श्री दसम् ग्रन्थः

पुटः - 1195


ਤਾ ਨਰ ਕਹ ਬਹੁ ਭਾਤਿ ਬਡਾਈ ਦੇਵਹੀ ॥
ता नर कह बहु भाति बडाई देवही ॥

सः व्यक्तिः बहुधा महिमाम् अवाप्नोति ।

ਮਿਥਯਾ ਉਪਮਾ ਬਕਿ ਕਰਿ ਤਹਿ ਪ੍ਰਸੰਨ ਕਰੈ ॥
मिथया उपमा बकि करि तहि प्रसंन करै ॥

मिथ्या उपमानि कृत्वा तं प्रीणयन्ति।

ਹੋ ਘੋਰ ਨਰਕ ਕੇ ਬੀਚ ਅੰਤ ਦੋਊ ਪਰੈ ॥੪੬॥
हो घोर नरक के बीच अंत दोऊ परै ॥४६॥

परन्तु अन्ते तौ नरकं पतन्ति। ४६.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਧਨ ਕੇ ਕਾਜ ਕਰਤ ਸਭ ਕਾਜਾ ॥
धन के काज करत सभ काजा ॥

सर्वं धनस्य (अधिग्रहणाय) कृते

ਊਚ ਨੀਚ ਰਾਨਾ ਅਰੁ ਰਾਜਾ ॥
ऊच नीच राना अरु राजा ॥

उच्च नीच, राणा राजा च कार्यं कुर्वन्ति।

ਖ੍ਯਾਲ ਕਾਲ ਕੋ ਕਿਨੂੰ ਨ ਪਾਯੋ ॥
ख्याल काल को किनूं न पायो ॥

कलां न कश्चित् श्रुतवान्, २.

ਜਿਨ ਇਹ ਚੌਦਹ ਲੋਕ ਬਨਾਯੋ ॥੪੭॥
जिन इह चौदह लोक बनायो ॥४७॥

एते चतुर्दश जनाः केन निर्मिताः। ४७.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਇਹੀ ਦਰਬ ਕੇ ਲੋਭ ਬੇਦ ਬ੍ਯਾਕਰਨ ਪੜਤ ਨਰ ॥
इही दरब के लोभ बेद ब्याकरन पड़त नर ॥

अस्य धनस्य कृते जनाः वेदव्याकरणं च अध्ययनं कुर्वन्ति ।

ਇਹੀ ਦਰਬ ਕੇ ਲੋਭ ਮੰਤ੍ਰ ਜੰਤ੍ਰਨ ਉਪਦਿਸ ਕਰ ॥
इही दरब के लोभ मंत्र जंत्रन उपदिस कर ॥

अस्य धनस्य कृते मन्त्रजंत्राश्च प्रचार्यन्ते।

ਇਹੀ ਦਰਬ ਕੇ ਲੋਭ ਦੇਸ ਪਰਦੇਸ ਸਿਧਾਏ ॥
इही दरब के लोभ देस परदेस सिधाए ॥

अस्य धनस्य लोभी ते विदेशेषु गच्छन्ति

ਹੋ ਪਰੇ ਦੂਰਿ ਕਹ ਜਾਇ ਬਹੁਰਿ ਨਿਜੁ ਦੇਸਨ ਆਏ ॥੪੮॥
हो परे दूरि कह जाइ बहुरि निजु देसन आए ॥४८॥

ते च दूरं गत्वा ततः देशं प्रत्यागच्छन्ति। ४८.

ਕਬਿਤੁ ॥
कबितु ॥

डिब्बा : १.

