एवं प्रकारेण पारसनाथः दूरसमीपस्थानां विविधदेशानां बहूनि वीरयोद्धान् राजानश्च सङ्गृहीतवान्
हीरकं कवचं धनं द्रव्यं च बहु
सर्वान् च सत्कृत्य धनं वस्त्रं च तेभ्यः।४०।
निर्भय, निर्विघ्न, अब्धूत, छत्रधारी,
तत्र बहूनि विताना निर्भयो योगिनः |
अदम्यान् योद्धान् अनिवारयान् च योद्धान्, .
तत्र उपविष्टाः अजेयाः योद्धाः शस्त्रायुधविशेषज्ञाः अविनाशी योद्धा बहवः महावीराः युद्धसहस्राणि जिताः।४१।
सर्वदेशानां राजा
पारस्नाथः नानाविधं उपायं कृतवान् आसीत्, युद्धेषु विविधदेशराजान् जित्वा आसीत्
सामं कृत्वा दानं दण्डं वियोगं च
साम दाम, दण्ड, भेद च बलेन सर्वान् एकत्र आनय स्ववशम् आनयत्।४२।
यदा समागताः सर्वे महाराजाः ।
यदा सर्वे नृपाः समाहिताः महापरसनाथः अलः तस्मै विजयपत्रं दत्तवान्।
हीरकं, कवचं, धनं दत्त्वा
अथ परास्नाथः तेभ्यः असीमितं धनं वस्त्रं च दत्त्वा प्रलोभयत्।।43।।
(यदा) एकं दिवसं गतं तदा पारसनाथः
एकदा परस्नाथः देवीपूजनाय अगच्छत्
अत्यन्तं प्रशंसितम्।
सः तां विविधरीत्या आराधयति स्म, यस्याः वर्णनं मया अत्र मोहनीपद्ये रचितम्।४४।
मोहनी स्तन्जा
भवानी देवी विना भेद ! भवतः अभिनन्दनम्
“जय भैरवि दुर्गा भयनाशनं त्वम् अस्तित्वसमुद्रं पारयसि ।
सिंहारोही सदा कुमारी च।
सिंहसवारः भयनाशकः उदारः प्रजापतिः!४५।
अकलङ्कः, मणियुक्तः, छत्रः, २.
“निष्कलपस्त्वं बाहुग्रही सर्वलोकमोहकक्षत्रिय देवी |
सावित्री, रक्तशरीरा
त्वं सती सावित्री रक्तसंतृप्ताङ्गं परममलं परमेश्वरी।।४६।।
“मधुरवचनानां यौवनं देवी असि
लौकिकदुःखनाशकः सर्वमोक्षी च |
त्वं राजेश्वरी शोभा प्रज्ञापूर्णा |
अहं त्वां प्रशंसयामि सर्वशक्तिप्राप्ति।।47।।
“हे जगतः समर्थक ! भक्तानां कृते भवान् उत्तमः अस्ति
बाहुशस्त्राणि च हस्तेषु धारयन्
सुन्दरं गोफणं (बृहत् गोफणं) गुजरातवाहकं च, २.
गदास्ते हस्ते च बलेन च परमो भासते।।48।।
“यक्षेषु किन्नरेषु च त्वं उत्तमः असि
गन्धर्वाः सिद्धाः च ते पादयोः वर्तन्ते
निर्मलं शुद्धरूपं च
मेघेषु विद्युत् इव शुद्धा तव आकृतिः।४९।
“खड्गं हस्ते धृत्वा सन्तानं सम्मानयसि ।
सान्त्वदादाता शोकनाशकम् |
अत्याचारिणां विनाशकः सन्तमोक्षकः |
अजेयः त्वं च गुणनिधिः ॥५०॥
“त्वं सः आनन्ददा गिरिजा कुमारी
अविनाशी सर्वनाशकः सर्वमोक्षी च
शाश्वती काली त्वं तु तेन सह ।
त्वं हरिलोचना परमसुन्दरी देवी।।५१।।
“रुद्रस्य भार्या त्वं रक्तसंतृप्ताङ्गैः |
त्वं सर्वेषां चॉपरस्त्वं तु शुद्धा आनन्ददायिनी च
त्वं क्रियाकलापस्य, सामञ्जस्यस्य च स्वामिनी असि
त्वं लोभो देवता खड्गधारी च काली ॥५२॥
शिवस्य शक्तिं दानं च मानं च जगति,
“दानदाता त्वं च जगत्विनाशिर्देवी दुर्गा!
त्वं रुद्रस्य रक्तवर्णस्य देवीयाः वामे अङ्गे उपविशसि
परमेश्वरी त्वं च धर्मदत्तकमाता।५३।
“महिषासुरहन्ता त्वं कलिः, २.
चच्छसुरनाशनं तथा पृथिवीधारिणम् |
त्वं तस्य देवीनां गौरवः, २.
हस्ते खड्गवाहनं दुर्गा च विजयदा ॥५४॥
श्यामलोचने परमं शुद्धरूपाय च ।
“भवन्तः श्यामलोचना निर्मला पार्वती सावित्री गायत्री च |
भयहर्ता त्वं दुर्गा महाबल |
जय, जय त्वां।५५।
त्वं माता दुर्गा, २.
“युद्धे सेनानाशकः सर्वभयनाशकः
चन्दमुण्डादिशत्रुघ्नकम् ।
जय देवि जयदायिनी ॥५६॥
“त्वं जगतः समुद्रं पारं नौकायानं करोति
त्वमेव सर्वान् परिभ्रमन् मर्दयसि
हे दुर्गा ! सर्वलोकानां सृष्टेः कारणं त्वमेव |
त्वं च इन्द्राणीदुःखहरः ॥५७॥