परकर्णस्य च स्रावात्
सर्वं जगत् मूर्तरूपं प्राप्तम्।13.
किञ्चित्कालानन्तरं भगवान् राक्षसान् (मधुकैतभौ) हतः ।
तेषां मज्जा समुद्रे प्रवहति स्म।
स्निग्धद्रव्यं तत्र प्लवमानं तस्य ध्यानमज्जा ॥
मेधा (अथवा मेदनी) उच्यते स्म पृथिवी।14.
पुण्यकर्मणाम्
पुरुषः देवता इति ख्यातः ।
दुष्टकर्मणाम् च
असुर इति ख्यातः ॥१५॥
यदि सर्वं विस्तरेण वर्णितम्
वर्णनं व्यापकं भविष्यति इति भयम् अस्ति।
काल्धुजस्य अनन्तरं बहवः राजानः आसन्
यथा दक्षप्रजापति इत्यादि 16.
तेषां दश कन्याः सहस्राणि जातानि
यस्य सौन्दर्यं अन्यैः न तुल्यते स्म।
यथाकालं एताः सर्वाः कन्याः
राजाभिः सह विवाहिताः आसन्।17.
दोहरा
बनिता कदरुदीतिश्च अदितिश्च ऋषीणां पत्नी बभूव।
नागाः च तेषां शत्रवः (गरुड इव) देवासुराश्च तेभ्यः जाताः।१८।
चौपाई
तेषु एकः (बालः) सूर्यरूपं धारयति स्म
तस्मात् (अदितिः) सूर्यः जातः, यस्मात् सूरज वंशः (सूर्यवंशः) उत्पन्नः ।
यदि तेषां (बंशराजानाम्) नामानि शृणोमि
अस्य गोत्रस्य नृपाणां नामानि वर्णयामि चेत् कथायाः महतीं विस्तारं भयम् अनुभवामि।१९।
तस्य (सूर्यस्य) संताने रघुः (राजा नाम) जातः
अस्मिन् गोत्रे रघुनाम राजा आसीत्, यः जगति रघुवंशस्य (रघुगोत्रस्य) प्रवर्तकः आसीत् ।
तस्य 'अज' नाम महापुत्रः जातः
तस्य महापुत्रः अजः महाबलः योद्धा उत्तमः धनुर्धरः च आसीत्।२०।
यदा सः योगं स्वीकृतवान्
योगीत्वेन जगत्त्यागं कृत्वा स्वपुत्राय दस्त्रथाय स्वराज्यम् अयच्छत् ।
सः अपि महान् धनुर्धरः आसीत्,
यः महाधनुषी आसीत्, त्रीणि भार्याश्च प्रीत्या विवाहिता।।21।।
प्रथमा (राज्ञी कौशल्या) राम नाम कुमारं जनयति स्म।
ज्येष्ठः रामं जनयति स्म, अन्ये भारतं लक्ष्मणं शत्रुघ्नं च जनयन्ति स्म।
सः चिरकालं यावत् राज्यं कृतवान्, .
राज्यं चिरकालं यावत् राज्यं कृत्वा स्वर्गं प्रति प्रस्थिताः।22।
ततः सीतायाः पुत्रौ (लवः कुशश्च) राजाभूतौ
तदनन्तरं सीतायाः पुत्रद्वयं नृपौ अभवताम् ।
यदा सः मद्रदेशस्य (पञ्जाबस्य) राजकुमारीभिः सह विवाहं कृतवान् ।
पञ्जाबीराजकुमारीभिः सह विवाहं कृत्वा विविधान् यज्ञं च कृतवन्तः।23।
तत्र (पञ्जाबे) ते नगरद्वयं निवसन्ति स्म
तत्र ते द्वौ नगरौ स्थापितवन्तौ, एकं कसूरम् अपरं लाहौरम् इति ।
तयोः नगरयोः अतीव सुन्दरम् आसीत्
उभौ नगरौ लङ्काम्रावतीं च सौन्दर्यम् अतिक्रान्तौ । २४.
तौ चिरकालं यावत् शासनं कृतवन्तौ,
चिरकालं यावत् तौ भ्रातरौ स्वराज्ये शासनं कृतवन्तौ, अन्ते च मृत्युपाशेन बद्धौ अभवताम् ।