दोहरा
असंख्यदेवता हता असंख्याताश्च भयेन पलायिताः |
सर्वे (शेषाः) देवाः शिवं ध्यात्वा कैलाशपर्वतं प्रति गतवन्तः।।19।।
दानवाः सर्वाणि धामानि देवानां धनानि च जग्राह |
ते तान् देवपुरात् बहिः निष्कासितवन्तः, देवाः तदा शिवपुरे निवासं कर्तुं आगतवन्तः।२०।
कतिपयदिनानन्तरं देवी तत्र स्नानार्थम् आगता ।
सर्वे देवा विहितविधिना तां नमस्कृतवन्तः।।21।।
REKHTA
देवा देव्याः सर्वाणि घटनानि तृप्तवन्तः यत् राक्षसराजः महिशौरा तेषां सर्वाणि धामानि गृहीतवान् इति।
ते अब्रुवन् मातः त्वं यत्प्रियं तत् कुरु, वयं सर्वे तव शरणार्थम् आगताः।
कृपया अस्मान् निवासस्थानानि पुनः प्राप्नुहि, दुःखानि दूरीकृत्य तान् राक्षसान् विकृतान् निर्धनान् च कुरु । एतत् कार्यं त्वया एव सिद्ध्यति महत् कार्यम्।
न कश्चित् श्वापदं ताडयति दुष्टं वा वदति, केवलं तस्य स्वामिः भर्त्सितः निन्दितः च भवति।22.
दोहरा
इति श्रुत्वा चण्डिका मनसि महाक्रोधः ।
सा अवदत्- अहं सर्वान् राक्षसान् नाशयिष्यामि, गत्वा शिवपुरे तिष्ठामि।23।
यदा चण्डिना दैत्यनाशविचारः दत्तः |
सिंहशङ्खादिकं सर्वं शस्त्रबाहुं तस्याः समीपम् आगतम् ॥२४॥
राक्षसानां नाशार्थं मृत्युः एव जन्म गृहीतमिव आसीत् ।
शत्रूणां महद्दुःखकारकः सिंहः चण्डीयाः वाहनं बभूव।।25।।
स्वय्या
सिंहस्य घोरं रूपं गजसदृशं महासिंह इव पराक्रमी।
सिंहस्य केशाः बाणसदृशाः पीतपर्वतवृद्धाः वृक्षाः इव दृश्यन्ते ।
सिंहस्य पृष्ठरेखा पर्वते यमुनाधारा इव दृश्यते, तस्य शरीरे कृष्णकेशाः केत्कीपुष्पे कृष्णभृङ्गाः इव दृश्यन्ते ।
पृथिव्याः राजानः धनुषः, शूटिन् च सर्वशक्त्या पर्वतविच्छेदस्य कर्म इव विविधाः स्नायुयुक्ताः अङ्गाः दृश्यन्ते।२६।
दोहरा
गोङ्गं गदाशूलं खड्गशङ्खं धनुः बाणाः |
घोरचक्रेण सह-देवी एतानि सर्वाणि शस्त्राणि हस्ते गृहीतवती ते ग्रीष्मस्य सूर्यवत् वातावरणं निर्मितवन्तः।27।
चण्डिका भृशं क्रोधेन शस्त्राणि हस्ते गृहीतवती
राक्षसपुरसमीपे च तस्याः गोङ्गस्य घोरं शब्दं उत्थापितवान्।28।
गोङ्गस्य उच्चैः स्वरं श्रुत्वा, सिंहासुराः खड्गधारिणः च रणक्षेत्रं प्रविष्टवन्तः ।
आगताः क्रुद्धाः बहुसंख्याकाः युद्धं कर्तुं प्रवृत्ताः।२९।
पञ्चचत्वारिंशत् पदं सैन्यं दानवानां चतुर्भिः विभागैः अलङ्कृतम् |
वामे केचिदक्षिणे केचन राज्ञा सह योद्धा।।३०।।
पञ्चचत्वारिंशत्पदसेना सर्वा दशपञ्चदशविंशतिः ।
दक्षिणे पञ्चदश वामे दश विंशति राज्ञा सह अनुवर्तते।।३१।।
स्वय्या
ते सर्वे कृष्णा राक्षसाः धावित्वा चण्डिकायाः पुरतः स्थिताः।
प्रसारितधनुर्बाणान् आक्रम्य बहवः शत्रवः क्रोधैः सिंहम् ।
सर्वाक्रमणात् रक्षणं कृत्वा, सर्वान् शत्रून् आह्वानं कृत्वा चण्डिका तान् दूरीकरोत् ।
यथा अर्जुनेन खण्डववनस्य रक्षणाय अग्निना दग्धस्य रक्षणाय आगताः मेघाः।।३२।।
दोहरा
एकः राक्षसः क्रोधेन द्रुतगतिना अश्वेन गतः
जगाम पुरतः देवी यथा पतङ्गः दीपस्य पुरतः।३३।
स्वय्या
स राक्षसपुङ्गवः खड्गं महाक्रोधं म्यानात् बहिः निष्कासितवान् ।
एकं प्रहारं चण्डीं ददौ द्वितीयं सिंहशिरसि |
चण्डी सर्वप्रहारेभ्यः आत्मानं रक्षन्ती महाबाहुषु तं राक्षसं गृहीत्वा भूमौ क्षिप्तवती
यथा प्रक्षालने वस्त्राणि धारातीरे काष्ठफलकेन ताडयति।३४।
दोहरा