क्वचित् भूताः वदन्ति
क्वचित् भूताः राक्षसाः च क्रन्दन्ति स्म, कुत्रचित् शिरःहीनाः कूपाः रणक्षेत्रे उत्थानम् आरब्धवन्तः
बैताल बीर कुत्रचित् नृत्यति
क्वचित् शूरा बैतालाः नृत्यन्ति स्म क्वचित् पिशाचाः अग्निज्वालाः उत्थापयन्ति स्म।७८१।
युद्धक्षेत्रे योद्धा व्रणं प्राप्नुवन्ति,
योद्धानां वस्त्राणि रक्तेन संतृप्तानि आसन्, युद्धक्षेत्रे क्षतम् अभवन्
एकः योद्धा पलायते (युद्धक्षेत्रात्)।
एकतः योधाः पलायन्ते अपरतः आगत्य युद्धे युध्यन्ति।७८२।
धनुषः कर्षणेन
एकतः योधाः धनुषां प्रसारयन्ति, बाणान् निर्वहन्ति च
एकः पलायने म्रियते, .
परे पलायन्ते अन्तिमं ब्राहन्ति, किन्तु स्वर्गे स्थानं न प्राप्नुवन्ति।७८३।
बहवः गजाः अश्वाः च मृताः ।
बहवो गजाश्वाः मृताः, एकः अपि न तारितः
अथ लङ्कायाः राजा विभीषणः आगतः
अथ विभीषणः लङ्काशः बालकैः सह युद्धं कृतवान्।784।
बहोरा स्तन्जा
श्रीरामस्य पुत्रः (लवः) विभीषणस्य वक्षःस्थले छूराम् अयच्छत्
रामपुत्राः धनुषां कर्षन्तः लङ्काराजस्य हृदि बाणं प्रज्वलितवन्तः
अतः विभीषणः पृथिव्यां पतितः,
स स राक्षसः पृथिव्यां पतित्वा अचेतनं मत्वा बालकाः तं न हन्ति स्म।७८५।
ततः सुग्रीवः आगत्य तेन सह स्थितः (वाच्य च-) ।
अथ सुग्रीवः आगत्य तत्रैव निवृत्य उक्तवान् हे बालकाः! कुत्र गच्छसि ? भवन्तः दूरं गत्वा सुरक्षिताः स्थातुं न शक्नुवन्ति
ततः (प्रेम) तस्य ललाटं दृष्ट्वा बाणं निपातितवान्,
अथ मुनिबालकाः तस्य ललाटस्य लक्ष्यं कृत्वा तस्य ललाटं प्रहृत्य बाणं निपातयित्वा बाणस्य तीक्ष्णतां अनुभवन् सः अकर्मणः अभवत्।७८६।
वानरसेना क्रुद्धा भूत्वा पलायिता ।
एतत् दृष्ट्वा सर्वा सेना निपीडिता अभवत्, महता क्रोधेन च ते नल-नील-हनुमान-अङ्गद्-सहितं युद्धं कर्तुं प्रवृत्ताः
तस्मिन् एव काले बालाः क्रोधाद् त्रीणि बाणानि गृहीतवन्तः
ततः बालकाः त्रीणि बाणानि गृहीत्वा सर्वेषां ललाटयोः।७८७।
ये योद्धा ये गताः ते युद्धक्षेत्रे एव तिष्ठन्ति स्म |
ये क्षेत्रे स्थिताः, ते मृत्युं आलिंगयन्ति स्म, ये जीविताः ते इन्द्रियाणि नष्टाः भूत्वा पलायिताः
ततः बालाः एकैकशः बाणान् निपातयन्ति स्म |
अथ ते बालकाः स्वलक्ष्येषु बाणेषु गाढं कृत्वा निर्भयेन रामस्य बलानि नाशयन्ति स्म।।788।
अनूप निराज स्तन्जा
बलवतां क्रोधं दृष्ट्वा श्रीरामपुत्राः क्रुद्धाः भवन्ति।
रामस्य बालकानां (पुत्राणां) बलं क्रोधं च दृष्ट्वा तस्मिन् अद्भुते युद्धे तत् बाणानां वॉलीम् कल्पयित्वा।
दानवपुत्राः (विभीषणादयः) धावन्ति घोरः शब्दः।
राक्षससेना घोरं शब्दमुदय पलाय्य वृत्तं भ्रमति स्म ॥७८९॥
अधिकांशः फट्टराः परिभ्रमन्ति, तीक्ष्णबाणैः च विद्धाः भवन्ति ।
तीक्ष्णबाणैः आहताः बहवः क्षतिग्रस्ताः योद्धाः भ्रमितुं आरब्धवन्तः तथा च बहवः योद्धाः भ्रमितुं आरब्धवन्तः तथा च बहवः योद्धाः गर्जितुं आरब्धवन्तः तेषु बहवः असहायाः भूत्वा अन्तिमं निःश्वासं गृहीतवन्तः
तीक्ष्णाः खड्गाः चलन्ति श्वेताः कटाः च प्रकाशन्ते।
श्वेतधाराणां तीक्ष्णं खड्गं युद्धक्षेत्रे प्रहृतं, अङ्गदहनुमन्तसुग्रीवादीनां बलं दुग्धविच्छेदनं प्रारभत।७९०।
(एवं नायकाः पतिताः) यथा शूलाः पवनबलेन पृथिव्यां पतिताः।
अत्यन्तं रजसा पूर्णं मुखात् वमनं रक्तं च।
आकाशे क्रन्दन्ति डाकिनीः पृथिव्यां च शृगालाः |
भूताः भूताः च जल्पन्ति डाकपालाः च कूजन्ति। ७९२ इति ।
पतन्ति मुख्याः योद्धा भूमौ पर्वता इव |
बाणैः निपातिताः योद्धाः शीघ्रं पृथिव्यां पतितुं आरब्धवन्तः, तेषां शरीरेषु रजः लसत्, तेषां मुखात् रक्तं स्रवति स्म