श्री दसम् ग्रन्थः

पुटः - 1347


ਮਥਹੁ ਜਾਨਵੀ ਹੋਤ ਸਵਾਰੇ ॥
मथहु जानवी होत सवारे ॥

त्वं गच्छसि प्रात: ('सवारे')।

ਤਹ ਤੇ ਜੁ ਨਰ ਨਿਕਸਿ ਹੈ ਕੋਈ ॥
तह ते जु नर निकसि है कोई ॥

गङ्गा ('जान्हवी') मथें। यस्तस्मात् कः पुरुषः निर्गमिष्यति,

ਭਰਤਾ ਹੋਇ ਹਮਾਰੋ ਸੋਈ ॥੧੫॥
भरता होइ हमारो सोई ॥१५॥

सः मम पतिः भविष्यति। १५.

ਬਚਨ ਸੁਨਤ ਰਾਜਾ ਹਰਖਾਨੋ ॥
बचन सुनत राजा हरखानो ॥

(एतत्) श्रुत्वा राजा प्रसन्नः अभवत्।

ਸਾਚੁ ਝੂਠੁ ਜੜ ਕਛੁ ਨ ਪਛਾਨੋ ॥
साचु झूठु जड़ कछु न पछानो ॥

(सः) मूर्खः सत्यं असत्यं वा न अवगच्छत्।

ਜੋਰਿ ਪ੍ਰਜਾ ਦੈ ਢੋਲ ਨਗਾਰੇ ॥
जोरि प्रजा दै ढोल नगारे ॥

(सः) जनान् संयोजयित्वा ढोलकानि ताडयति स्म

ਚਲੇ ਸੁਰਸੁਰੀ ਮਥਨ ਸਕਾਰੇ ॥੧੬॥
चले सुरसुरी मथन सकारे ॥१६॥

प्रदोषे च गंगामथनार्थं जगाम | 16.

ਬਡੇ ਦ੍ਰੁਮਨ ਕੀ ਮਥਨਿ ਸੁਧਾਰਿ ॥
बडे द्रुमन की मथनि सुधारि ॥

बृहत्पक्षस्य पक्षं धारयति स्म

ਮਥਤ ਭਏ ਸੁਰਸਰਿ ਮੋ ਡਾਰਿ ॥
मथत भए सुरसरि मो डारि ॥

गङ्गायां च स्थापयित्वा मथनं प्रारभत।

ਤਨਿਕ ਬਾਰਿ ਕਹ ਜਬੈ ਡੁਲਾਯੋ ॥
तनिक बारि कह जबै डुलायो ॥

यदा जलं किञ्चित् क्षोभ्यते तदा ।

ਨਿਕਸਿ ਪੁਰਖ ਤਹ ਤੇ ਇਕ ਆਯੋ ॥੧੭॥
निकसि पुरख तह ते इक आयो ॥१७॥

ततः एकः पुरुषः तस्मात् बहिः आगतः। १७.

ਨਿਰਖਿ ਸਜਨ ਕੋ ਰੂਪ ਅਪਾਰਾ ॥
निरखि सजन को रूप अपारा ॥

तस्य सज्जनस्य अपारं रूपं दृष्ट्वा

ਬਰਤ ਭਈ ਤਿਹ ਰਾਜ ਕੁਮਾਰਾ ॥
बरत भई तिह राज कुमारा ॥

(राज कुमारी) इत्यनेन तस्य राजकुमारस्य परिचर्या कृता ।

ਭੇਦ ਅਭੇਦ ਪਸੁ ਕਛੁ ਨ ਬਿਚਰਿਯੋ ॥
भेद अभेद पसु कछु न बिचरियो ॥

सः मूर्खः किमपि अस्पष्टं न मन्यते स्म।

ਇਹ ਛਲ ਨਾਰਿ ਜਾਰ ਕਹ ਬਰਿਯੋ ॥੧੮॥
इह छल नारि जार कह बरियो ॥१८॥

अनेन युक्त्या सा स्त्री पतिं गृहीतवती । १८.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਜਿਹ ਬਿਧਿ ਤੇ ਮਥਿ ਨੀਰਧਹਿ ਲਛਮੀ ਬਰੀ ਮੁਰਾਰਿ ॥
जिह बिधि ते मथि नीरधहि लछमी बरी मुरारि ॥

