त्वं गच्छसि प्रात: ('सवारे')।
गङ्गा ('जान्हवी') मथें। यस्तस्मात् कः पुरुषः निर्गमिष्यति,
सः मम पतिः भविष्यति। १५.
(एतत्) श्रुत्वा राजा प्रसन्नः अभवत्।
(सः) मूर्खः सत्यं असत्यं वा न अवगच्छत्।
(सः) जनान् संयोजयित्वा ढोलकानि ताडयति स्म
प्रदोषे च गंगामथनार्थं जगाम | 16.
बृहत्पक्षस्य पक्षं धारयति स्म
गङ्गायां च स्थापयित्वा मथनं प्रारभत।
यदा जलं किञ्चित् क्षोभ्यते तदा ।
ततः एकः पुरुषः तस्मात् बहिः आगतः। १७.
तस्य सज्जनस्य अपारं रूपं दृष्ट्वा
(राज कुमारी) इत्यनेन तस्य राजकुमारस्य परिचर्या कृता ।
सः मूर्खः किमपि अस्पष्टं न मन्यते स्म।
अनेन युक्त्या सा स्त्री पतिं गृहीतवती । १८.
द्वयम् : १.
यथा विष्णुः समुद्रं प्रणम्य लच्छ्मीं विवाहितवान् ।
तथैव राजकुमारी गंगां प्रणम्य स्वसखीं विवाहितवान् । १९.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३९४ अध्यायः समाप्तः, सर्वं शुभम्।३९४।७०१५। गच्छति
चतुर्विंशतिः : १.
सरबसिंहः नाम राजा सुन्दरः आसीत् ।
यत्र सरब सिन्ध पुर इति दुर्गः अस्ति।
तस्य सहचरः थम्भुः नाम धीमतः ।
तस्य सदृशः अन्यः कोऽपि सुन्दरः नासीत् । १.
धूलसिंहः तस्य भ्राता आसीत्,
यः सर्वैः जनाभिः द्वितीयचन्द्रः इति मन्तव्यः आसीत्।
सः सुन्दरः सद्गुणी च इति उच्यते स्म।
तस्य सदृशः कोऽन्यः सुन्दरः इति वक्तुं शक्यते स्म। २.
(तत्र) सुजुल्फ (देइ) नाम शाहस्य कन्या (निवसति स्म)।
तस्य सदृशी देवस्त्री नासीत्।
यदा सः राजकुमारं दृष्टवान् ।
तदा एव (सः) दुर्भावं प्राप्तवान्। ३.
(एकं आह्वयत्) हितायशन सखी
सर्वं च रहस्यं कथयित्वा स्वस्थानं प्रेषितवान्।
परन्तु राजकुमारः तं नियन्त्रयितुं न शक्तवान् ।
एवं सः आगत्य शाहस्य कन्याम् अवदत्। ४.
शाहस्य पुत्री बहुप्रयत्नानन्तरं श्रान्ततां प्राप्तवती।
परन्तु राजकुमारः तथापि तस्याः गृहं न गतवान् ।
एकं बीरं (द्विपञ्चाशत् बीरेषु) आहूय तत्र प्रेषितवान्।
(सः) सेजस्य उपरि सुप्तं (राजकुमारं) गृहीत्वा ताडितवान्।5.
कदाचित् राक्षसः (बीरः) तस्य पादं गृह्णाति स्म
कदाचित् च सगे क्षिपति स्म।
सः तं भयभीतं कृत्वा अतिक्रान्तवान्
तस्याः (शाहस्य कन्यायाः) भयात् च, तं मा हन्ति। ६.
सर्वा रात्रौ तं निद्रां न दत्तवान्
राजकुमारं च बहु भयभीतं कृतवान्।
वार्ता (एतस्य सर्वस्य) अपि राजानं प्राप्तवती।
राजा राक्षसस्य नाशकम् आहूतवान् ॥७॥