श्री दसम् ग्रन्थः

पुटः - 77


ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਅਗਨਤ ਮਾਰੇ ਗਨੈ ਕੋ ਭਜੈ ਜੁ ਸੁਰ ਕਰਿ ਤ੍ਰਾਸ ॥
अगनत मारे गनै को भजै जु सुर करि त्रास ॥

असंख्यदेवता हता असंख्याताश्च भयेन पलायिताः |

ਧਾਰਿ ਧਿਆਨ ਮਨ ਸਿਵਾ ਕੋ ਤਕੀ ਪੁਰੀ ਕੈਲਾਸ ॥੧੯॥
धारि धिआन मन सिवा को तकी पुरी कैलास ॥१९॥

सर्वे (शेषाः) देवाः शिवं ध्यात्वा कैलाशपर्वतं प्रति गतवन्तः।।19।।

ਦੇਵਨ ਕੋ ਧਨੁ ਧਾਮ ਸਭ ਦੈਤਨ ਲੀਓ ਛਿਨਾਇ ॥
देवन को धनु धाम सभ दैतन लीओ छिनाइ ॥

दानवाः सर्वाणि धामानि देवानां धनानि च जग्राह |

ਦਏ ਕਾਢਿ ਸੁਰ ਧਾਮ ਤੇ ਬਸੇ ਸਿਵ ਪੁਰੀ ਜਾਇ ॥੨੦॥
दए काढि सुर धाम ते बसे सिव पुरी जाइ ॥२०॥

ते तान् देवपुरात् बहिः निष्कासितवन्तः, देवाः तदा शिवपुरे निवासं कर्तुं आगतवन्तः।२०।

ਕਿਤਕਿ ਦਿਵਸ ਬੀਤੇ ਤਹਾ ਨ੍ਰਹਾਵਨ ਨਿਕਸੀ ਦੇਵਿ ॥
कितकि दिवस बीते तहा न्रहावन निकसी देवि ॥

कतिपयदिनानन्तरं देवी तत्र स्नानार्थम् आगता ।

ਬਿਧਿ ਪੂਰਬ ਸਭ ਦੇਵਤਨ ਕਰੀ ਦੇਵਿ ਕੀ ਸੇਵ ॥੨੧॥
बिधि पूरब सभ देवतन करी देवि की सेव ॥२१॥

सर्वे देवा विहितविधिना तां नमस्कृतवन्तः।।21।।

ਰੇਖਤਾ ॥
रेखता ॥

REKHTA

ਕਰੀ ਹੈ ਹਕੀਕਤਿ ਮਾਲੂਮ ਖੁਦ ਦੇਵੀ ਸੇਤੀ ਲੀਆ ਮਹਖਾਸੁਰ ਹਮਾਰਾ ਛੀਨ ਧਾਮ ਹੈ ॥
करी है हकीकति मालूम खुद देवी सेती लीआ महखासुर हमारा छीन धाम है ॥

देवा देव्याः सर्वाणि घटनानि तृप्तवन्तः यत् राक्षसराजः महिशौरा तेषां सर्वाणि धामानि गृहीतवान् इति।

ਕੀਜੈ ਸੋਈ ਬਾਤ ਮਾਤ ਤੁਮ ਕਉ ਸੁਹਾਤ ਸਭ ਸੇਵਕਿ ਕਦੀਮ ਤਕਿ ਆਏ ਤੇਰੀ ਸਾਮ ਹੈ ॥
कीजै सोई बात मात तुम कउ सुहात सभ सेवकि कदीम तकि आए तेरी साम है ॥

ते अब्रुवन् मातः त्वं यत्प्रियं तत् कुरु, वयं सर्वे तव शरणार्थम् आगताः।

ਦੀਜੈ ਬਾਜਿ ਦੇਸ ਹਮੈ ਮੇਟੀਐ ਕਲੇਸ ਲੇਸ ਕੀਜੀਏ ਅਭੇਸ ਉਨੈ ਬਡੋ ਯਹ ਕਾਮ ਹੈ ॥
दीजै बाजि देस हमै मेटीऐ कलेस लेस कीजीए अभेस उनै बडो यह काम है ॥

कृपया अस्मान् निवासस्थानानि पुनः प्राप्नुहि, दुःखानि दूरीकृत्य तान् राक्षसान् विकृतान् निर्धनान् च कुरु । एतत् कार्यं त्वया एव सिद्ध्यति महत् कार्यम्।