यथा विष्णुः समुद्रं प्रणम्य लच्छ्मीं विवाहितवान् ।

ਤਸਹਿ ਮਥਿ ਗੰਗਾ ਬਰਾ ਯਾ ਕਹ ਰਾਜ ਕੁਮਾਰਿ ॥੧੯॥
तसहि मथि गंगा बरा या कह राज कुमारि ॥१९॥

तथैव राजकुमारी गंगां प्रणम्य स्वसखीं विवाहितवान् । १९.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਚੌਰਾਨਵੇ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੯੪॥੭੦੧੫॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ चौरानवे चरित्र समापतम सतु सुभम सतु ॥३९४॥७०१५॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३९४ अध्यायः समाप्तः, सर्वं शुभम्।३९४।७०१५। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸਰਬ ਸਿੰਘ ਰਾਜਾ ਇਕ ਸੋਹੈ ॥
सरब सिंघ राजा इक सोहै ॥

सरबसिंहः नाम राजा सुन्दरः आसीत् ।

ਸਰਬ ਸਿੰਧੁ ਪੁਰ ਗੜ ਜਿਹ ਕੋ ਹੈ ॥
सरब सिंधु पुर गड़ जिह को है ॥

यत्र सरब सिन्ध पुर इति दुर्गः अस्ति।

ਸ੍ਰੀ ਦਲ ਥੰਭੁ ਸੁਜਾਨ ਪੁਤ੍ਰ ਤਿਹ ॥
स्री दल थंभु सुजान पुत्र तिह ॥

तस्य सहचरः थम्भुः नाम धीमतः ।

ਸੁੰਦਰ ਅਵਰ ਨ ਭਯੋ ਤੁਲਿ ਜਿਹ ॥੧॥
सुंदर अवर न भयो तुलि जिह ॥१॥

तस्य सदृशः अन्यः कोऽपि सुन्दरः नासीत् । १.

ਦੁਸਟ ਸਿੰਘ ਤਾ ਕੌ ਭ੍ਰਾਤਾ ਭਨਿ ॥
दुसट सिंघ ता कौ भ्राता भनि ॥

धूलसिंहः तस्य भ्राता आसीत्,

ਦੁਤਿਯ ਚੰਦ੍ਰ ਜਾਨਾ ਸਭ ਲੋਗਨ ॥
दुतिय चंद्र जाना सभ लोगन ॥

यः सर्वैः जनाभिः द्वितीयचन्द्रः इति मन्तव्यः आसीत्।

ਰੂਪਵਾਨ ਗੁਨਵਾਨ ਭਨਿਜੈ ॥
रूपवान गुनवान भनिजै ॥

सः सुन्दरः सद्गुणी च इति उच्यते स्म।

ਕਵਨ ਸੁਘਰ ਸਮ ਤਾਹਿ ਕਹਿਜੈ ॥੨॥
कवन सुघर सम ताहि कहिजै ॥२॥

तस्य सदृशः कोऽन्यः सुन्दरः इति वक्तुं शक्यते स्म। २.

ਸ੍ਰੀ ਸੁਜੁਲਫ ਦੇ ਸਾਹ ਦੁਲਾਰੀ ॥
स्री सुजुलफ दे साह दुलारी ॥

(तत्र) सुजुल्फ (देइ) नाम शाहस्य कन्या (निवसति स्म)।

ਜਿਹ ਸਮਾਨ ਨਹਿ ਦੇਵ ਕੁਮਾਰੀ ॥
जिह समान नहि देव कुमारी ॥

तस्य सदृशी देवस्त्री नासीत्।

ਰਾਜ ਕੁਅਰਿ ਨਿਰਖਾ ਤਿਹ ਜਬ ਹੀ ॥
राज कुअरि निरखा तिह जब ही ॥

यदा सः राजकुमारं दृष्टवान् ।

ਲਗਗੀ ਲਗਨ ਨਿਗੌਡੀ ਤਬ ਹੀ ॥੩॥
लगगी लगन निगौडी तब ही ॥३॥

तदा एव (सः) दुर्भावं प्राप्तवान्। ३.