ਏਹੀ ਧਨ ਲੋਭ ਤੇ ਪੜਤ ਬ੍ਯਾਕਰਨ ਸਭੈ ਏਹੀ ਧਨ ਲੋਭ ਤੇ ਪੁਰਾਨ ਹਾਥ ਧਰੇ ਹੈਂ ॥
एही धन लोभ ते पड़त ब्याकरन सभै एही धन लोभ ते पुरान हाथ धरे हैं ॥

अस्य धनार्थं सर्वे व्याकरणं पठन्ति, अस्य धनार्थं च पुराणानि हस्ते गृह्णन्ति।

ਧਨ ਹੀ ਕੇ ਲੋਭ ਦੇਸ ਛਾਡਿ ਪਰਦੇਸ ਬਸੇ ਤਾਤ ਅਰੁ ਮਾਤ ਕੇ ਦਰਸ ਹੂ ਨ ਕਰੇ ਹੈਂ ॥
धन ही के लोभ देस छाडि परदेस बसे तात अरु मात के दरस हू न करे हैं ॥

धनलुब्धाः देशं त्यक्त्वा विदेशे निवसन्ति मातापितरौ अपि न पश्यन्ति ।

ਊਚੇ ਦ੍ਰੁਮ ਸਾਲ ਤਹਾ ਲਾਬੇ ਬਟ ਤਾਲ ਜਹਾ ਤਿਨ ਮੈ ਸਿਧਾਤ ਹੈ ਨ ਜੀ ਮੈ ਨੈਕੁ ਡਰੇ ਹੈਂ ॥
ऊचे द्रुम साल तहा लाबे बट ताल जहा तिन मै सिधात है न जी मै नैकु डरे हैं ॥

यत्र उच्चानि उच्छ्रितानि वर्षाणि दीर्घाणि च उच्छ्रितानि वट-ताल-शाखाः सन्ति, तत्र गत्वा हृदये किमपि भयं मा कुरुत।

ਧਨ ਕੈ ਨੁਰਾਗੀ ਹੈਂ ਕਹਾਵਤ ਤਿਆਗੀ ਆਪੁ ਕਾਸੀ ਬੀਚ ਜਏ ਤੇ ਕਮਾਊ ਜਾਇ ਮਰੇ ਹੈਂ ॥੪੯॥
धन कै नुरागी हैं कहावत तिआगी आपु कासी बीच जए ते कमाऊ जाइ मरे हैं ॥४९॥

(सर्वे) धनं प्रेम्णा, स्वं तु त्यागिनः इति वदन्ति। (ते) काशीयां जायन्ते कामौं म्रियन्ते च। ४९.

ਬਿਜੈ ਛੰਦ ॥
बिजै छंद ॥

विजय चन्दः १.

ਲਾਲਚ ਏਕ ਲਗੈ ਧਨ ਕੇ ਸਿਰ ਮਧਿ ਜਟਾਨ ਕੇ ਜੂਟ ਸਵਾਰੈਂ ॥
लालच एक लगै धन के सिर मधि जटान के जूट सवारैं ॥

जातपुञ्जं शिरसि धारयन्ति बहवः धनलोभनिरताः ।

ਕਾਠ ਕੀ ਕੰਠਿਨ ਕੌ ਧਰਿ ਕੈ ਇਕ ਕਾਨਨ ਮੈ ਬਿਨੁ ਕਾਨਿ ਪਧਾਰੈਂ ॥
काठ की कंठिन कौ धरि कै इक कानन मै बिनु कानि पधारैं ॥

काष्ठमाला (कन्ति) धारयन्तः बहवः जनाः अलेशं वनानि गच्छन्ति ।

ਮੋਚਨ ਕੌ ਗਹਿ ਕੈ ਇਕ ਹਾਥਨ ਸੀਸ ਹੂ ਕੇ ਸਭ ਕੇਸ ਉਪਾਰੈਂ ॥
मोचन कौ गहि कै इक हाथन सीस हू के सभ केस उपारैं ॥

बहवः जनाः झाडूं हस्ते गृहीत्वा शिरसि सर्वाणि केशानि बहिः आकर्षयन्ति ।

ਡਿੰਭੁ ਕਰੈ ਜਗ ਡੰਡਨ ਕੌ ਇਹ ਲੋਕ ਗਯੋ ਪਰਲੋਕ ਬਿਗਾਰੈਂ ॥੫੦॥
डिंभु करै जग डंडन कौ इह लोक गयो परलोक बिगारैं ॥५०॥

ते जगतः दण्डार्थं पाखण्डं कुर्वन्ति। (तेषां) जना गताः, परलोकमपि नाशयन्ति। ५०.

ਮਾਟੀ ਕੇ ਲਿੰਗ ਬਨਾਇ ਕੈ ਪੂਜਤ ਤਾ ਮੈ ਕਹੋ ਇਨ ਕਾ ਸਿਧਿ ਪਾਈ ॥
माटी के लिंग बनाइ कै पूजत ता मै कहो इन का सिधि पाई ॥

मृत्तिकालिङ्गं कृत्वा पूजयन्ति। तेषु ते किं प्राप्तवन्तः इति ब्रूहि ।

ਜੋ ਨਿਰਜੋਤਿ ਭਯੋ ਜਗ ਜਾਨਤ ਤਾਹਿ ਕੇ ਆਗੇ ਲੈ ਜੋਤਿ ਜਗਾਈ ॥
जो निरजोति भयो जग जानत ताहि के आगे लै जोति जगाई ॥

जगत् जानाति यत् ये (मूर्तयः) नग्नाः सन्ति, ते तेषां पुरतः ज्योतिः प्रज्वालयन्ति।

ਪਾਇ ਪਰੇ ਪਰਮੇਸ੍ਵਰ ਜਾਨਿ ਅਜਾਨ ਬਡੈ ਕਰਿ ਕੈ ਹਠਤਾਈ ॥
पाइ परे परमेस्वर जानि अजान बडै करि कै हठताई ॥

(शिलां देवं मन्यन्ते) तस्य पादयोः पतित्वा हठेन अज्ञानिनः भवन्ति।

ਚੇਤ ਅਚੇਤ ਸੁਚੇਤਨ ਕੋ ਚਿਤ ਕੀ ਤਜਿ ਕੈ ਚਟ ਦੈ ਦੁਚਿਤਾਈ ॥੫੧॥
चेत अचेत सुचेतन को चित की तजि कै चट दै दुचिताई ॥५१॥

मूर्खाः ! केवलं अवगच्छन्तु, जागरूकाः भवन्तु, तत्क्षणमेव मनसः दुविधां त्यजन्तु। ५१.

ਕਾਸੀ ਕੇ ਬੀਚ ਪੜੈ ਬਹੁ ਕਾਲ ਭੁਟੰਤ ਮੈ ਅੰਤ ਮਰੈ ਪੁਨਿ ਜਾਈ ॥
कासी के बीच पड़ै बहु काल भुटंत मै अंत मरै पुनि जाई ॥

सः काशीनगरे चिरकालं यावत् अध्ययनं कृतवान् ततः अन्ते भूटानदेशे ('भूतान्') मृतः ।

ਤਾਤ ਰਹਾ ਅਰੁ ਮਾਤ ਕਹੂੰ ਬਨਿਤਾ ਸੁਤ ਪੁਤ੍ਰ ਕਲਤ੍ਰਨ ਭਾਈ ॥
तात रहा अरु मात कहूं बनिता सुत पुत्र कलत्रन भाई ॥

पिता क्व क्व च माता भार्या पुत्रः पुत्रपत्नी भ्राता च (सर्वे अन्यत्र सन्ति)।

ਦੇਸ ਬਿਦੇਸ ਫਿਰੈ ਤਜਿ ਕੈ ਘਰ ਥੋਰੀ ਸੀ ਸੀਖਿ ਕੈ ਚਾਤੁਰਤਾਈ ॥
देस बिदेस फिरै तजि कै घर थोरी सी सीखि कै चातुरताई ॥

किञ्चित् युक्तिं ज्ञात्वा ते गृहं त्यक्त्वा विदेशं गच्छन्ति ।

ਲੋਭ ਕੀ ਲੀਕ ਨ ਲਾਘੀ ਕਿਸੂ ਨਰ ਲੋਭ ਰਹਾ ਸਭ ਲੋਗ ਲੁਭਾਈ ॥੫੨॥
लोभ की लीक न लाघी किसू नर लोभ रहा सभ लोग लुभाई ॥५२॥

न कश्चित् व्यक्तिः लोभरेखां लङ्घितवान्, लोभः सर्वान् जनान् लोभयति। ५२.

