दोहरा
यदा जसोधा निद्रां गता तदा (तदा) माया जाता (कन्यारूपेण)।
अस्मिन् पार्श्वे यदा यशोदा निद्रां गता, कृष्णं यशोदापार्श्वे स्थापयित्वा तस्याः गर्भे योगमाया (वञ्चकप्रदर्शनम्) प्रादुर्भूतवती तदा वासुदेवः तस्याः पुत्रीं उद्धृत्य पश्चात् प्रस्थितवान्।६८।
स्वय्या
माया हस्ते गृहीत्वा वासुदेवः शीघ्रं स्वगृहं गत्वा...
तस्मिन् समये सर्वे जनाः सुप्ताः आसन्, कस्यचित् अन्तः बहिश्च घटितानां विषये चेतना नासीत्
यदा वासुदेवः देवकीसमीपम् आगतः तदा द्वाराणि स्वयं निमीलितानि अभवन्
शिशवस्याक्रोशं श्रुत्वा भृत्यैः राज्ञा विज्ञापयत् ॥६९॥
यदा सा रुदति स्म तदा सर्वे जनाः तस्याः क्रन्दनं श्रुतवन्तः।
भृत्याः नृपं सूचयितुं धावितवन्तः, ते तस्मै अवदन् यत् तस्य शत्रुः जातः इति
हस्तद्वये खड्गं दृढं कृत्वा कंसः तत्र गतः
अस्य महामूर्खस्य दुष्टं कर्म पश्यतु, यः स्वयं विषं पिबति अर्थात् स्वयं स्वस्य मृत्युं सज्जीकरोति।70।
देवकी शिशवं वक्षसि आलिंगितवती सा अवदत्।
हे मूर्ख ! शृणु त्वया मम दीप्तिमान् पुत्रान् शिलाप्रहारेन पूर्वमेव हताः |
एतत् वचनं श्रुत्वा कंसः तत्क्षणमेव शिशुं गृहीत्वा अवदत्, अधुना अहं तां अपि तां क्षिपन् हन्यामि इति
यदा कंसः तत् सर्वं कृतवान् तदा अयं शिशुः भगवता रक्षितः आकाशे विद्युत् इव गत्वा ज्वालामुखी अभवत्।71।
कबिट्
कंसः भृत्यान् अतिक्रुद्धान् बहुविचारं कृत्वा तां हन्तुम् आज्ञापयामि
तां धारयन् महतीं शिलाखण्डं विच्छिद्य
परन्तु एतादृशेषु दृढहस्तेषु धारिता अपि सा स्वयं स्खलितवती, सिञ्चति च आसीत्
मायायाः प्रभावात् सा पारा इव स्फुटति स्म, येन सर्वे तस्याः स्वरं शृण्वन्ति स्म ।७२ ।
स्वय्या
इयं माया अष्टबाहुधारिणी शस्त्राणि हस्ते धारयन् प्रकटिता
अग्निज्वालाः तस्याः मुखात् निर्गच्छन्ति स्म, सा अवदत् हे मूर्ख कंस! तव शत्रुः अन्यस्मिन् स्थाने जातः |