श्री दसम् ग्रन्थः

पुटः - 297


ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜਬੈ ਜਸੋਦਾ ਸੁਇ ਗਈ ਮਾਯਾ ਕੀਯੋ ਪ੍ਰਕਾਸ ॥
जबै जसोदा सुइ गई माया कीयो प्रकास ॥

यदा जसोधा निद्रां गता तदा (तदा) माया जाता (कन्यारूपेण)।

ਡਾਰਿ ਕ੍ਰਿਸਨ ਤਿਹ ਪੈ ਸੁਤਾ ਲੀਨੀ ਹੈ ਕਰਿ ਤਾਸ ॥੬੮॥
डारि क्रिसन तिह पै सुता लीनी है करि तास ॥६८॥

अस्मिन् पार्श्वे यदा यशोदा निद्रां गता, कृष्णं यशोदापार्श्वे स्थापयित्वा तस्याः गर्भे योगमाया (वञ्चकप्रदर्शनम्) प्रादुर्भूतवती तदा वासुदेवः तस्याः पुत्रीं उद्धृत्य पश्चात् प्रस्थितवान्।६८।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਮਾਯਾ ਕੋ ਲੈ ਕਰ ਮੈ ਬਸੁਦੇਵ ਸੁ ਸੀਘ੍ਰ ਚਲਿਯੋ ਅਪੁਨੇ ਗ੍ਰਿਹ ਮਾਹੀ ॥
माया को लै कर मै बसुदेव सु सीघ्र चलियो अपुने ग्रिह माही ॥

माया हस्ते गृहीत्वा वासुदेवः शीघ्रं स्वगृहं गत्वा...

ਸੋਇ ਗਏ ਪਰ ਦੁਆਰ ਸਬੈ ਘਰ ਬਾਹਰਿ ਭੀਤਰਿ ਕੀ ਸੁਧਿ ਨਾਹੀ ॥
सोइ गए पर दुआर सबै घर बाहरि भीतरि की सुधि नाही ॥

तस्मिन् समये सर्वे जनाः सुप्ताः आसन्, कस्यचित् अन्तः बहिश्च घटितानां विषये चेतना नासीत्

ਦੇਵਕੀ ਤੀਰ ਗਯੋ ਜਬ ਹੀ ਸਭ ਤੇ ਮਿਲਗੇ ਪਟ ਆਪਸਿ ਮਾਹੀ ॥
देवकी तीर गयो जब ही सभ ते मिलगे पट आपसि माही ॥

यदा वासुदेवः देवकीसमीपम् आगतः तदा द्वाराणि स्वयं निमीलितानि अभवन्

ਬਾਲਿ ਉਠੀ ਜਬ ਰੋਦਨ ਕੈ ਜਗ ਕੈ ਸੁਧਿ ਜਾਇ ਕਰੀ ਨਰ ਨਾਹੀ ॥੬੯॥
बालि उठी जब रोदन कै जग कै सुधि जाइ करी नर नाही ॥६९॥

शिशवस्याक्रोशं श्रुत्वा भृत्यैः राज्ञा विज्ञापयत् ॥६९॥

ਰੋਇ ਉਠੀ ਵਹ ਬਾਲਿ ਜਬੈ ਤਬ ਸ੍ਰੋਨਨ ਮੈ ਸੁਨਿ ਲੀ ਧੁਨਿ ਹੋਰੈ ॥
रोइ उठी वह बालि जबै तब स्रोनन मै सुनि ली धुनि होरै ॥

यदा सा रुदति स्म तदा सर्वे जनाः तस्याः क्रन्दनं श्रुतवन्तः।

ਧਾਇ ਗਏ ਨ੍ਰਿਪ ਕੰਸਹ ਕੇ ਘਰਿ ਜਾਇ ਕਹਿਯੋ ਜਨਮਿਯੋ ਰਿਪੁ ਤੋਰੈ ॥
धाइ गए न्रिप कंसह के घरि जाइ कहियो जनमियो रिपु तोरै ॥

भृत्याः नृपं सूचयितुं धावितवन्तः, ते तस्मै अवदन् यत् तस्य शत्रुः जातः इति

ਲੈ ਕੇ ਕ੍ਰਿਪਾਨ ਗਯੋ ਤਿਹ ਕੇ ਚਲਿ ਜਾਇ ਗਹੀ ਕਰ ਤੈ ਕਰਿ ਜੋਰੈ ॥
लै के क्रिपान गयो तिह के चलि जाइ गही कर तै करि जोरै ॥

हस्तद्वये खड्गं दृढं कृत्वा कंसः तत्र गतः

ਦੇਖਹੁ ਬਾਤ ਮਹਾ ਜੜ ਕੀ ਅਬ ਆਦਿਕ ਕੇ ਬਿਖ ਚਾਬਤ ਭੋਰੈ ॥੭੦॥
देखहु बात महा जड़ की अब आदिक के बिख चाबत भोरै ॥७०॥

अस्य महामूर्खस्य दुष्टं कर्म पश्यतु, यः स्वयं विषं पिबति अर्थात् स्वयं स्वस्य मृत्युं सज्जीकरोति।70।

