श्री दसम् ग्रन्थः

पुटः - 1077


ਹੋ ਧ੍ਰਿਗ ਧ੍ਰਿਗ ਤਾ ਕੌ ਸਭ ਹੀ ਲੋਕ ਬਖਾਨਈ ॥੪॥
हो ध्रिग ध्रिग ता कौ सभ ही लोक बखानई ॥४॥

अतः सः सर्वैः जनाभिः द्वेष्यते। ४.

ਸੰਗ ਦਾਸੀ ਕੈ ਦਾਸ ਕਹਿਯੋ ਮੁਸਕਾਇ ਕੈ ॥
संग दासी कै दास कहियो मुसकाइ कै ॥

दासः हसन् दासीम् अवदत्

ਸੰਗ ਹਮਾਰੇ ਚਲੋ ਪ੍ਰੀਤਿ ਉਪਜਾਇ ਕੈ ॥
संग हमारे चलो प्रीति उपजाइ कै ॥

त्वं प्रेम विकसितं करोतु, मया सह आगच्छतु।

ਕਾਮ ਕੇਲ ਕਰਿ ਜੀਹੈਂ ਕਛੂ ਨ ਲੀਜਿਯੈ ॥
काम केल करि जीहैं कछू न लीजियै ॥

अस्माकं किमपि आवश्यकं नास्ति, वयं केवलं यौनक्रियाः कृत्वा एव जीविष्यामः।

ਹੋ ਗਾਨ ਕਲਾ ਜੂ ਬਚਨ ਹਮਾਰੋ ਕੀਜਿਯੈ ॥੫॥
हो गान कला जू बचन हमारो कीजियै ॥५॥

हे गायनकला ! मम वचनं गृहाण। ५.

ਉਠ ਦਾਸੀ ਸੰਗ ਚਲੀ ਪ੍ਰੀਤਿ ਉਪਜਾਇ ਕੈ ॥
उठ दासी संग चली प्रीति उपजाइ कै ॥

प्रेम्णा या दासी उत्थाय (तेन सह) गता

ਨ੍ਰਿਪ ਕੀ ਓਰ ਨਿਹਾਰਿ ਨ ਰਹੀ ਲਜਾਇ ਕੈ ॥
न्रिप की ओर निहारि न रही लजाइ कै ॥

लाजा दी मारी च राजानं न पश्यन् अपि।

ਜੋ ਦਾਸੀ ਸੌ ਪ੍ਰੇਮ ਪੁਰਖ ਉਪਜਾਵਈ ॥
जो दासी सौ प्रेम पुरख उपजावई ॥

दासीया प्रेम्णा यः पुरुषः, .

ਹੋ ਅੰਤ ਸ੍ਵਾਨ ਕੀ ਮ੍ਰਿਤੁ ਮਰੈ ਪਛੁਤਾਵਈ ॥੬॥
हो अंत स्वान की म्रितु मरै पछुतावई ॥६॥

सः अन्ते पश्चात्तापं कृत्वा श्वस्य मृत्युं कृत्वा म्रियते। ६.

ਚਾਰਿ ਪਹਰ ਮੈ ਚਾਰਿ ਕੋਸ ਮਾਰਗ ਚਲਿਯੋ ॥
चारि पहर मै चारि कोस मारग चलियो ॥

(ते) चतुर्णां प्रहरणानां चतुर्णां पर्वतानाम् आरुह्य।

ਜੋ ਕੰਦ੍ਰਪ ਕੋ ਦ੍ਰਪ ਹੁਤੋ ਸਭੁ ਹੀ ਦਲਿਯੋ ॥
जो कंद्रप को द्रप हुतो सभु ही दलियो ॥

यः कामगर्वितः, (तस्य) सर्वेभ्यः समर्थनं दत्तवान्।

ਚਹੂੰ ਓਰ ਭ੍ਰਮਿ ਭ੍ਰਮਿ ਤੇ ਹੀ ਪੁਰ ਆਵਹੀ ॥
चहूं ओर भ्रमि भ्रमि ते ही पुर आवही ॥

चतुर्दिक्षु परिभ्रमन्तः (स्वस्य) नगरं प्रत्यागताः।

ਹੋ ਗਾਨ ਕਲਾ ਤਿਲ ਚੁਗਨ ਨ ਪੈਡੋ ਪਾਵਹੀ ॥੭॥
हो गान कला तिल चुगन न पैडो पावही ॥७॥

गण कला, तिल चुगन च मार्गं न प्राप्नुवन्तौ।7.