ਕਬਿਤੁ ॥
कबितु ॥

डिब्बा : १.

ਏਕਨ ਕੋ ਮੂੰਡਿ ਮਾਡਿ ਏਕਨ ਸੌ ਲੇਹਿ ਡਾਡ ਏਕਨ ਕੈ ਕੰਠੀ ਕਾਠ ਕੰਠ ਮੈ ਡਰਤ ਹੈਂ ॥
एकन को मूंडि माडि एकन सौ लेहि डाड एकन कै कंठी काठ कंठ मै डरत हैं ॥

इकानां शिरसा मुण्डनं कुर्वन्ति (अर्थात् लुण्ठन्ति), इकनानां दण्डं गृहीत्वा इकानां कण्ठेषु काष्ठमालानि स्थापयन्ति।

ਏਕਨ ਦ੍ਰਿੜਾਵੈ ਮੰਤ੍ਰ ਏਕਨ ਲਿਖਾਵੈ ਜੰਤ੍ਰ ਏਕਨ ਕੌ ਤੰਤ੍ਰਨ ਪ੍ਰਬੋਧ੍ਰਯੋ ਈ ਕਰਤ ਹੈਂ ॥
एकन द्रिड़ावै मंत्र एकन लिखावै जंत्र एकन कौ तंत्रन प्रबोध्रयो ई करत हैं ॥

इकानेषु मन्त्रान् समाधाय, इकान् जंत्रं लिखन्ति, इकान् तन्त्रं च उपदिशन्ति।

ਏਕਨ ਕੌ ਬਿਦ੍ਯਾ ਕੋ ਬਿਵਾਦਨ ਬਤਾਵੈ ਡਿੰਭ ਜਗ ਕੋ ਦਿਖਾਇ ਜ੍ਯੋਂ ਕ੍ਯੋਨ ਮਾਤ੍ਰਾ ਕੌ ਹਰਤ ਹੈ ॥
एकन कौ बिद्या को बिवादन बतावै डिंभ जग को दिखाइ ज्यों क्योन मात्रा कौ हरत है ॥

केचन शिक्षाविग्रहः इति उच्यन्ते, कथं धनं गृह्णन्ति इति जगति पाखण्डं दर्शयन्ति।

ਮੈਯਾ ਕੌ ਨ ਮਾਨੈ ਮਹਾ ਕਾਲੈ ਨ ਮਨਾਵੈ ਮੂੜ ਮਾਟੀ ਕੌ ਮਾਨਤ ਤਾ ਤੇ ਮਾਗਤ ਮਰਤ ਹੈ ॥੫੩॥
मैया कौ न मानै महा कालै न मनावै मूड़ माटी कौ मानत ता ते मागत मरत है ॥५३॥

ते मातरं (देवीं) न विश्वसन्ति न च महायुगं (केवलं) विश्वसन्ति मूर्खाः मृत्तिकां पूजयन्ति तस्मात् भिक्षाटनं कुर्वन्तः म्रियन्ते। ५३.

ਸਵੈਯਾ ॥
सवैया ॥

स्वयं:

ਚੇਤ ਅਚੇਤੁ ਕੀਏ ਜਿਨ ਚੇਤਨ ਤਾਹਿ ਅਚੇਤ ਨ ਕੋ ਠਹਰਾਵੈਂ ॥
चेत अचेतु कीए जिन चेतन ताहि अचेत न को ठहरावैं ॥

या चेतनशक्तिः चैतन्यं चैतन्यं च निर्मितवती (मूलचैतन्यं) मूर्खेण न परिचिनोति।

ਤਾਹਿ ਕਹੈ ਪਰਮੇਸ੍ਵਰ ਕੈ ਮਨ ਮਾਹਿ ਕਹੇ ਘਟਿ ਮੋਲ ਬਿਕਾਵੈਂ ॥
ताहि कहै परमेस्वर कै मन माहि कहे घटि मोल बिकावैं ॥

