श्री दसम् ग्रन्थः

पुटः - 1206


ਪੂਰਬ ਸੈਨ ਨ੍ਰਿਪਤਿ ਕੋ ਨਾਮਾ ॥
पूरब सैन न्रिपति को नामा ॥

राज्ञः नाम पूरब सन, 1999।

ਜਿਨ ਜੀਤੇ ਅਨਗਨ ਸੰਗ੍ਰਾਮਾ ॥
जिन जीते अनगन संग्रामा ॥

येन असंख्ययुद्धेषु विजयः प्राप्तः आसीत्।

ਜਾ ਕੇ ਚੜਤ ਅਮਿਤ ਦਲ ਸੰਗਾ ॥
जा के चड़त अमित दल संगा ॥

तेन सह गजाः अश्वाः रथाः असंख्याः |

ਹੈ ਗੈ ਰਥ ਪੈਦਲ ਚਤੁਰੰਗਾ ॥੨॥
है गै रथ पैदल चतुरंगा ॥२॥

पदातिना च चतुर्विधा चतुरङ्गणी सेना ऊर्ध्वं गच्छन्ति स्म। २.

ਤਹ ਇਕ ਆਯੋ ਸਾਹ ਅਪਾਰਾ ॥
तह इक आयो साह अपारा ॥

तत्र महान् शाहः आगतः।

ਜਾ ਕੇ ਸੰਗ ਇਕ ਪੁਤ੍ਰ ਪ੍ਯਾਰਾ ॥
जा के संग इक पुत्र प्यारा ॥

तस्य समीपे एकः प्रियः पुत्रः आसीत् ।

ਜਾ ਕੋ ਰੂਪ ਕਹੈ ਨਹੀ ਆਵੈ ॥
जा को रूप कहै नही आवै ॥

तस्य रूपं वर्णयितुं न शक्यते।

ਊਖ ਲਿਖਤ ਲੇਖਨ ਹ੍ਵੈ ਜਾਵੈ ॥੩॥
ऊख लिखत लेखन ह्वै जावै ॥३॥

(अपि) लेखनकाले इक्षुः यथा लेखनी एव तिष्ठति। ३.

ਪੂਰਬ ਦੇ ਤਿਹ ਊਪਰ ਅਟਕੀ ॥
पूरब दे तिह ऊपर अटकी ॥

पूरब देई (यदा सा तं दृष्ट्वा) तस्मिन् अटत्

ਭੂਲਿ ਗਈ ਸਭ ਹੀ ਸੁਧਿ ਘਟਿ ਕੀ ॥
भूलि गई सभ ही सुधि घटि की ॥

तस्य च शरीरस्य शुद्धा प्रज्ञा विस्मृता।

ਲਗਿਯੋ ਕੁਅਰ ਸੋ ਨੇਹ ਅਪਾਰਾ ॥
लगियो कुअर सो नेह अपारा ॥

(सः) शाहपुत्रस्य प्रेम्णा पतितः।

ਜਿਹ ਬਿਨੁ ਰੁਚੈ ਨ ਭੋਜਨ ਬਾਰਾ ॥੪॥
जिह बिनु रुचै न भोजन बारा ॥४॥

तस्य विना अन्नं जलं च न सुस्वादः आसीत् । ४.

ਏਕ ਦਿਵਸ ਤਿਹ ਬੋਲਿ ਪਠਾਯੋ ॥
एक दिवस तिह बोलि पठायो ॥

एकदा सा (राज्ञी) तं आहूय प्रेषितवती।

ਕਾਮ ਕੇਲ ਰੁਚਿ ਮਾਨਿ ਕਮਾਯੋ ॥
काम केल रुचि मानि कमायो ॥

तस्य सह रुचिपूर्वकं क्रीडति स्म।

ਦੁਹੂੰਅਨ ਐਸੇ ਬਧਾ ਸਨੇਹਾ ॥
दुहूंअन ऐसे बधा सनेहा ॥

तयोः मध्ये एतावत् स्नेहः आसीत्

ਜਿਨ ਕੋ ਭਾਖਿ ਨ ਆਵਤ ਨੇਹਾ ॥੫॥
जिन को भाखि न आवत नेहा ॥५॥

सा प्रेम वर्णयितुं न शक्यते। ५.