ਅਧਿਕ ਸ੍ਰਮਿਤ ਤੇ ਭਏ ਹਾਰਿ ਗਿਰਿ ਕੈ ਪਰੈ ॥
अधिक स्रमित ते भए हारि गिरि कै परै ॥

अतीव श्रान्ताः सन्तः पराजिताः पतिताः ।

ਜਨੁਕ ਘਾਵ ਬਿਨੁ ਕੀਏ ਆਪ ਹੀ ਤੇ ਮਰੈ ॥
जनुक घाव बिनु कीए आप ही ते मरै ॥

यथा ते मृताः अविघ्नाः।

ਅਧਿਕ ਛੁਧਾ ਜਬ ਲਗੀ ਦੁਹੁਨਿ ਕੌ ਆਇ ਕੈ ॥
अधिक छुधा जब लगी दुहुनि कौ आइ कै ॥

यदा तौ अतीव क्षुधां अनुभवतः

ਹੋ ਤਬ ਦਾਸੀ ਸੌ ਦਾਸ ਕਹਿਯੋ ਦੁਖ ਪਾਇ ਕੈ ॥੮॥
हो तब दासी सौ दास कहियो दुख पाइ कै ॥८॥

अतः सेवकः शोकेन दासीम् अवदत्। ८.

ਗਾਨ ਕਲਾ ਤੁਮ ਪਰੋ ਸੁ ਬੁਰਿ ਅਪੁਨੀ ਕਰੋ ॥
गान कला तुम परो सु बुरि अपुनी करो ॥

हे गायनकला ! त्वं योनिं लङ्घयसि

ਖਰਿ ਕੋ ਟੁਕਰਾ ਹਾਥ ਹਮਾਰੇ ਪੈ ਧਰੋ ॥
खरि को टुकरा हाथ हमारे पै धरो ॥

खलीखण्डं च मम हस्ते स्थापयित्वा (भक्षणार्थम्)।

ਦਾਸ ਜਬੇ ਖੈਬੈ ਕੌ ਕਛੂ ਨ ਪਾਇਯੋ ॥
दास जबे खैबै कौ कछू न पाइयो ॥

यदा दासः किमपि खादनं न प्राप्नोत्

ਹੋ ਅਧਿਕ ਕੋਪ ਤਬ ਚਿਤ ਕੇ ਬਿਖੈ ਬਢਾਇਯੋ ॥੯॥
हो अधिक कोप तब चित के बिखै बढाइयो ॥९॥

अतः सः चिते अतीव क्रुद्धः अभवत्। ९.

ਮਾਰ ਕੂਟਿ ਦਾਸੀ ਕੋ ਦਯੋ ਬਹਾਇ ਕੈ ॥
मार कूटि दासी को दयो बहाइ कै ॥

(सः) ताडयित्वा दासीं (नद्यां) क्षिप्तवान्।

ਆਪਨ ਗਯੋ ਫਲ ਚੁਗਨ ਮਹਾ ਬਨ ਜਾਇ ਕੈ ॥
आपन गयो फल चुगन महा बन जाइ कै ॥

सः च महता कूपे फलं चिन्वितुं अगच्छत्।

ਬੇਰ ਭਖਤ ਤਾ ਕੌ ਹਰਿ ਜਛ ਨਿਹਾਰਿਯੋ ॥
बेर भखत ता कौ हरि जछ निहारियो ॥

सिंहः ('हरिज्च्') तं खादन्तं दृष्टवान्

ਹੋ ਤਿਲ ਚੁਗਨਾ ਕੋ ਪਕਰ ਭਛ ਕਰਿ ਡਾਰਿਯੋ ॥੧੦॥
हो तिल चुगना को पकर भछ करि डारियो ॥१०॥

तिलं च गृहीत्वा खादितवान्। १०.

ਬਹਤ ਬਹਤ ਦਾਸੀ ਸਰਿਤਾ ਮਹਿ ਤਹਿ ਗਈ ॥
बहत बहत दासी सरिता महि तहि गई ॥

दासी नदीयां प्लवमाना तत्र प्राप्ता

ਜਹਾ ਆਇ ਸ੍ਵਾਰੀ ਨ੍ਰਿਪ ਕੀ ਨਿਕਸਤ ਭਈ ॥
जहा आइ स्वारी न्रिप की निकसत भई ॥

यत्र राज्ञः सवारी गच्छति स्म।

ਨਿਰਖਿ ਪ੍ਰਿਯਾ ਰਾਜਾ ਤਿਹ ਲਿਯੋ ਨਿਕਾਰਿ ਕੈ ॥
निरखि प्रिया राजा तिह लियो निकारि कै ॥

प्रियां दृष्ट्वा राजा तां अपहृतवान् |

ਹੋ ਭੇਦ ਅਭੇਦ ਨ ਮੂਰਖ ਸਕਿਯੋ ਬਿਚਾਰਿ ਕੈ ॥੧੧॥
हो भेद अभेद न मूरख सकियो बिचारि कै ॥११॥

सः मूर्खः केचन रहस्यानि अवगन्तुं न शक्तवान् । ११.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਦਾਸੀ ਕਾਢ ਨਦੀ ਤੇ ਲਿਯੋ ॥
दासी काढ नदी ते लियो ॥

राजा दासीं नदीतः बहिः नीतवान्

ਬੈਠ ਤੀਰ ਐਸੇ ਬਚ ਕਿਯੋ ॥
बैठ तीर ऐसे बच कियो ॥

तटे च उपविश्य एवं वार्तालापं कृतवान्।

ਕਿਹ ਨਿਮਿਤ ਕੈ ਹ੍ਯਾਂ ਤੈ ਆਈ ॥
किह निमित कै ह्यां तै आई ॥

(राजा पृष्टवान्) किमर्थम् अत्र आगतः?

