श्री दसम् ग्रन्थः

पुटः - 679


ਮਤ ਦੇਸ ਦੇਸ ਰਾਜਾ ਕਰੋਰ ॥
मत देस देस राजा करोर ॥

एवं प्रकारेण पारसनाथः दूरसमीपस्थानां विविधदेशानां बहूनि वीरयोद्धान् राजानश्च सङ्गृहीतवान्

ਦੇ ਹੀਰ ਚੀਰ ਬਹੁ ਦਿਰਬ ਸਾਜ ॥
दे हीर चीर बहु दिरब साज ॥

हीरकं कवचं धनं द्रव्यं च बहु

ਸਨਮਾਨ ਦਾਨ ਬਹੁ ਭਾਤਿ ਰਾਜ ॥੪੦॥
सनमान दान बहु भाति राज ॥४०॥

सर्वान् च सत्कृत्य धनं वस्त्रं च तेभ्यः।४०।

ਅਨਭੈ ਅਭੰਗ ਅਵਧੂਤ ਛਤ੍ਰ ॥
अनभै अभंग अवधूत छत्र ॥

निर्भय, निर्विघ्न, अब्धूत, छत्रधारी,

ਅਨਜੀਤ ਜੁਧ ਬੇਤਾ ਅਤਿ ਅਤ੍ਰ ॥
अनजीत जुध बेता अति अत्र ॥

तत्र बहूनि विताना निर्भयो योगिनः |

ਅਨਗੰਜ ਸੂਰ ਅਬਿਚਲ ਜੁਝਾਰ ॥
अनगंज सूर अबिचल जुझार ॥

अदम्यान् योद्धान् अनिवारयान् च योद्धान्, .

ਰਣ ਰੰਗ ਅਭੰਗ ਜਿਤੇ ਹਜਾਰ ॥੪੧॥
रण रंग अभंग जिते हजार ॥४१॥

तत्र उपविष्टाः अजेयाः योद्धाः शस्त्रायुधविशेषज्ञाः अविनाशी योद्धा बहवः महावीराः युद्धसहस्राणि जिताः।४१।

