श्री दसम् ग्रन्थः

पुटः - 282


ਕਹੂੰ ਭੂਤ ਪ੍ਰੇਤ ਭਕੰਤ ॥
कहूं भूत प्रेत भकंत ॥

क्वचित् भूताः वदन्ति

ਸੁ ਕਹੂੰ ਕਮਧ ਉਠੰਤ ॥
सु कहूं कमध उठंत ॥

क्वचित् भूताः राक्षसाः च क्रन्दन्ति स्म, कुत्रचित् शिरःहीनाः कूपाः रणक्षेत्रे उत्थानम् आरब्धवन्तः

ਕਹੂੰ ਨਾਚ ਬੀਰ ਬੈਤਾਲ ॥
कहूं नाच बीर बैताल ॥

बैताल बीर कुत्रचित् नृत्यति

ਸੋ ਬਮਤ ਡਾਕਣਿ ਜੁਆਲ ॥੭੮੧॥
सो बमत डाकणि जुआल ॥७८१॥

क्वचित् शूरा बैतालाः नृत्यन्ति स्म क्वचित् पिशाचाः अग्निज्वालाः उत्थापयन्ति स्म।७८१।

ਰਣ ਘਾਇ ਘਾਏ ਵੀਰ ॥
रण घाइ घाए वीर ॥

युद्धक्षेत्रे योद्धा व्रणं प्राप्नुवन्ति,

ਸਭ ਸ੍ਰੋਣ ਭੀਗੇ ਚੀਰ ॥
सभ स्रोण भीगे चीर ॥

योद्धानां वस्त्राणि रक्तेन संतृप्तानि आसन्, युद्धक्षेत्रे क्षतम् अभवन्

ਇਕ ਬੀਰ ਭਾਜਿ ਚਲੰਤ ॥
इक बीर भाजि चलंत ॥

एकः योद्धा पलायते (युद्धक्षेत्रात्)।

ਇਕ ਆਨ ਜੁਧ ਜੁਟੰਤ ॥੭੮੨॥
इक आन जुध जुटंत ॥७८२॥

एकतः योधाः पलायन्ते अपरतः आगत्य युद्धे युध्यन्ति।७८२।

ਇਕ ਐਂਚ ਐਂਚ ਕਮਾਨ ॥
इक ऐंच ऐंच कमान ॥

धनुषः कर्षणेन

ਤਕ ਵੀਰ ਮਾਰਤ ਬਾਨ ॥
तक वीर मारत बान ॥

एकतः योधाः धनुषां प्रसारयन्ति, बाणान् निर्वहन्ति च

ਇਕ ਭਾਜ ਭਾਜ ਮਰੰਤ ॥
इक भाज भाज मरंत ॥

एकः पलायने म्रियते, .

ਨਹੀ ਸੁਰਗ ਤਉਨ ਬਸੰਤ ॥੭੮੩॥
नही सुरग तउन बसंत ॥७८३॥

परे पलायन्ते अन्तिमं ब्राहन्ति, किन्तु स्वर्गे स्थानं न प्राप्नुवन्ति।७८३।

ਗਜ ਰਾਜ ਬਾਜ ਅਨੇਕ ॥
गज राज बाज अनेक ॥

बहवः गजाः अश्वाः च मृताः ।

ਜੁਝੇ ਨ ਬਾਚਾ ਏਕ ॥
जुझे न बाचा एक ॥

बहवो गजाश्वाः मृताः, एकः अपि न तारितः

ਤਬ ਆਨ ਲੰਕਾ ਨਾਥ ॥
तब आन लंका नाथ ॥

अथ लङ्कायाः राजा विभीषणः आगतः

ਜੁਝਯੋ ਸਿਸਨ ਕੇ ਸਾਥ ॥੭੮੪॥
जुझयो सिसन के साथ ॥७८४॥

अथ विभीषणः लङ्काशः बालकैः सह युद्धं कृतवान्।784।

ਬਹੋੜਾ ਛੰਦ ॥
बहोड़ा छंद ॥

बहोरा स्तन्जा

ਲੰਕੇਸ ਕੇ ਉਰ ਮੋ ਤਕ ਬਾਨ ॥
लंकेस के उर मो तक बान ॥

श्रीरामस्य पुत्रः (लवः) विभीषणस्य वक्षःस्थले छूराम् अयच्छत्

ਮਾਰਯੋ ਰਾਮ ਸਿਸਤ ਜਿ ਕਾਨ ॥
मारयो राम सिसत जि कान ॥

रामपुत्राः धनुषां कर्षन्तः लङ्काराजस्य हृदि बाणं प्रज्वलितवन्तः

ਤਬ ਗਿਰਯੋ ਦਾਨਵ ਸੁ ਭੂਮਿ ਮਧ ॥
तब गिरयो दानव सु भूमि मध ॥

अतः विभीषणः पृथिव्यां पतितः,

ਤਿਹ ਬਿਸੁਧ ਜਾਣ ਨਹੀ ਕੀਯੋ ਬਧ ॥੭੮੫॥
तिह बिसुध जाण नही कीयो बध ॥७८५॥

स स राक्षसः पृथिव्यां पतित्वा अचेतनं मत्वा बालकाः तं न हन्ति स्म।७८५।

ਤਬ ਰੁਕਯੋ ਤਾਸ ਸੁਗ੍ਰੀਵ ਆਨ ॥
तब रुकयो तास सुग्रीव आन ॥

ततः सुग्रीवः आगत्य तेन सह स्थितः (वाच्य च-) ।

ਕਹਾ ਜਾਤ ਬਾਲ ਨਹੀ ਪੈਸ ਜਾਨ ॥
कहा जात बाल नही पैस जान ॥

अथ सुग्रीवः आगत्य तत्रैव निवृत्य उक्तवान् हे बालकाः! कुत्र गच्छसि ? भवन्तः दूरं गत्वा सुरक्षिताः स्थातुं न शक्नुवन्ति

ਤਬ ਹਣਯੋ ਬਾਣ ਤਿਹ ਭਾਲ ਤਕ ॥
तब हणयो बाण तिह भाल तक ॥

ततः (प्रेम) तस्य ललाटं दृष्ट्वा बाणं निपातितवान्,

ਤਿਹ ਲਗਯੋ ਭਾਲ ਮੋ ਰਹਯੋ ਚਕ ॥੭੮੬॥
तिह लगयो भाल मो रहयो चक ॥७८६॥

अथ मुनिबालकाः तस्य ललाटस्य लक्ष्यं कृत्वा तस्य ललाटं प्रहृत्य बाणं निपातयित्वा बाणस्य तीक्ष्णतां अनुभवन् सः अकर्मणः अभवत्।७८६।

ਚਪ ਚਲੀ ਸੈਣ ਕਪਣੀ ਸੁ ਕ੍ਰੁਧ ॥
चप चली सैण कपणी सु क्रुध ॥

वानरसेना क्रुद्धा भूत्वा पलायिता ।

ਨਲ ਨੀਲ ਹਨੂ ਅੰਗਦ ਸੁ ਜੁਧ ॥
नल नील हनू अंगद सु जुध ॥

एतत् दृष्ट्वा सर्वा सेना निपीडिता अभवत्, महता क्रोधेन च ते नल-नील-हनुमान-अङ्गद्-सहितं युद्धं कर्तुं प्रवृत्ताः

ਤਬ ਤੀਨ ਤੀਨ ਲੈ ਬਾਲ ਬਾਨ ॥
तब तीन तीन लै बाल बान ॥

तस्मिन् एव काले बालाः क्रोधाद् त्रीणि बाणानि गृहीतवन्तः

ਤਿਹ ਹਣੋ ਭਾਲ ਮੋ ਰੋਸ ਠਾਨ ॥੭੮੭॥
तिह हणो भाल मो रोस ठान ॥७८७॥

ततः बालकाः त्रीणि बाणानि गृहीत्वा सर्वेषां ललाटयोः।७८७।

ਜੋ ਗਏ ਸੂਰ ਸੋ ਰਹੇ ਖੇਤ ॥
जो गए सूर सो रहे खेत ॥

ये योद्धा ये गताः ते युद्धक्षेत्रे एव तिष्ठन्ति स्म |

ਜੋ ਬਚੇ ਭਾਜ ਤੇ ਹੁਇ ਅਚੇਤ ॥
जो बचे भाज ते हुइ अचेत ॥

ये क्षेत्रे स्थिताः, ते मृत्युं आलिंगयन्ति स्म, ये जीविताः ते इन्द्रियाणि नष्टाः भूत्वा पलायिताः

ਤਬ ਤਕਿ ਤਕਿ ਸਿਸ ਕਸਿ ਬਾਣ ॥
तब तकि तकि सिस कसि बाण ॥

ततः बालाः एकैकशः बाणान् निपातयन्ति स्म |

ਦਲ ਹਤਯੋ ਰਾਘਵੀ ਤਜਿ ਕਾਣਿ ॥੭੮੮॥
दल हतयो राघवी तजि काणि ॥७८८॥

अथ ते बालकाः स्वलक्ष्येषु बाणेषु गाढं कृत्वा निर्भयेन रामस्य बलानि नाशयन्ति स्म।।788।

ਅਨੂਪ ਨਰਾਜ ਛੰਦ ॥
अनूप नराज छंद ॥

अनूप निराज स्तन्जा

ਸੁ ਕੋਪਿ ਦੇਖਿ ਕੈ ਬਲੰ ਸੁ ਕ੍ਰੁਧ ਰਾਘਵੀ ਸਿਸੰ ॥
सु कोपि देखि कै बलं सु क्रुध राघवी सिसं ॥

बलवतां क्रोधं दृष्ट्वा श्रीरामपुत्राः क्रुद्धाः भवन्ति।

ਬਚਿਤ੍ਰ ਚਿਤ੍ਰਤ ਸਰੰ ਬਬਰਖ ਬਰਖਣੋ ਰਣੰ ॥
बचित्र चित्रत सरं बबरख बरखणो रणं ॥

रामस्य बालकानां (पुत्राणां) बलं क्रोधं च दृष्ट्वा तस्मिन् अद्भुते युद्धे तत् बाणानां वॉलीम् कल्पयित्वा।