ਕੂਕਰ ਕੋ ਮਾਰਤ ਨ ਕੋਊ ਨਾਮ ਲੈ ਕੇ ਤਾਹਿ ਮਾਰਤ ਹੈ ਤਾ ਕੋ ਲੈ ਕੇ ਖਾਵੰਦ ਕੋ ਨਾਮ ਹੈ ॥੨੨॥
कूकर को मारत न कोऊ नाम लै के ताहि मारत है ता को लै के खावंद को नाम है ॥२२॥

न कश्चित् श्वापदं ताडयति दुष्टं वा वदति, केवलं तस्य स्वामिः भर्त्सितः निन्दितः च भवति।22.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸੁਨਤ ਬਚਨ ਏ ਚੰਡਿਕਾ ਮਨ ਮੈ ਉਠੀ ਰਿਸਾਇ ॥
सुनत बचन ए चंडिका मन मै उठी रिसाइ ॥

इति श्रुत्वा चण्डिका मनसि महाक्रोधः ।

ਸਭ ਦੈਤਨ ਕੋ ਛੈ ਕਰਉ ਬਸਉ ਸਿਵਪੁਰੀ ਜਾਇ ॥੨੩॥
सभ दैतन को छै करउ बसउ सिवपुरी जाइ ॥२३॥

सा अवदत्- अहं सर्वान् राक्षसान् नाशयिष्यामि, गत्वा शिवपुरे तिष्ठामि।23।

ਦੈਤਨ ਕੇ ਬਧ ਕੋ ਜਬੈ ਚੰਡੀ ਕੀਓ ਪ੍ਰਕਾਸ ॥
दैतन के बध को जबै चंडी कीओ प्रकास ॥

यदा चण्डिना दैत्यनाशविचारः दत्तः |

ਸਿੰਘ ਸੰਖ ਅਉ ਅਸਤ੍ਰ ਸਭ ਸਸਤ੍ਰ ਆਇਗੇ ਪਾਸਿ ॥੨੪॥
सिंघ संख अउ असत्र सभ ससत्र आइगे पासि ॥२४॥

सिंहशङ्खादिकं सर्वं शस्त्रबाहुं तस्याः समीपम् आगतम् ॥२४॥

ਦੈਤ ਸੰਘਾਰਨ ਕੇ ਨਮਿਤ ਕਾਲ ਜਨਮੁ ਇਹ ਲੀਨ ॥
दैत संघारन के नमित काल जनमु इह लीन ॥

राक्षसानां नाशार्थं मृत्युः एव जन्म गृहीतमिव आसीत् ।

ਸਿੰਘ ਚੰਡਿ ਬਾਹਨ ਭਇਓ ਸਤ੍ਰਨ ਕਉ ਦੁਖੁ ਦੀਨ ॥੨੫॥
सिंघ चंडि बाहन भइओ सत्रन कउ दुखु दीन ॥२५॥

शत्रूणां महद्दुःखकारकः सिंहः चण्डीयाः वाहनं बभूव।।25।।

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या

ਦਾਰੁਨ ਦੀਰਘੁ ਦਿਗਜ ਸੇ ਬਲਿ ਸਿੰਘਹਿ ਕੇ ਬਲ ਸਿੰਘ ਧਰੇ ਹੈ ॥
दारुन दीरघु दिगज से बलि सिंघहि के बल सिंघ धरे है ॥

सिंहस्य घोरं रूपं गजसदृशं महासिंह इव पराक्रमी।

ਰੋਮ ਮਨੋ ਸਰ ਕਾਲਹਿ ਕੇ ਜਨ ਪਾਹਨ ਪੀਤ ਪੈ ਬ੍ਰਿਛ ਹਰੇ ਹੈ ॥
रोम मनो सर कालहि के जन पाहन पीत पै ब्रिछ हरे है ॥

सिंहस्य केशाः बाणसदृशाः पीतपर्वतवृद्धाः वृक्षाः इव दृश्यन्ते ।

ਮੇਰ ਕੇ ਮਧਿ ਮਨੋ ਜਮਨਾ ਲਰਿ ਕੇਤਕੀ ਪੁੰਜ ਪੈ ਭ੍ਰਿੰਗ ਢਰੇ ਹੈ ॥
मेर के मधि मनो जमना लरि केतकी पुंज पै भ्रिंग ढरे है ॥

सिंहस्य पृष्ठरेखा पर्वते यमुनाधारा इव दृश्यते, तस्य शरीरे कृष्णकेशाः केत्कीपुष्पे कृष्णभृङ्गाः इव दृश्यन्ते ।

ਮਾਨੋ ਮਹਾ ਪ੍ਰਿਥ ਲੈ ਕੇ ਕਮਾਨ ਸੁ ਭੂਧਰ ਭੂਮ ਤੇ ਨਿਆਰੇ ਕਰੇ ਹੈ ॥੨੬॥
मानो महा प्रिथ लै के कमान सु भूधर भूम ते निआरे करे है ॥२६॥

