राज्ञः नाम पूरब सन, 1999।
येन असंख्ययुद्धेषु विजयः प्राप्तः आसीत्।
तेन सह गजाः अश्वाः रथाः असंख्याः |
पदातिना च चतुर्विधा चतुरङ्गणी सेना ऊर्ध्वं गच्छन्ति स्म। २.
तत्र महान् शाहः आगतः।
तस्य समीपे एकः प्रियः पुत्रः आसीत् ।
तस्य रूपं वर्णयितुं न शक्यते।
(अपि) लेखनकाले इक्षुः यथा लेखनी एव तिष्ठति। ३.
पूरब देई (यदा सा तं दृष्ट्वा) तस्मिन् अटत्
तस्य च शरीरस्य शुद्धा प्रज्ञा विस्मृता।
(सः) शाहपुत्रस्य प्रेम्णा पतितः।
तस्य विना अन्नं जलं च न सुस्वादः आसीत् । ४.
एकदा सा (राज्ञी) तं आहूय प्रेषितवती।
तस्य सह रुचिपूर्वकं क्रीडति स्म।
तयोः मध्ये एतावत् स्नेहः आसीत्
सा प्रेम वर्णयितुं न शक्यते। ५.
शाहस्य पुत्रः (पितरं) विस्मृतवान् शाहः।
(राज्ञ्याः) हृदये सर्वदा छाया आसीत्।
(सः) पित्रा सह किञ्चित् कलहं कृतवान्
अश्वमारुह्य च विदेशं गतः। ६.
अडिगः : १.
(तस्याः) स्त्रियाः कृते पित्रा सह विग्रहं वर्धयित्वा ।
सः अश्वमारुह्य देशं गतः।
पिता मम पुत्रः स्वदेशं गतः इति अवगत्य ।
परन्तु सः अर्धरात्रेण अनन्तरं राज्ञ्याः गृहम् आगतः।7.
चतुर्विंशतिः : १.
यदा शाहः तत्र प्रस्थितवान् तदा .
अथ रानी इदं पात्रं कृतवान्।
तं (शाहपुत्रं) नपुंसकं आह्वयन्
एवं राजानं उक्तवान् ॥८॥
अहं शून्यं मूल्यम् आनयम्, .
यस्य रूपं वर्णयितुं न शक्यते।
अहं तस्मात् स्वकार्यं करिष्यामि
अहं च इष्टानि भोगानि भोक्ष्यामि। ९.
द्वयम् : १.
राजा 'ठीकम्, ठीकम्' इति उक्तवान्, परन्तु रहस्यं चिन्तयितुं न शक्तवान् ।
तं स्त्री नपुंसकम् आहूय तं गृहे एव स्थापयति स्म । १०.
राणी तेन पुरुषेण सह दिवारात्रौ क्रीडति स्म ।
तं नपुंसकं मत्वा राजा किञ्चिदब्रवीत् । ११.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २७०तमस्य चरितस्य समापनम्, सर्वं शुभम्। २७०.५२५४ इति । गच्छति
चतुर्विंशतिः : १.
तत्र तेलङ्गा इति महान् देशः आसीत् ।
तस्य सरदारः (राज्ञः नाम) समर सेनः आसीत् ।
तस्य गृहे लिबास् देइ नाम राज्ञी आसीत्
यस्य कान्तिः वर्णयितुं न शक्यते। १.
चैल पुरी (अर्थान्तर-पुरी सम्प्रदायस्य युवा तपस्वी इत्यर्थः) नाम एकः तपस्वी आसीत् ।
सः मद्रदेसानगरस्य (कस्मिंश्चित्) नगरस्य निवासी आसीत् ।
दृष्ट्वा (तं) राज्ञी तस्य प्रेम्णः अभवत्।