ਸਾਹੁ ਪੁਤ੍ਰ ਤਬ ਸਾਹੁ ਬਿਸਾਰਿਯੋ ॥
साहु पुत्र तब साहु बिसारियो ॥

शाहस्य पुत्रः (पितरं) विस्मृतवान् शाहः।

ਤਾ ਕੇ ਸਦਾ ਰਹਿਤ ਜਿਯ ਧਾਰਿਯੋ ॥
ता के सदा रहित जिय धारियो ॥

(राज्ञ्याः) हृदये सर्वदा छाया आसीत्।

ਪਿਤਾ ਸੰਗ ਕਛੁ ਕਲਹ ਬਢਾਯੋ ॥
पिता संग कछु कलह बढायो ॥

(सः) पित्रा सह किञ्चित् कलहं कृतवान्

ਚੜਿ ਘੋਰਾ ਪਰਦੇਸ ਸਿਧਾਯੋ ॥੬॥
चड़ि घोरा परदेस सिधायो ॥६॥

अश्वमारुह्य च विदेशं गतः। ६.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਤ੍ਰਿਯ ਨਿਮਿਤ ਨਿਜੁ ਪਿਤੁ ਸੌ ਕਲਹ ਬਢਾਇ ਕੈ ॥
त्रिय निमित निजु पितु सौ कलह बढाइ कै ॥

(तस्याः) स्त्रियाः कृते पित्रा सह विग्रहं वर्धयित्वा ।

ਚੜਿ ਬਾਜੀ ਪਰ ਚਲਾ ਦੇਸ ਕਹ ਧਾਇ ਕੈ ॥
चड़ि बाजी पर चला देस कह धाइ कै ॥

सः अश्वमारुह्य देशं गतः।

ਪਿਤੁ ਜਾਨ੍ਯੋ ਸੁਤ ਮੇਰੋ ਦੇਸ ਅਪਨੇ ਗਯੋ ॥
पितु जान्यो सुत मेरो देस अपने गयो ॥

पिता मम पुत्रः स्वदेशं गतः इति अवगत्य ।

ਹੌ ਅਰਧ ਰਾਤ੍ਰਿ ਗੇ ਗ੍ਰਿਹ ਰਾਨੀ ਆਵਤ ਭਯੋ ॥੭॥
हौ अरध रात्रि गे ग्रिह रानी आवत भयो ॥७॥

परन्तु सः अर्धरात्रेण अनन्तरं राज्ञ्याः गृहम् आगतः।7.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਹ ਤੇ ਸਾਹੁ ਜਬੈ ਉਠਿ ਗਯੋ ॥
तह ते साहु जबै उठि गयो ॥

यदा शाहः तत्र प्रस्थितवान् तदा .

ਤਬ ਰਾਨੀ ਅਸ ਚਰਿਤ ਬਨਯੋ ॥
तब रानी अस चरित बनयो ॥

अथ रानी इदं पात्रं कृतवान्।

ਤਾਹਿ ਨਿਪੁੰਸਕ ਕਰਿ ਠਹਰਾਯੋ ॥
ताहि निपुंसक करि ठहरायो ॥

तं (शाहपुत्रं) नपुंसकं आह्वयन्

ਰਾਜਾ ਸੌ ਇਸ ਭਾਤਿ ਜਤਾਯੋ ॥੮॥
राजा सौ इस भाति जतायो ॥८॥

एवं राजानं उक्तवान् ॥८॥

ਮੈ ਇਕ ਮੋਲ ਨਿਪੁੰਸਕ ਆਨਾ ॥
मै इक मोल निपुंसक आना ॥

अहं शून्यं मूल्यम् आनयम्, .

ਜਾ ਕੋ ਰੂਪ ਨ ਜਾਤ ਬਖਾਨਾ ॥
जा को रूप न जात बखाना ॥

यस्य रूपं वर्णयितुं न शक्यते।

ਤਾ ਤੇ ਅਪਨੇ ਕਾਜ ਕਰੈ ਹੌ ॥
ता ते अपने काज करै हौ ॥

अहं तस्मात् स्वकार्यं करिष्यामि

ਮਨ ਭਾਵਤ ਕੇ ਭੋਗ ਕਮੈ ਹੌ ॥੯॥
मन भावत के भोग कमै हौ ॥९॥

अहं च इष्टानि भोगानि भोक्ष्यामि। ९.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਭਲੀ ਭਲੀ ਰਾਜਾ ਕਹੀ ਭੇਦ ਨ ਸਕਾ ਬਿਚਾਰ ॥
भली भली राजा कही भेद न सका बिचार ॥

राजा 'ठीकम्, ठीकम्' इति उक्तवान्, परन्तु रहस्यं चिन्तयितुं न शक्तवान् ।

ਪੁਰਖ ਨਿਪੁੰਸਕ ਭਾਖਿ ਤ੍ਰਿਯ ਰਾਖਾ ਧਾਮ ਸੁਧਾਰਿ ॥੧੦॥
पुरख निपुंसक भाखि त्रिय राखा धाम सुधारि ॥१०॥

तं स्त्री नपुंसकम् आहूय तं गृहे एव स्थापयति स्म । १०.

ਰਮ੍ਯੋ ਕਰਤ ਰਾਨੀ ਭਏ ਤਵਨ ਪੁਰਖ ਦਿਨ ਰੈਨਿ ॥
रम्यो करत रानी भए तवन पुरख दिन रैनि ॥

राणी तेन पुरुषेण सह दिवारात्रौ क्रीडति स्म ।

ਨ੍ਰਿਪਤਿ ਨਿਪੁੰਸਕ ਤਿਹ ਲਖੈ ਕਛੂ ਨ ਭਾਖੈ ਬੈਨ ॥੧੧॥
न्रिपति निपुंसक तिह लखै कछू न भाखै बैन ॥११॥

तं नपुंसकं मत्वा राजा किञ्चिदब्रवीत् । ११.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਸਤਰ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੭੦॥੫੨੫੪॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ सतर चरित्र समापतम सतु सुभम सतु ॥२७०॥५२५४॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २७०तमस्य चरितस्य समापनम्, सर्वं शुभम्। २७०.५२५४ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤੇਲੰਗਾ ਜਹ ਦੇਸ ਅਪਾਰਾ ॥
तेलंगा जह देस अपारा ॥

तत्र तेलङ्गा इति महान् देशः आसीत् ।

ਸਮਰ ਸੈਨ ਤਹ ਕੋ ਸਰਦਾਰਾ ॥
समर सैन तह को सरदारा ॥

तस्य सरदारः (राज्ञः नाम) समर सेनः आसीत् ।

ਤਾਹਿ ਬਿਲਾਸ ਦੇਇ ਘਰ ਰਾਨੀ ॥
ताहि बिलास देइ घर रानी ॥

तस्य गृहे लिबास् देइ नाम राज्ञी आसीत्

ਜਾ ਕੀ ਜਾਤ ਨ ਪ੍ਰਭਾ ਬਖਾਨੀ ॥੧॥
जा की जात न प्रभा बखानी ॥१॥

यस्य कान्तिः वर्णयितुं न शक्यते। १.

ਤਿਹ ਇਕ ਛੈਲ ਪੁਰੀ ਸੰਨ੍ਯਾਸੀ ॥
तिह इक छैल पुरी संन्यासी ॥

चैल पुरी (अर्थान्तर-पुरी सम्प्रदायस्य युवा तपस्वी इत्यर्थः) नाम एकः तपस्वी आसीत् ।

ਤਿਹ ਪੁਰ ਮਦ੍ਰ ਦੇਸ ਕੌ ਬਾਸੀ ॥
तिह पुर मद्र देस कौ बासी ॥

सः मद्रदेसानगरस्य (कस्मिंश्चित्) नगरस्य निवासी आसीत् ।

ਰਾਨੀ ਨਿਰਖਿ ਲਗਨਿ ਤਿਹ ਲਾਗੀ ॥
रानी निरखि लगनि तिह लागी ॥

दृष्ट्वा (तं) राज्ञी तस्य प्रेम्णः अभवत्।