ਹਿਤੂ ਜਾਨਿ ਸਹਚਰੀ ਬੁਲਾਈ ॥
हितू जानि सहचरी बुलाई ॥

(एकं आह्वयत्) हितायशन सखी

ਭੇਦ ਭਾਖਿ ਤਿਹ ਠੌਰ ਪਠਾਈ ॥
भेद भाखि तिह ठौर पठाई ॥

सर्वं च रहस्यं कथयित्वा स्वस्थानं प्रेषितवान्।

ਰਾਜ ਕੁਅਰ ਤਿਹ ਹਾਥ ਨ ਆਯੋ ॥
राज कुअर तिह हाथ न आयो ॥

परन्तु राजकुमारः तं नियन्त्रयितुं न शक्तवान् ।

ਇਹ ਬਿਧਿ ਉਹਿ ਇਹ ਆਨਿ ਸੁਨਾਯੋ ॥੪॥
इह बिधि उहि इह आनि सुनायो ॥४॥

एवं सः आगत्य शाहस्य कन्याम् अवदत्। ४.

ਸਾਹੁ ਸੁਤਾ ਬਹੁ ਜਤਨ ਥਕੀ ਕਰਿ ॥
साहु सुता बहु जतन थकी करि ॥

शाहस्य पुत्री बहुप्रयत्नानन्तरं श्रान्ततां प्राप्तवती।

ਗਯੋ ਨ ਮੀਤ ਕੈਸੇਹੂੰ ਤਿਹ ਘਰ ॥
गयो न मीत कैसेहूं तिह घर ॥

परन्तु राजकुमारः तथापि तस्याः गृहं न गतवान् ।

ਬੀਰ ਹਾਕਿ ਇਕ ਤਹਾ ਪਠਾਯੋ ॥
बीर हाकि इक तहा पठायो ॥

एकं बीरं (द्विपञ्चाशत् बीरेषु) आहूय तत्र प्रेषितवान्।

ਸੋਤ ਸੇਜ ਤੇ ਗਹਿ ਪਟਕਾਯੋ ॥੫॥
सोत सेज ते गहि पटकायो ॥५॥

(सः) सेजस्य उपरि सुप्तं (राजकुमारं) गृहीत्वा ताडितवान्।5.

ਟੰਗਰੀ ਭੂਤ ਕਬੈ ਗਹਿ ਲੇਈ ॥
टंगरी भूत कबै गहि लेई ॥

कदाचित् राक्षसः (बीरः) तस्य पादं गृह्णाति स्म

ਕਬਹੂੰ ਡਾਰਿ ਸੇਜ ਪਰ ਦੇਈ ॥
कबहूं डारि सेज पर देई ॥

कदाचित् च सगे क्षिपति स्म।

ਅਧਿਕ ਤ੍ਰਾਸ ਦੇ ਤਾਹਿ ਪਛਾਰਾ ॥
अधिक त्रास दे ताहि पछारा ॥

सः तं भयभीतं कृत्वा अतिक्रान्तवान्

ਉਹਿ ਡਰਿ ਜਿਯ ਤੇ ਮਾਰਿ ਨ ਡਾਰਾ ॥੬॥
उहि डरि जिय ते मारि न डारा ॥६॥

तस्याः (शाहस्य कन्यायाः) भयात् च, तं मा हन्ति। ६.

ਰੈਨਿ ਸਿਗਰ ਤਿਹ ਸੋਨ ਨ ਦਿਯੋ ॥
रैनि सिगर तिह सोन न दियो ॥

सर्वा रात्रौ तं निद्रां न दत्तवान्

ਨ੍ਰਿਪ ਸੁਤ ਕਹ ਤ੍ਰਾਸਿਤ ਬਹੁ ਕਿਯੋ ॥
न्रिप सुत कह त्रासित बहु कियो ॥

राजकुमारं च बहु भयभीतं कृतवान्।

ਚਲੀ ਖਬਰਿ ਰਾਜਾ ਪ੍ਰਤਿ ਆਈ ॥
चली खबरि राजा प्रति आई ॥

वार्ता (एतस्य सर्वस्य) अपि राजानं प्राप्तवती।

ਭੂਤ ਨਾਸ ਕਰ ਲਏ ਬੁਲਾਈ ॥੭॥
भूत नास कर लए बुलाई ॥७॥

राजा राक्षसस्य नाशकम् आहूतवान् ॥७॥