कहियो इम बैना ॥

दुःखिता राधा उधवं प्रति एतादृशं वचनं अवदत्।

ਭੂਖਨ ਭੋਜਨ ਧਾਮ ਜਿਤੋ ਹਮ ਕੇ ਜਦੁਬੀਰ ਬਿਨਾ ਸੁ ਰੁਚੈ ਨਾ ॥
भूखन भोजन धाम जितो हम के जदुबीर बिना सु रुचै ना ॥

क्षुब्धः सन् राधा उधवम् इदम् उक्तवान् हे उधव! कृष्णं विना अलङ्काराः, अन्नं, गृहाणि इत्यादयः अस्माकं न रोचन्ते,

ਯੌਂ ਕਹਿ ਸ੍ਯਾਮ ਬਿਯੋਗ ਬਿਖੈ ਬਸਿ ਗੇ ਕਬਿ ਨੇ ਜਸ ਯੌ ਉਚਰੈਨਾ ॥
यौं कहि स्याम बियोग बिखै बसि गे कबि ने जस यौ उचरैना ॥

इत्युक्त्वा राधा विरहपीडां अनुभवति स्म, रोदने अपि अत्यन्तं कष्टं अनुभवति स्म

ਰੋਵਤ ਭੀ ਅਤਿ ਹੀ ਦੁਖ ਸੋ ਜੁ ਹੁਤੇ ਮਨੋ ਬਾਲ ਕੇ ਕੰਜਨ ਨੈਨਾ ॥੯੩੯॥
रोवत भी अति ही दुख सो जु हुते मनो बाल के कंजन नैना ॥९३९॥

तस्याः कुमारी चक्षुः पद्मपुष्पवत् आविर्भूतः।।९३९।।