ਸਬ ਦੇਸ ਦੇਸ ਕੇ ਜੀਤ ਰਾਵ ॥
सब देस देस के जीत राव ॥

सर्वदेशानां राजा

ਕਰ ਕ੍ਰੁਧ ਜੁਧ ਨਾਨਾ ਉਪਾਵ ॥
कर क्रुध जुध नाना उपाव ॥

पारस्नाथः नानाविधं उपायं कृतवान् आसीत्, युद्धेषु विविधदेशराजान् जित्वा आसीत्

ਕੈ ਸਾਮ ਦਾਮ ਅਰੁ ਦੰਡ ਭੇਦ ॥
कै साम दाम अरु दंड भेद ॥

सामं कृत्वा दानं दण्डं वियोगं च

ਅਵਨੀਪ ਸਰਬ ਜੋਰੇ ਅਛੇਦ ॥੪੨॥
अवनीप सरब जोरे अछेद ॥४२॥

साम दाम, दण्ड, भेद च बलेन सर्वान् एकत्र आनय स्ववशम् आनयत्।४२।

ਜਬ ਸਰਬ ਭੂਪ ਜੋਰੇ ਮਹਾਨ ॥
जब सरब भूप जोरे महान ॥

यदा समागताः सर्वे महाराजाः ।

ਜੈ ਜੀਤ ਪਤ੍ਰ ਦਿਨੋ ਨਿਸਾਨ ॥
जै जीत पत्र दिनो निसान ॥

यदा सर्वे नृपाः समाहिताः महापरसनाथः अलः तस्मै विजयपत्रं दत्तवान्।

ਦੈ ਹੀਰ ਚੀਰ ਅਨਭੰਗ ਦਿਰਬ ॥
दै हीर चीर अनभंग दिरब ॥

हीरकं, कवचं, धनं दत्त्वा

ਮਹਿਪਾਲ ਮੋਹਿ ਡਾਰੇ ਸੁ ਸਰਬ ॥੪੩॥
महिपाल मोहि डारे सु सरब ॥४३॥

अथ परास्नाथः तेभ्यः असीमितं धनं वस्त्रं च दत्त्वा प्रलोभयत्।।43।।

ਇਕ ਦਯੋਸ ਬੀਤ ਪਾਰਸ੍ਵ ਰਾਇ ॥
इक दयोस बीत पारस्व राइ ॥

(यदा) एकं दिवसं गतं तदा पारसनाथः

ਉਤਿਸਟ ਦੇਵਿ ਪੂਜੰਤ ਜਾਇ ॥
उतिसट देवि पूजंत जाइ ॥

एकदा परस्नाथः देवीपूजनाय अगच्छत्

ਉਸਤਤਿ ਕਿਨ ਬਹੁ ਬਿਧਿ ਪ੍ਰਕਾਰ ॥
उसतति किन बहु बिधि प्रकार ॥

अत्यन्तं प्रशंसितम्।

ਸੋ ਕਹੋ ਛੰਦ ਮੋਹਣਿ ਮਝਾਰ ॥੪੪॥
सो कहो छंद मोहणि मझार ॥४४॥

सः तां विविधरीत्या आराधयति स्म, यस्याः वर्णनं मया अत्र मोहनीपद्ये रचितम्।४४।

ਮੋਹਣੀ ਛੰਦ ॥
मोहणी छंद ॥

मोहनी स्तन्जा

ਜੈ ਦੇਵੀ ਭੇਵੀ ਭਾਵਾਣੀ ॥
जै देवी भेवी भावाणी ॥

भवानी देवी विना भेद ! भवतः अभिनन्दनम्

ਭਉ ਖੰਡੀ ਦੁਰਗਾ ਸਰਬਾਣੀ ॥
भउ खंडी दुरगा सरबाणी ॥

“जय भैरवि दुर्गा भयनाशनं त्वम् अस्तित्वसमुद्रं पारयसि ।

ਕੇਸਰੀਆ ਬਾਹੀ ਕਊਮਾਰੀ ॥
केसरीआ बाही कऊमारी ॥

सिंहारोही सदा कुमारी च।

ਭੈਖੰਡੀ ਭੈਰਵਿ ਉਧਾਰੀ ॥੪੫॥
भैखंडी भैरवि उधारी ॥४५॥

सिंहसवारः भयनाशकः उदारः प्रजापतिः!४५।

ਅਕਲੰਕਾ ਅਤ੍ਰੀ ਛਤ੍ਰਾਣੀ ॥
अकलंका अत्री छत्राणी ॥

अकलङ्कः, मणियुक्तः, छत्रः, २.

ਮੋਹਣੀਅੰ ਸਰਬੰ ਲੋਕਾਣੀ ॥
मोहणीअं सरबं लोकाणी ॥

“निष्कलपस्त्वं बाहुग्रही सर्वलोकमोहकक्षत्रिय देवी |

ਰਕਤਾਗੀ ਸਾਗੀ ਸਾਵਿਤ੍ਰੀ ॥
रकतागी सागी सावित्री ॥

सावित्री, रक्तशरीरा

ਪਰਮੇਸ੍ਰੀ ਪਰਮਾ ਪਾਵਿਤ੍ਰੀ ॥੪੬॥
परमेस्री परमा पावित्री ॥४६॥

त्वं सती सावित्री रक्तसंतृप्ताङ्गं परममलं परमेश्वरी।।४६।।

ਤੋਤਲੀਆ ਜਿਹਬਾ ਕਊਮਾਰੀ ॥
तोतलीआ जिहबा कऊमारी ॥

“मधुरवचनानां यौवनं देवी असि

ਭਵ ਭਰਣੀ ਹਰਣੀ ਉਧਾਰੀ ॥
भव भरणी हरणी उधारी ॥

लौकिकदुःखनाशकः सर्वमोक्षी च |

ਮ੍ਰਿਦੁ ਰੂਪਾ ਭੂਪਾ ਬੁਧਾਣੀ ॥
म्रिदु रूपा भूपा बुधाणी ॥

त्वं राजेश्वरी शोभा प्रज्ञापूर्णा |

ਜੈ ਜੰਪੈ ਸੁਧੰ ਸਿਧਾਣੀ ॥੪੭॥
जै जंपै सुधं सिधाणी ॥४७॥

अहं त्वां प्रशंसयामि सर्वशक्तिप्राप्ति।।47।।

ਜਗ ਧਾਰੀ ਭਾਰੀ ਭਗਤਾਯੰ ॥
जग धारी भारी भगतायं ॥

“हे जगतः समर्थक ! भक्तानां कृते भवान् उत्तमः अस्ति

ਕਰਿ ਧਾਰੀ ਭਾਰੀ ਮੁਕਤਾਯੰ ॥
करि धारी भारी मुकतायं ॥

बाहुशस्त्राणि च हस्तेषु धारयन्

ਸੁੰਦਰ ਗੋਫਣੀਆ ਗੁਰਜਾਣੀ ॥
सुंदर गोफणीआ गुरजाणी ॥

सुन्दरं गोफणं (बृहत् गोफणं) गुजरातवाहकं च, २.

