मुख्यतया “सूर्य आत्माज” इति शब्दान् उच्चारयित्वा ततः “शास्तार” इति शब्दं योजयित्वा कुशलाः जनाः पाशस्य सर्वाणि नामानि जानन्ति।275.
प्रथमं 'काल पिता' उच्चार, तदन्तर 'तनुज' पद,
“कालपिता, तनुज, अस्तार” इति शब्दान् क्रमेण उच्चारयन् पाशस्य सर्वाणि नामानि ज्ञायन्ते।276.
प्रथमं 'दिवकार तनुजा' (सूर्यपुत्री) इति वदन्, ततः 'पति' 'शास्त्र' इति शब्दान् पठन्तु।
“दिवाकर तनुजा” इति आदौ उक्त्वा ततः पतिशब्दं वदन्तः पाशस्य सर्वाणि नामानि परिचिनुवन्ति बुधाः ॥२७७॥
यस्य नाम 'पासि', 'ग्रीव', 'कण्ठ रिपु', 'ब्रुनयुधा' च,
“गरीवाहा, कान्थ्रिपु, पाश, वरुणायुध” इत्यादि नाम स अत्याचारिणः कण्ठे पतित्वा अस्माकं कार्याणि सम्पादयेत्।278।
प्रथमं 'कण्ठ' इति नाम गृहीत्वा अन्ते 'ग्राहक' इति वदन्तु।
मुख्यतया “कण्ठ” इति नाम उच्चारयित्वा, ततः अन्ते “ग्रहक” इति शब्दं योजयित्वा वरुणायुधस्य (पाशस्य) सर्वाणि नामानि निरन्तरं विकसितानि भवन्ति।279.
प्रथमं 'नारी', 'कण्ठ', 'गर', 'ग्रीव' (सर्वकण्ठानां नामानि) इति शब्दान् वदन्तु ततः 'ग्रहित' इति शब्दं वदन्तु।
आदौ “नारी, कण्ठ, गला, गरीवा” इति शब्दान् उच्चारयित्वा अङ्ग् ततः “ग्रहीता” इति शब्दं योजयित्वा पाशस्य सर्वाणि नामानि निरन्तरं विकसितानि भवन्ति।२८०।
प्रथम 'जमुना' पाठ (ततः) 'एसरयुध' पाठ करें।
“यमुना” शब्दं मुख्यतया वदन् ततः “इश्रायुध” इति शब्दं उच्चारयन् ज्ञानिनः पाशस्य सर्वाणि नामानि परिचिनुवन्ति।२८१।
प्रथमं 'क' अक्षरं वदन्तु ततः 'मण्ड्' इति शब्दं योजयन्तु ।
“क” अक्षरं वदन् ततः “मन्द्” इति शब्दं योजयित्वा “कमण्ड” इति नाम rcognised भवति।282.
प्रथमं 'किसान' इति शब्दस्य उच्चारणं कृत्वा ततः 'बलभन्ति' इति शब्दं वदन्तु।
मुख्यतया “करिसन” इति शब्दस्य उच्चारणं कृत्वा, ततः “वल्लभा इति शब्दं योजयित्वा ततः “पति अस्तार” इति शब्दस्य उच्चारणं कृत्वा पाशस्य सर्वाणि नामानि ज्ञायन्ते।२८३।
बीर ग्राष्ट्नी', 'सुभाथ' तथा 'कलायुध' येषां नाम,
हे पाश ! तव नामानि “वीर-गिरास्तानी, सुभतहा, कलायुध इत्यादयः” अत्याचारिणां कण्ठे पतित्वा अस्माकं कार्याणि निर्वहन्तु।२८४।
कल-अकाल-कराल-इत्यनेन ततः ‘आयुधा’शब्दं पठन्तु।
“कल्ल, अकाल, कराल” इति वचनं उच्चारयन्तः, ततः आयुधशब्दं योजयित्वा, पाशस्य सर्वाणि नामानि मनसि जानन्ति ज्ञानिनः।२८५।
प्रथमं 'सूरज' शब्दस्य उच्चारणं कुर्वन्तु, (ततः) 'पूत' इत्यस्य अनन्तरं अन्ते 'शास्त्र' शब्दस्य उच्चारणं कुर्वन्तु।
प्रथमतया “सूर्यम्” इति वदन् ततः “पुत्रम्” इति योजयित्वा अन्ते “शस्तर्” इति शब्दं वदन् पाशस्य बहवः नामानि निरन्तरं विकसितानि भवन्ति।२८६।
(प्रथमम्) सूर्यस्य सर्वाणि नामानि गृहीत्वा (ततः) 'सूत' 'अस्त्र' इति वचनं पठन्तु।