ਲਾਇ ਰਹੀ ਉਰ ਸੋ ਤਿਹ ਕੋ ਮੁਖ ਤੇ ਕਹਿਯੋ ਬਾਤ ਸੁਨੋ ਮਤਵਾਰੇ ॥
लाइ रही उर सो तिह को मुख ते कहियो बात सुनो मतवारे ॥

देवकी शिशवं वक्षसि आलिंगितवती सा अवदत्।

ਪੁਤ੍ਰ ਹਨੇ ਮਮ ਪਾਵਕ ਸੇ ਛਠ ਹੀ ਤੁਮ ਪਾਥਰ ਪੈ ਹਨਿ ਡਾਰੇ ॥
पुत्र हने मम पावक से छठ ही तुम पाथर पै हनि डारे ॥

हे मूर्ख ! शृणु त्वया मम दीप्तिमान् पुत्रान् शिलाप्रहारेन पूर्वमेव हताः |

ਛੀਨ ਕੈ ਕੰਸ ਕਹਿਯੋ ਮੁਖ ਤੇ ਇਹ ਭੀ ਪਟਕੇ ਇਹ ਕੈ ਅਬ ਨਾਰੇ ॥
छीन कै कंस कहियो मुख ते इह भी पटके इह कै अब नारे ॥

एतत् वचनं श्रुत्वा कंसः तत्क्षणमेव शिशुं गृहीत्वा अवदत्, अधुना अहं तां अपि तां क्षिपन् हन्यामि इति

ਦਾਮਿਨੀ ਹ੍ਵੈ ਲਹਕੀ ਨਭ ਮੈ ਜਬ ਰਾਖ ਲਈ ਵਹ ਰਾਖਨਹਾਰੇ ॥੭੧॥
दामिनी ह्वै लहकी नभ मै जब राख लई वह राखनहारे ॥७१॥

यदा कंसः तत् सर्वं कृतवान् तदा अयं शिशुः भगवता रक्षितः आकाशे विद्युत् इव गत्वा ज्वालामुखी अभवत्।71।

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्

ਕੈ ਕੈ ਕ੍ਰੋਧ ਮਨਿ ਕਰਿ ਬ੍ਯੋਤ ਵਾ ਕੇ ਮਾਰਬੇ ਕੀ ਚਾਕਰਨ ਕਹਿਓ ਮਾਰ ਡਾਰੋ ਨ੍ਰਿਪ ਬਾਤ ਹੈ ॥
कै कै क्रोध मनि करि ब्योत वा के मारबे की चाकरन कहिओ मार डारो न्रिप बात है ॥

कंसः भृत्यान् अतिक्रुद्धान् बहुविचारं कृत्वा तां हन्तुम् आज्ञापयामि

ਕਰ ਮੋ ਉਠਾਇ ਕੈ ਬਨਾਇ ਭਾਰੇ ਪਾਥਰ ਪੈ ਰਾਜ ਕਾਜ ਰਾਖਬੇ ਕੋ ਕਛੁ ਨਹੀ ਪਾਤ ਹੈ ॥
कर मो उठाइ कै बनाइ भारे पाथर पै राज काज राखबे को कछु नही पात है ॥

तां धारयन् महतीं शिलाखण्डं विच्छिद्य

ਆਪਨੋ ਸੋ ਬਲ ਕਰਿ ਰਾਖੈ ਇਹ ਭਲੀ ਭਾਤ ਸ੍ਵਛੰਦ ਬੰਦ ਕੈ ਕੈ ਛੂਟ ਇਹ ਜਾਤ ਹੈ ॥
आपनो सो बल करि राखै इह भली भात स्वछंद बंद कै कै छूट इह जात है ॥

परन्तु एतादृशेषु दृढहस्तेषु धारिता अपि सा स्वयं स्खलितवती, सिञ्चति च आसीत्

ਮਾਯਾ ਕੋ ਬਢਾਇ ਕੈ ਸੁ ਸਭਨ ਸੁਨਾਇ ਕੈ ਸੁ ਐਸੇ ਉਡੀ ਬਾਰਾ ਜੈਸੇ ਪਾਰਾ ਉਡਿ ਜਾਤ ਹੈ ॥੭੨॥
माया को बढाइ कै सु सभन सुनाइ कै सु ऐसे उडी बारा जैसे पारा उडि जात है ॥७२॥

मायायाः प्रभावात् सा पारा इव स्फुटति स्म, येन सर्वे तस्याः स्वरं शृण्वन्ति स्म ।७२ ।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਆਠ ਭੁਜਾ ਕਰਿ ਕੈ ਅਪਨੀ ਸਭਨੋ ਕਰ ਮੈ ਬਰ ਆਯੁਧ ਲੀਨੇ ॥
आठ भुजा करि कै अपनी सभनो कर मै बर आयुध लीने ॥

इयं माया अष्टबाहुधारिणी शस्त्राणि हस्ते धारयन् प्रकटिता

ਜਵਾਲ ਨਿਕਾਸ ਕਹੀ ਮੁਖ ਤੇ ਰਿਪੁ ਅਉਰ ਭਯੋ ਤੁਮਰੋ ਮਤਿ ਹੀਨੇ ॥
जवाल निकास कही मुख ते रिपु अउर भयो तुमरो मति हीने ॥

अग्निज्वालाः तस्याः मुखात् निर्गच्छन्ति स्म, सा अवदत् हे मूर्ख कंस! तव शत्रुः अन्यस्मिन् स्थाने जातः |