ਤੇ ਬਰਣੀ ਹਰਣੀ ਭਾਮਾਣੀ ॥੪੮॥
ते बरणी हरणी भामाणी ॥४८॥

गदास्ते हस्ते च बलेन च परमो भासते।।48।।

ਭਿੰਭਰੀਆ ਜਛੰ ਸਰਬਾਣੀ ॥
भिंभरीआ जछं सरबाणी ॥

“यक्षेषु किन्नरेषु च त्वं उत्तमः असि

ਗੰਧਰਬੀ ਸਿਧੰ ਚਾਰਾਣੀ ॥
गंधरबी सिधं चाराणी ॥

गन्धर्वाः सिद्धाः च ते पादयोः वर्तन्ते

ਅਕਲੰਕ ਸਰੂਪੰ ਨਿਰਮਲੀਅੰ ॥
अकलंक सरूपं निरमलीअं ॥

निर्मलं शुद्धरूपं च

ਘਣ ਮਧੇ ਮਾਨੋ ਚੰਚਲੀਅੰ ॥੪੯॥
घण मधे मानो चंचलीअं ॥४९॥

मेघेषु विद्युत् इव शुद्धा तव आकृतिः।४९।

ਅਸਿਪਾਣੰ ਮਾਣੰ ਲੋਕਾਯੰ ॥
असिपाणं माणं लोकायं ॥

“खड्गं हस्ते धृत्वा सन्तानं सम्मानयसि ।

ਸੁਖ ਕਰਣੀ ਹਰਣੀ ਸੋਕਾਯੰ ॥
सुख करणी हरणी सोकायं ॥

सान्त्वदादाता शोकनाशकम् |

ਦੁਸਟ ਹੰਤੀ ਸੰਤੰ ਉਧਾਰੀ ॥
दुसट हंती संतं उधारी ॥

अत्याचारिणां विनाशकः सन्तमोक्षकः |

ਅਨਛੇਦਾਭੇਦਾ ਕਉਮਾਰੀ ॥੫੦॥
अनछेदाभेदा कउमारी ॥५०॥

अजेयः त्वं च गुणनिधिः ॥५०॥

ਆਨੰਦੀ ਗਿਰਜਾ ਕਉਮਾਰੀ ॥
आनंदी गिरजा कउमारी ॥

“त्वं सः आनन्ददा गिरिजा कुमारी

ਅਨਛੇਦਾਭੇਦਾ ਉਧਾਰੀ ॥
अनछेदाभेदा उधारी ॥

अविनाशी सर्वनाशकः सर्वमोक्षी च

ਅਨਗੰਜ ਅਭੰਜਾ ਖੰਕਾਲੀ ॥
अनगंज अभंजा खंकाली ॥

शाश्वती काली त्वं तु तेन सह ।

ਮ੍ਰਿਗਨੈਣੀ ਰੂਪੰ ਉਜਾਲੀ ॥੫੧॥
म्रिगनैणी रूपं उजाली ॥५१॥

त्वं हरिलोचना परमसुन्दरी देवी।।५१।।

ਰਕਤਾਗੀ ਰੁਦ੍ਰਾ ਪਿੰਗਾਛੀ ॥
रकतागी रुद्रा पिंगाछी ॥

“रुद्रस्य भार्या त्वं रक्तसंतृप्ताङ्गैः |

ਕਟਿ ਕਛੀ ਸ੍ਵਛੀ ਹੁਲਾਸੀ ॥
कटि कछी स्वछी हुलासी ॥

त्वं सर्वेषां चॉपरस्त्वं तु शुद्धा आनन्ददायिनी च

ਰਕਤਾਲੀ ਰਾਮਾ ਧਉਲਾਲੀ ॥
रकताली रामा धउलाली ॥

त्वं क्रियाकलापस्य, सामञ्जस्यस्य च स्वामिनी असि

ਮੋਹਣੀਆ ਮਾਈ ਖੰਕਾਲੀ ॥੫੨॥
मोहणीआ माई खंकाली ॥५२॥

त्वं लोभो देवता खड्गधारी च काली ॥५२॥

ਜਗਦਾਨੀ ਮਾਨੀ ਭਾਵਾਣੀ ॥
जगदानी मानी भावाणी ॥

शिवस्य शक्तिं दानं च मानं च जगति,

ਭਵਖੰਡੀ ਦੁਰਗਾ ਦੇਵਾਣੀ ॥
भवखंडी दुरगा देवाणी ॥

“दानदाता त्वं च जगत्विनाशिर्देवी दुर्गा!