पृथिव्याः राजानः धनुषः, शूटिन् च सर्वशक्त्या पर्वतविच्छेदस्य कर्म इव विविधाः स्नायुयुक्ताः अङ्गाः दृश्यन्ते।२६।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਘੰਟਾ ਗਦਾ ਤ੍ਰਿਸੂਲ ਅਸਿ ਸੰਖ ਸਰਾਸਨ ਬਾਨ ॥
घंटा गदा त्रिसूल असि संख सरासन बान ॥

गोङ्गं गदाशूलं खड्गशङ्खं धनुः बाणाः |

ਚਕ੍ਰ ਬਕ੍ਰ ਕਰ ਮੈ ਲੀਏ ਜਨੁ ਗ੍ਰੀਖਮ ਰਿਤੁ ਭਾਨੁ ॥੨੭॥
चक्र बक्र कर मै लीए जनु ग्रीखम रितु भानु ॥२७॥

घोरचक्रेण सह-देवी एतानि सर्वाणि शस्त्राणि हस्ते गृहीतवती ते ग्रीष्मस्य सूर्यवत् वातावरणं निर्मितवन्तः।27।

ਚੰਡ ਕੋਪ ਕਰਿ ਚੰਡਿਕ ਾ ਏ ਆਯੁਧ ਕਰਿ ਲੀਨ ॥
चंड कोप करि चंडिक ा ए आयुध करि लीन ॥

चण्डिका भृशं क्रोधेन शस्त्राणि हस्ते गृहीतवती

ਨਿਕਟਿ ਬਿਕਟਿ ਪੁਰ ਦੈਤ ਕੇ ਘੰਟਾ ਕੀ ਧੁਨਿ ਕੀਨ ॥੨੮॥
निकटि बिकटि पुर दैत के घंटा की धुनि कीन ॥२८॥

राक्षसपुरसमीपे च तस्याः गोङ्गस्य घोरं शब्दं उत्थापितवान्।28।

ਸੁਨਿ ਘੰਟਾ ਕੇਹਰਿ ਸਬਦਿ ਅਸੁਰਨ ਅਸਿ ਰਨ ਲੀਨ ॥
सुनि घंटा केहरि सबदि असुरन असि रन लीन ॥

गोङ्गस्य उच्चैः स्वरं श्रुत्वा, सिंहासुराः खड्गधारिणः च रणक्षेत्रं प्रविष्टवन्तः ।

ਚੜੇ ਕੋਪ ਕੈ ਜੂਥ ਹੁਇ ਜਤਨ ਜੁਧ ਕੋ ਕੀਨ ॥੨੯॥
चड़े कोप कै जूथ हुइ जतन जुध को कीन ॥२९॥

आगताः क्रुद्धाः बहुसंख्याकाः युद्धं कर्तुं प्रवृत्ताः।२९।

ਪੈਤਾਲੀਸ ਪਦਮ ਅਸੁਰ ਸਜ੍ਰਯੋ ਕਟਕ ਚਤੁਰੰਗਿ ॥
पैतालीस पदम असुर सज्रयो कटक चतुरंगि ॥

पञ्चचत्वारिंशत् पदं सैन्यं दानवानां चतुर्भिः विभागैः अलङ्कृतम् |

ਕਛੁ ਬਾਏ ਕਛੁ ਦਾਹਨੈ ਕਛੁ ਭਟ ਨ੍ਰਿਪ ਕੇ ਸੰਗਿ ॥੩੦॥
कछु बाए कछु दाहनै कछु भट न्रिप के संगि ॥३०॥

वामे केचिदक्षिणे केचन राज्ञा सह योद्धा।।३०।।

ਭਏ ਇਕਠੇ ਦਲ ਪਦਮ ਦਸ ਪੰਦ੍ਰਹ ਅਰੁ ਬੀਸ ॥
भए इकठे दल पदम दस पंद्रह अरु बीस ॥

पञ्चचत्वारिंशत्पदसेना सर्वा दशपञ्चदशविंशतिः ।

ਪੰਦ੍ਰਹ ਕੀਨੇ ਦਾਹਨੇ ਦਸ ਬਾਏ ਸੰਗਿ ਬੀਸ ॥੩੧॥
पंद्रह कीने दाहने दस बाए संगि बीस ॥३१॥

दक्षिणे पञ्चदश वामे दश विंशति राज्ञा सह अनुवर्तते।।३१।।

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या

ਦਉਰ ਸਬੈ ਇਕ ਬਾਰ ਹੀ ਦੈਤ ਸੁ ਆਏ ਹੈ ਚੰਡ ਕੇ ਸਾਮੁਹੇ ਕਾਰੇ ॥
दउर सबै इक बार ही दैत सु आए है चंड के सामुहे कारे ॥