सः मनसि ईश्वरः इति उच्यते यत् अत्यल्पमूल्येन विक्रीयते।

ਜਾਨਤ ਹੈ ਨ ਅਜਾਨ ਬਡੈ ਸੁ ਇਤੇ ਪਰ ਪੰਡਿਤ ਆਪੁ ਕਹਾਵੈਂ ॥
जानत है न अजान बडै सु इते पर पंडित आपु कहावैं ॥

एते महान् अज्ञानिनः, किमपि न जानन्ति, किन्तु (तथापि) स्वयमेव पण्डिताः इति वदन्ति।

ਲਾਜ ਕੇ ਮਾਰੇ ਮਰੈ ਨ ਮਹਾ ਲਟ ਐਂਠਹਿ ਐਂਠ ਅਮੈਠਿ ਗਵਾਵੈਂ ॥੫੪॥
लाज के मारे मरै न महा लट ऐंठहि ऐंठ अमैठि गवावैं ॥५४॥

लज्जया न म्रियन्ते दर्पेण च (प्राणम्) नाशयन्ति। ५४.

ਬਿਜੈ ਛੰਦ ॥
बिजै छंद ॥

विजय चन्दः १.

ਗਤਮਾਨ ਕਹਾਵਤ ਗਾਤ ਸਭੈ ਕਛੂ ਜਾਨੈ ਨ ਬਾਤ ਗਤਾਗਤ ਹੈ ॥
गतमान कहावत गात सभै कछू जानै न बात गतागत है ॥

सर्वे मनुष्याः स्वतन्त्रं मन्यन्ते, परन्तु ते प्रवासस्य ('गतागत्') किमपि न अवगच्छन्ति ।

ਦੁਤਿਮਾਨ ਘਨੇ ਬਲਵਾਨ ਬਡੇ ਹਮ ਜਾਨਤ ਜੋਗ ਮਧੇ ਜਤ ਹੈ ॥
दुतिमान घने बलवान बडे हम जानत जोग मधे जत है ॥

वयं जानीमः यत् अतीव उज्ज्वलाः शक्तिशालिनः च जोग् मध्ये बद्धाः सन्ति।

ਪਾਹਨ ਕੈ ਕਹੈ ਬੀਚ ਸਹੀ ਸਿਵ ਜਾਨੈ ਨ ਮੂੜ ਮਹਾ ਮਤ ਹੈ ॥
पाहन कै कहै बीच सही सिव जानै न मूड़ महा मत है ॥

ते सत्यं शिवं पाषाणे अस्ति इति मन्यन्ते, परन्तु ते (सत्यं शिवं) मूर्खं न मन्यन्ते।

ਤੁਮਹੂੰ ਨ ਬਿਚਾਰਿ ਸੁ ਜਾਨ ਕਹੋ ਇਨ ਮੈ ਕਹਾ ਪਾਰਬਤੀ ਪਤਿ ਹੈ ॥੫੫॥
तुमहूं न बिचारि सु जान कहो इन मै कहा पारबती पति है ॥५५॥

पार्बत्याः पतिः शिवः एतेषु पाषाणेषु वर्तते इति किमर्थं न चिन्तयसि, वदसि च? ५५

ਮਾਟੀ ਕੌ ਸੀਸ ਨਿਵਾਵਤ ਹੈ ਜੜ ਯਾ ਤੇ ਕਹੋ ਤੁਹਿ ਕਾ ਸਿਧਿ ਐ ਹੈ ॥
माटी कौ सीस निवावत है जड़ या ते कहो तुहि का सिधि ऐ है ॥

मूढाः (जनाः) रजः पुरतः शिरसा नमन्ति। तस्मात् साक्षात् किं लाभं प्राप्स्यसि इति कथयतु।

ਜੌਨ ਰਿਝਾਇ ਲਯੋ ਜਗ ਕੌ ਤਵ ਚਾਵਰ ਡਾਰਤ ਰੀਝਿ ਨ ਜੈ ਹੈ ॥
जौन रिझाइ लयो जग कौ तव चावर डारत रीझि न जै है ॥

यः (परमशक्तिः) सर्वलोकं प्रीणयति (प्रसन्नः) सः तव तण्डुलानिदानेन न प्रसन्नः भविष्यति।