ਰੁਦ੍ਰਾਗੀ ਰੁਦ੍ਰਾ ਰਕਤਾਗੀ ॥
रुद्रागी रुद्रा रकतागी ॥

त्वं रुद्रस्य रक्तवर्णस्य देवीयाः वामे अङ्गे उपविशसि

ਪਰਮੇਸਰੀ ਮਾਈ ਧਰਮਾਗੀ ॥੫੩॥
परमेसरी माई धरमागी ॥५३॥

परमेश्वरी त्वं च धर्मदत्तकमाता।५३।

ਮਹਿਖਾਸੁਰ ਦਰਣੀ ਮਹਿਪਾਲੀ ॥
महिखासुर दरणी महिपाली ॥

“महिषासुरहन्ता त्वं कलिः, २.

ਚਿਛੁਰਾਸਰ ਹੰਤੀ ਖੰਕਾਲੀ ॥
चिछुरासर हंती खंकाली ॥

चच्छसुरनाशनं तथा पृथिवीधारिणम् |

ਅਸਿ ਪਾਣੀ ਮਾਣੀ ਦੇਵਾਣੀ ॥
असि पाणी माणी देवाणी ॥

त्वं तस्य देवीनां गौरवः, २.

ਜੈ ਦਾਤੀ ਦੁਰਗਾ ਭਾਵਾਣੀ ॥੫੪॥
जै दाती दुरगा भावाणी ॥५४॥

हस्ते खड्गवाहनं दुर्गा च विजयदा ॥५४॥

ਪਿੰਗਾਛੀ ਪਰਮਾ ਪਾਵਿਤ੍ਰੀ ॥
पिंगाछी परमा पावित्री ॥

श्यामलोचने परमं शुद्धरूपाय च ।

ਸਾਵਿਤ੍ਰੀ ਸੰਧਿਆ ਗਾਇਤ੍ਰੀ ॥
सावित्री संधिआ गाइत्री ॥

“भवन्तः श्यामलोचना निर्मला पार्वती सावित्री गायत्री च |

ਭੈ ਹਰਣੀ ਭੀਮਾ ਭਾਮਾਣੀ ॥
भै हरणी भीमा भामाणी ॥

भयहर्ता त्वं दुर्गा महाबल |

ਜੈ ਦੇਵੀ ਦੁਰਗਾ ਦੇਵਾਣੀ ॥੫੫॥
जै देवी दुरगा देवाणी ॥५५॥

जय, जय त्वां।५५।

ਦੁਰਗਾ ਦਲ ਗਾਹੀ ਦੇਵਾਣੀ ॥
दुरगा दल गाही देवाणी ॥

त्वं माता दुर्गा, २.

ਭੈ ਖੰਡੀ ਸਰਬੰ ਭੂਤਾਣੀ ॥
भै खंडी सरबं भूताणी ॥

“युद्धे सेनानाशकः सर्वभयनाशकः

ਜੈ ਚੰਡੀ ਮੁੰਡੀ ਸਤ੍ਰੁ ਹੰਤੀ ॥
जै चंडी मुंडी सत्रु हंती ॥

चन्दमुण्डादिशत्रुघ्नकम् ।

ਜੈ ਦਾਤੀ ਮਾਤਾ ਜੈਅੰਤੀ ॥੫੬॥
जै दाती माता जैअंती ॥५६॥

जय देवि जयदायिनी ॥५६॥

ਸੰਸਰਣੀ ਤਰਾਣੀ ਲੋਕਾਣੀ ॥
संसरणी तराणी लोकाणी ॥

“त्वं जगतः समुद्रं पारं नौकायानं करोति

ਭਿੰਭਰਾਣੀ ਦਰਣੀ ਦਈਤਾਣੀ ॥
भिंभराणी दरणी दईताणी ॥

त्वमेव सर्वान् परिभ्रमन् मर्दयसि

ਕੇਕਰਣੀ ਕਾਰਣ ਲੋਕਾਣੀ ॥
केकरणी कारण लोकाणी ॥

हे दुर्गा ! सर्वलोकानां सृष्टेः कारणं त्वमेव |

ਦੁਖ ਹਰਣੀ ਦੇਵੰ ਇੰਦ੍ਰਾਣੀ ॥੫੭॥
दुख हरणी देवं इंद्राणी ॥५७॥

त्वं च इन्द्राणीदुःखहरः ॥५७॥