ते सर्वे कृष्णा राक्षसाः धावित्वा चण्डिकायाः पुरतः स्थिताः।

ਲੈ ਕਰਿ ਬਾਨ ਕਮਾਨਨ ਤਾਨਿ ਘਨੇ ਅਰੁ ਕੋਪ ਸੋ ਸਿੰਘ ਪ੍ਰਹਾਰੇ ॥
लै करि बान कमानन तानि घने अरु कोप सो सिंघ प्रहारे ॥

प्रसारितधनुर्बाणान् आक्रम्य बहवः शत्रवः क्रोधैः सिंहम् ।

ਚੰਡ ਸੰਭਾਰਿ ਤਬੈ ਕਰਵਾਰ ਹਕਾਰ ਕੈ ਸਤ੍ਰ ਸਮੂਹ ਨਿਵਾਰੇ ॥
चंड संभारि तबै करवार हकार कै सत्र समूह निवारे ॥

सर्वाक्रमणात् रक्षणं कृत्वा, सर्वान् शत्रून् आह्वानं कृत्वा चण्डिका तान् दूरीकरोत् ।

ਖਾਡਵ ਜਾਰਨ ਕੋ ਅਗਨੀ ਤਿਹ ਪਾਰਥ ਨੈ ਜਨੁ ਮੇਘ ਬਿਡਾਰੇ ॥੩੨॥
खाडव जारन को अगनी तिह पारथ नै जनु मेघ बिडारे ॥३२॥

यथा अर्जुनेन खण्डववनस्य रक्षणाय अग्निना दग्धस्य रक्षणाय आगताः मेघाः।।३२।।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਦੈਤ ਕੋਪ ਇਕ ਸਾਮੁਹੇ ਗਇਓ ਤੁਰੰਗਮ ਡਾਰਿ ॥
दैत कोप इक सामुहे गइओ तुरंगम डारि ॥

एकः राक्षसः क्रोधेन द्रुतगतिना अश्वेन गतः

ਸਨਮੁਖ ਦੇਵੀ ਕੇ ਭਇਓ ਸਲਭ ਦੀਪ ਅਨੁਹਾਰ ॥੩੩॥
सनमुख देवी के भइओ सलभ दीप अनुहार ॥३३॥

जगाम पुरतः देवी यथा पतङ्गः दीपस्य पुरतः।३३।

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या

ਬੀਰ ਬਲੀ ਸਿਰਦਾਰ ਦੈਈਤ ਸੁ ਕ੍ਰੋਧ ਕੈ ਮਿਯਾਨ ਤੇ ਖਗੁ ਨਿਕਾਰਿਓ ॥
बीर बली सिरदार दैईत सु क्रोध कै मियान ते खगु निकारिओ ॥

स राक्षसपुङ्गवः खड्गं महाक्रोधं म्यानात् बहिः निष्कासितवान् ।

ਏਕ ਦਇਓ ਤਨਿ ਚੰਡ ਪ੍ਰਚੰਡ ਕੈ ਦੂਸਰ ਕੇਹਰਿ ਕੇ ਸਿਰ ਝਾਰਿਓ ॥
एक दइओ तनि चंड प्रचंड कै दूसर केहरि के सिर झारिओ ॥

एकं प्रहारं चण्डीं ददौ द्वितीयं सिंहशिरसि |

ਚੰਡ ਸੰਭਾਰਿ ਤਬੈ ਬਲੁ ਧਾਰਿ ਲਇਓ ਗਹਿ ਨਾਰਿ ਧਰਾ ਪਰ ਮਾਰਿਓ ॥
चंड संभारि तबै बलु धारि लइओ गहि नारि धरा पर मारिओ ॥

चण्डी सर्वप्रहारेभ्यः आत्मानं रक्षन्ती महाबाहुषु तं राक्षसं गृहीत्वा भूमौ क्षिप्तवती

ਜਿਉ ਧੁਬੀਆ ਸਰਤਾ ਤਟਿ ਜਾਇ ਕੇ ਲੈ ਪਟ ਕੋ ਪਟ ਸਾਥ ਪਛਾਰਿਓ ॥੩੪॥
जिउ धुबीआ सरता तटि जाइ के लै पट को पट साथ पछारिओ ॥३४॥

यथा प्रक्षालने वस्त्राणि धारातीरे काष्ठफलकेन ताडयति।३४।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा