श्री दसम् ग्रन्थः

पुटः - 48


ਦੁਤੀਆ ਕਾਨ ਤੇ ਮੈਲ ਨਿਕਾਰੀ ॥
दुतीआ कान ते मैल निकारी ॥

परकर्णस्य च स्रावात्

ਤਾ ਤੇ ਭਈ ਸ੍ਰਿਸਟਿ ਇਹ ਸਾਰੀ ॥੧੩॥
ता ते भई स्रिसटि इह सारी ॥१३॥

सर्वं जगत् मूर्तरूपं प्राप्तम्।13.

ਤਿਨ ਕੋ ਕਾਲ ਬਹੁਰਿ ਬਧ ਕਰਾ ॥
तिन को काल बहुरि बध करा ॥

किञ्चित्कालानन्तरं भगवान् राक्षसान् (मधुकैतभौ) हतः ।

ਤਿਨ ਕੋ ਮੇਦ ਸਮੁੰਦ ਮੋ ਪਰਾ ॥
तिन को मेद समुंद मो परा ॥

तेषां मज्जा समुद्रे प्रवहति स्म।

ਚਿਕਨ ਤਾਸ ਜਲ ਪਰ ਤਿਰ ਰਹੀ ॥
चिकन तास जल पर तिर रही ॥

स्निग्धद्रव्यं तत्र प्लवमानं तस्य ध्यानमज्जा ॥

ਮੇਧਾ ਨਾਮ ਤਬਹਿ ਤੇ ਕਹੀ ॥੧੪॥
मेधा नाम तबहि ते कही ॥१४॥

मेधा (अथवा मेदनी) उच्यते स्म पृथिवी।14.

ਸਾਧ ਕਰਮ ਜੇ ਪੁਰਖ ਕਮਾਵੈ ॥
साध करम जे पुरख कमावै ॥

पुण्यकर्मणाम्

ਨਾਮ ਦੇਵਤਾ ਜਗਤ ਕਹਾਵੈ ॥
नाम देवता जगत कहावै ॥

पुरुषः देवता इति ख्यातः ।

ਕੁਕ੍ਰਿਤ ਕਰਮ ਜੇ ਜਗ ਮੈ ਕਰਹੀ ॥
कुक्रित करम जे जग मै करही ॥

दुष्टकर्मणाम् च

ਨਾਮ ਅਸੁਰ ਤਿਨ ਕੋ ਸਭ ਧਰ ਹੀ ॥੧੫॥
नाम असुर तिन को सभ धर ही ॥१५॥

असुर इति ख्यातः ॥१५॥

ਬਹੁ ਬਿਸਥਾਰ ਕਹ ਲਗੈ ਬਖਾਨੀਅਤ ॥
बहु बिसथार कह लगै बखानीअत ॥

यदि सर्वं विस्तरेण वर्णितम्

ਗ੍ਰੰਥ ਬਢਨ ਤੇ ਅਤਿ ਡਰੁ ਮਾਨੀਅਤ ॥
ग्रंथ बढन ते अति डरु मानीअत ॥

वर्णनं व्यापकं भविष्यति इति भयम् अस्ति।

ਤਿਨ ਤੇ ਹੋਤ ਬਹੁਤ ਨ੍ਰਿਪ ਆਏ ॥
तिन ते होत बहुत न्रिप आए ॥

काल्धुजस्य अनन्तरं बहवः राजानः आसन्

ਦਛ ਪ੍ਰਜਾਪਤਿ ਜਿਨ ਉਪਜਾਏ ॥੧੬॥
दछ प्रजापति जिन उपजाए ॥१६॥

यथा दक्षप्रजापति इत्यादि 16.

ਦਸ ਸਹੰਸ ਤਿਹਿ ਗ੍ਰਿਹ ਭਈ ਕੰਨਿਆ ॥
दस सहंस तिहि ग्रिह भई कंनिआ ॥

तेषां दश कन्याः सहस्राणि जातानि

ਜਿਹ ਸਮਾਨ ਕਹ ਲਗੈ ਨ ਅੰਨਿਆ ॥
जिह समान कह लगै न अंनिआ ॥

यस्य सौन्दर्यं अन्यैः न तुल्यते स्म।

ਕਾਲ ਕ੍ਰਿਆ ਐਸੀ ਤਹ ਭਈ ॥
काल क्रिआ ऐसी तह भई ॥

यथाकालं एताः सर्वाः कन्याः

ਤੇ ਸਭ ਬਿਆਹ ਨਰੇਸਨ ਦਈ ॥੧੭॥
ते सभ बिआह नरेसन दई ॥१७॥

राजाभिः सह विवाहिताः आसन्।17.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਬਨਤਾ ਕਦ੍ਰ ਦਿਤਿ ਅਦਿਤਿ ਏ ਰਿਖ ਬਰੀ ਬਨਾਇ ॥
बनता कद्र दिति अदिति ए रिख बरी बनाइ ॥