ਭਭਜਿ ਆਸੁਰੀ ਸੁਤੰ ਉਠੰਤ ਭੇਕਰੀ ਧੁਨੰ ॥
भभजि आसुरी सुतं उठंत भेकरी धुनं ॥

दानवपुत्राः (विभीषणादयः) धावन्ति घोरः शब्दः।

ਭ੍ਰਮੰਤ ਕੁੰਡਲੀ ਕ੍ਰਿਤੰ ਪਪੀੜ ਦਾਰਣੰ ਸਰੰ ॥੭੮੯॥
भ्रमंत कुंडली क्रितं पपीड़ दारणं सरं ॥७८९॥

राक्षससेना घोरं शब्दमुदय पलाय्य वृत्तं भ्रमति स्म ॥७८९॥

ਘੁਮੰਤ ਘਾਇਲੋ ਘਣੰ ਤਤਛ ਬਾਣਣੋ ਬਰੰ ॥
घुमंत घाइलो घणं ततछ बाणणो बरं ॥

अधिकांशः फट्टराः परिभ्रमन्ति, तीक्ष्णबाणैः च विद्धाः भवन्ति ।

ਭਭਜ ਕਾਤਰੋ ਕਿਤੰ ਗਜੰਤ ਜੋਧਣੋ ਜੁਧੰ ॥
भभज कातरो कितं गजंत जोधणो जुधं ॥

तीक्ष्णबाणैः आहताः बहवः क्षतिग्रस्ताः योद्धाः भ्रमितुं आरब्धवन्तः तथा च बहवः योद्धाः भ्रमितुं आरब्धवन्तः तथा च बहवः योद्धाः गर्जितुं आरब्धवन्तः तेषु बहवः असहायाः भूत्वा अन्तिमं निःश्वासं गृहीतवन्तः

ਚਲੰਤ ਤੀਛਣੋ ਅਸੰ ਖਿਮੰਤ ਧਾਰ ਉਜਲੰ ॥
चलंत तीछणो असं खिमंत धार उजलं ॥

तीक्ष्णाः खड्गाः चलन्ति श्वेताः कटाः च प्रकाशन्ते।

ਪਪਾਤ ਅੰਗਦ ਕੇਸਰੀ ਹਨੂ ਵ ਸੁਗ੍ਰਿਵੰ ਬਲੰ ॥੭੯੦॥
पपात अंगद केसरी हनू व सुग्रिवं बलं ॥७९०॥

श्वेतधाराणां तीक्ष्णं खड्गं युद्धक्षेत्रे प्रहृतं, अङ्गदहनुमन्तसुग्रीवादीनां बलं दुग्धविच्छेदनं प्रारभत।७९०।

ਗਿਰੰਤ ਆਮੁਰੰ ਰਣੰ ਭਭਰਮ ਆਸੁਰੀ ਸਿਸੰ ॥
गिरंत आमुरं रणं भभरम आसुरी सिसं ॥

(एवं नायकाः पतिताः) यथा शूलाः पवनबलेन पृथिव्यां पतिताः।

ਤਜੰਤ ਸੁਆਮਣੋ ਘਰੰ ਭਜੰਤ ਪ੍ਰਾਨ ਲੇ ਭਟੰ ॥
तजंत सुआमणो घरं भजंत प्रान ले भटं ॥

अत्यन्तं रजसा पूर्णं मुखात् वमनं रक्तं च।

ਉਠੰਤ ਅੰਧ ਧੁੰਧਣੋ ਕਬੰਧ ਬੰਧਤੰ ਕਟੰ ॥
उठंत अंध धुंधणो कबंध बंधतं कटं ॥

आकाशे क्रन्दन्ति डाकिनीः पृथिव्यां च शृगालाः |

ਲਗੰਤ ਬਾਣਾਣੋ ਬਰੰ ਗਿਰੰਤ ਭੂਮਿ ਅਹਵਯੰ ॥੭੯੧॥
लगंत बाणाणो बरं गिरंत भूमि अहवयं ॥७९१॥

भूताः भूताः च जल्पन्ति डाकपालाः च कूजन्ति। ७९२ इति ।

ਪਪਾਤ ਬ੍ਰਿਛਣੰ ਧਰੰ ਬਬੇਗ ਮਾਰ ਤੁਜਣੰ ॥
पपात ब्रिछणं धरं बबेग मार तुजणं ॥

पतन्ति मुख्याः योद्धा भूमौ पर्वता इव |

ਭਰੰਤ ਧੂਰ ਭੂਰਣੰ ਬਮੰਤ ਸ੍ਰੋਣਤੰ ਮੁਖੰ ॥
भरंत धूर भूरणं बमंत स्रोणतं मुखं ॥

बाणैः निपातिताः योद्धाः शीघ्रं पृथिव्यां पतितुं आरब्धवन्तः, तेषां शरीरेषु रजः लसत्, तेषां मुखात् रक्तं स्रवति स्म