ਸੋ ਕਹਿਯੈ ਮੁਹਿ ਪ੍ਰਗਟ ਜਤਾਈ ॥੧੨॥
सो कहियै मुहि प्रगट जताई ॥१२॥

एतत् (सर्वविवरणं) स्पष्टतया कथयतु। १२.

ਜਬ ਤੁਮ ਅਖੇਟਕਹਿ ਸਿਧਾਏ ॥
जब तुम अखेटकहि सिधाए ॥

(दासी उवाच राजन्!) यदा त्वं मृगयायां शतं क्रीडितुं गतः

ਬਹੁ ਚਿਰ ਭਯੋ ਗ੍ਰਿਹ ਕੌ ਨਹਿ ਆਏ ॥
बहु चिर भयो ग्रिह कौ नहि आए ॥

चिरकालं यावत् गृहं न प्रत्यागतवान्।

ਤੁਮ ਬਿਨੁ ਮੈ ਅਤਿਹਿ ਅਕੁਲਾਈ ॥
तुम बिनु मै अतिहि अकुलाई ॥

अतः भवद्भिः विना अहं बहु नष्टः आसम्।

ਤਾ ਤੇ ਬਨ ਗਹਿਰੇ ਮੋ ਆਈ ॥੧੩॥
ता ते बन गहिरे मो आई ॥१३॥

अतः स्थूलेन बन्ने आगतं। १३.

ਜਬ ਮੈ ਅਧਿਕ ਤ੍ਰਿਖਾਤੁਰ ਭਈ ॥
जब मै अधिक त्रिखातुर भई ॥

यदा अहं तृष्णायाः रोगी अभवम्

ਪਾਨਿ ਪਿਵਨ ਸਰਿਤਾ ਢਿਗ ਗਈ ॥
पानि पिवन सरिता ढिग गई ॥

अतः सा जलं पिबितुं नदीतीरं गता ।

ਫਿਸਲਿਯੋ ਪਾਵ ਨਦੀ ਮੌ ਪਰੀ ॥
फिसलियो पाव नदी मौ परी ॥

पादः स्खलितः (अहं च) नदीयां पतितः।

ਅਧਿਕ ਕ੍ਰਿਪਾ ਕਰ ਤੁਮਹਿ ਨਿਕਰੀ ॥੧੪॥
अधिक क्रिपा कर तुमहि निकरी ॥१४॥

त्वया अतीव दयालुतया तत् नदीतः बहिः निष्कासितम्। १४.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਨੀਚ ਸੰਗ ਕੀਜੈ ਨਹੀ ਸੁਨਹੋ ਮੀਤ ਕੁਮਾਰ ॥
नीच संग कीजै नही सुनहो मीत कुमार ॥

हे मित्र राजकुमार ! शृणु नीचैः सह कदापि सङ्गतिः न कर्तव्या ।

ਭੇਡ ਪੂਛਿ ਭਾਦੌ ਨਦੀ ਕੋ ਗਹਿ ਉਤਰਿਯੋ ਪਾਰ ॥੧੫॥
भेड पूछि भादौ नदी को गहि उतरियो पार ॥१५॥

(यतो हि) मेषपुच्छं धारयन्त्याः नौकायाः (जालं) नदीं तरितुं शक्यते? १५

ਪਾਨੀ ਉਦਰ ਤਾ ਕੌ ਭਰਿਯੋ ਦਾਸ ਨਦੀ ਗਯੋ ਡਾਰਿ ॥
पानी उदर ता कौ भरियो दास नदी गयो डारि ॥

दासः (सः दासः) नदीयां पतितः, तस्य उदरं जलेन पूर्णम् अभवत्।

ਬਿਨੁ ਪ੍ਰਾਨਨ ਅਬਲਾ ਭਈ ਸਕਿਯੋ ਨ ਨ੍ਰਿਪ ਬੀਚਾਰਿ ॥੧੬॥
बिनु प्रानन अबला भई सकियो न न्रिप बीचारि ॥१६॥

(यत् कृत्वा) स्त्री मृता, राजा तु तत् विचारयितुं न शक्तवान्। 16.

ਫਲ ਭਛਤ ਜਛਨ ਗਹਿਯੋ ਦਾਸ ਨਾਸ ਕੋ ਕੀਨ ॥
फल भछत जछन गहियो दास नास को कीन ॥

फलभक्षी दासः सिंहेन ('जछन') गृहीतः, नष्टः च अभवत् ।