बनिता कदरुदीतिश्च अदितिश्च ऋषीणां पत्नी बभूव।

ਨਾਗ ਨਾਗਰਿਪੁ ਦੇਵ ਸਭ ਦਈਤ ਲਏ ਉਪਜਾਇ ॥੧੮॥
नाग नागरिपु देव सभ दईत लए उपजाइ ॥१८॥

नागाः च तेषां शत्रवः (गरुड इव) देवासुराश्च तेभ्यः जाताः।१८।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਾ ਤੇ ਸੂਰਜ ਰੂਪ ਕੋ ਧਰਾ ॥
ता ते सूरज रूप को धरा ॥

तेषु एकः (बालः) सूर्यरूपं धारयति स्म

ਜਾ ਤੇ ਬੰਸ ਪ੍ਰਚੁਰ ਰਵਿ ਕਰਾ ॥
जा ते बंस प्रचुर रवि करा ॥

तस्मात् (अदितिः) सूर्यः जातः, यस्मात् सूरज वंशः (सूर्यवंशः) उत्पन्नः ।

ਜੌ ਤਿਨ ਕੇ ਕਹਿ ਨਾਮ ਸੁਨਾਊ ॥
जौ तिन के कहि नाम सुनाऊ ॥

यदि तेषां (बंशराजानाम्) नामानि शृणोमि

ਕਥਾ ਬਢਨ ਤੇ ਅਧਿਕ ਡਰਾਊ ॥੧੯॥
कथा बढन ते अधिक डराऊ ॥१९॥

अस्य गोत्रस्य नृपाणां नामानि वर्णयामि चेत् कथायाः महतीं विस्तारं भयम् अनुभवामि।१९।

ਤਿਨ ਕੇ ਬੰਸ ਬਿਖੈ ਰਘੁ ਭਯੋ ॥
तिन के बंस बिखै रघु भयो ॥

तस्य (सूर्यस्य) संताने रघुः (राजा नाम) जातः

ਰਘੁ ਬੰਸਹਿ ਜਿਹ ਜਗਹਿ ਚਲਯੋ ॥
रघु बंसहि जिह जगहि चलयो ॥

अस्मिन् गोत्रे रघुनाम राजा आसीत्, यः जगति रघुवंशस्य (रघुगोत्रस्य) प्रवर्तकः आसीत् ।

ਤਾ ਤੇ ਪੁਤ੍ਰ ਹੋਤ ਭਯੋ ਅਜੁ ਬਰੁ ॥
ता ते पुत्र होत भयो अजु बरु ॥

तस्य 'अज' नाम महापुत्रः जातः

ਮਹਾਰਥੀ ਅਰੁ ਮਹਾ ਧਨੁਰਧਰ ॥੨੦॥
महारथी अरु महा धनुरधर ॥२०॥

तस्य महापुत्रः अजः महाबलः योद्धा उत्तमः धनुर्धरः च आसीत्।२०।

ਜਬ ਤਿਨ ਭੇਸ ਜੋਗ ਕੋ ਲਯੋ ॥
जब तिन भेस जोग को लयो ॥

यदा सः योगं स्वीकृतवान्

ਰਾਜ ਪਾਟ ਦਸਰਥ ਕੋ ਦਯੋ ॥
राज पाट दसरथ को दयो ॥

योगीत्वेन जगत्त्यागं कृत्वा स्वपुत्राय दस्त्रथाय स्वराज्यम् अयच्छत् ।

ਹੋਤ ਭਯੋ ਵਹਿ ਮਹਾ ਧੁਨੁਰਧਰ ॥
होत भयो वहि महा धुनुरधर ॥

सः अपि महान् धनुर्धरः आसीत्,

ਤੀਨ ਤ੍ਰਿਆਨ ਬਰਾ ਜਿਹ ਰੁਚਿ ਕਰ ॥੨੧॥
तीन त्रिआन बरा जिह रुचि कर ॥२१॥

यः महाधनुषी आसीत्, त्रीणि भार्याश्च प्रीत्या विवाहिता।।21।।

ਪ੍ਰਿਥਮ ਜਯੋ ਤਿਹ ਰਾਮੁ ਕੁਮਾਰਾ ॥
प्रिथम जयो तिह रामु कुमारा ॥

प्रथमा (राज्ञी कौशल्या) राम नाम कुमारं जनयति स्म।

ਭਰਥ ਲਛਮਨ ਸਤ੍ਰ ਬਿਦਾਰਾ ॥
भरथ लछमन सत्र बिदारा ॥

ज्येष्ठः रामं जनयति स्म, अन्ये भारतं लक्ष्मणं शत्रुघ्नं च जनयन्ति स्म।

ਬਹੁਤ ਕਾਲ ਤਿਨ ਰਾਜ ਕਮਾਯੋ ॥
बहुत काल तिन राज कमायो ॥

सः चिरकालं यावत् राज्यं कृतवान्, .

ਕਾਲ ਪਾਇ ਸੁਰ ਪੁਰਹਿ ਸਿਧਾਯੋ ॥੨੨॥
काल पाइ सुर पुरहि सिधायो ॥२२॥

राज्यं चिरकालं यावत् राज्यं कृत्वा स्वर्गं प्रति प्रस्थिताः।22।

ਸੀਅ ਸੁਤ ਬਹੁਰਿ ਭਏ ਦੁਇ ਰਾਜਾ ॥
सीअ सुत बहुरि भए दुइ राजा ॥

ततः सीतायाः पुत्रौ (लवः कुशश्च) राजाभूतौ

ਰਾਜ ਪਾਟ ਉਨ ਹੀ ਕਉ ਛਾਜਾ ॥
राज पाट उन ही कउ छाजा ॥

तदनन्तरं सीतायाः पुत्रद्वयं नृपौ अभवताम् ।

ਮਦ੍ਰ ਦੇਸ ਏਸ੍ਵਰਜਾ ਬਰੀ ਜਬ ॥
मद्र देस एस्वरजा बरी जब ॥

यदा सः मद्रदेशस्य (पञ्जाबस्य) राजकुमारीभिः सह विवाहं कृतवान् ।

ਭਾਤਿ ਭਾਤਿ ਕੇ ਜਗ ਕੀਏ ਤਬ ॥੨੩॥
भाति भाति के जग कीए तब ॥२३॥

पञ्जाबीराजकुमारीभिः सह विवाहं कृत्वा विविधान् यज्ञं च कृतवन्तः।23।

ਤਹੀ ਤਿਨੈ ਬਾਧੇ ਦੁਇ ਪੁਰਵਾ ॥
तही तिनै बाधे दुइ पुरवा ॥

तत्र (पञ्जाबे) ते नगरद्वयं निवसन्ति स्म

ਏਕ ਕਸੂਰ ਦੁਤੀਯ ਲਹੁਰਵਾ ॥
एक कसूर दुतीय लहुरवा ॥

तत्र ते द्वौ नगरौ स्थापितवन्तौ, एकं कसूरम् अपरं लाहौरम् इति ।

ਅਧਕ ਪੁਰੀ ਤੇ ਦੋਊ ਬਿਰਾਜੀ ॥
अधक पुरी ते दोऊ बिराजी ॥

तयोः नगरयोः अतीव सुन्दरम् आसीत्

ਨਿਰਖਿ ਲੰਕ ਅਮਰਾਵਤਿ ਲਾਜੀ ॥੨੪॥
निरखि लंक अमरावति लाजी ॥२४॥

उभौ नगरौ लङ्काम्रावतीं च सौन्दर्यम् अतिक्रान्तौ । २४.

ਬਹੁਤ ਕਾਲ ਤਿਨ ਰਾਜੁ ਕਮਾਯੋ ॥
बहुत काल तिन राजु कमायो ॥

तौ चिरकालं यावत् शासनं कृतवन्तौ,

ਜਾਲ ਕਾਲ ਤੇ ਅੰਤਿ ਫਸਾਯੋ ॥
जाल काल ते अंति फसायो ॥

चिरकालं यावत् तौ भ्रातरौ स्वराज्ये शासनं कृतवन्तौ, अन्ते च मृत्युपाशेन बद्धौ अभवताम् ।