अतः सः सर्वैः जनाभिः द्वेष्यते। ४.
दासः हसन् दासीम् अवदत्
त्वं प्रेम विकसितं करोतु, मया सह आगच्छतु।
अस्माकं किमपि आवश्यकं नास्ति, वयं केवलं यौनक्रियाः कृत्वा एव जीविष्यामः।
हे गायनकला ! मम वचनं गृहाण। ५.
प्रेम्णा या दासी उत्थाय (तेन सह) गता
लाजा दी मारी च राजानं न पश्यन् अपि।
दासीया प्रेम्णा यः पुरुषः, .
सः अन्ते पश्चात्तापं कृत्वा श्वस्य मृत्युं कृत्वा म्रियते। ६.
(ते) चतुर्णां प्रहरणानां चतुर्णां पर्वतानाम् आरुह्य।
यः कामगर्वितः, (तस्य) सर्वेभ्यः समर्थनं दत्तवान्।
चतुर्दिक्षु परिभ्रमन्तः (स्वस्य) नगरं प्रत्यागताः।
गण कला, तिल चुगन च मार्गं न प्राप्नुवन्तौ।7.
अतीव श्रान्ताः सन्तः पराजिताः पतिताः ।
यथा ते मृताः अविघ्नाः।
यदा तौ अतीव क्षुधां अनुभवतः
अतः सेवकः शोकेन दासीम् अवदत्। ८.
हे गायनकला ! त्वं योनिं लङ्घयसि
खलीखण्डं च मम हस्ते स्थापयित्वा (भक्षणार्थम्)।
यदा दासः किमपि खादनं न प्राप्नोत्
अतः सः चिते अतीव क्रुद्धः अभवत्। ९.
(सः) ताडयित्वा दासीं (नद्यां) क्षिप्तवान्।
सः च महता कूपे फलं चिन्वितुं अगच्छत्।
सिंहः ('हरिज्च्') तं खादन्तं दृष्टवान्
तिलं च गृहीत्वा खादितवान्। १०.
दासी नदीयां प्लवमाना तत्र प्राप्ता
यत्र राज्ञः सवारी गच्छति स्म।
प्रियां दृष्ट्वा राजा तां अपहृतवान् |
सः मूर्खः केचन रहस्यानि अवगन्तुं न शक्तवान् । ११.
चतुर्विंशतिः : १.
राजा दासीं नदीतः बहिः नीतवान्
तटे च उपविश्य एवं वार्तालापं कृतवान्।
(राजा पृष्टवान्) किमर्थम् अत्र आगतः?
एतत् (सर्वविवरणं) स्पष्टतया कथयतु। १२.
(दासी उवाच राजन्!) यदा त्वं मृगयायां शतं क्रीडितुं गतः
चिरकालं यावत् गृहं न प्रत्यागतवान्।
अतः भवद्भिः विना अहं बहु नष्टः आसम्।
अतः स्थूलेन बन्ने आगतं। १३.
यदा अहं तृष्णायाः रोगी अभवम्
अतः सा जलं पिबितुं नदीतीरं गता ।
पादः स्खलितः (अहं च) नदीयां पतितः।
त्वया अतीव दयालुतया तत् नदीतः बहिः निष्कासितम्। १४.
द्वयम् : १.
हे मित्र राजकुमार ! शृणु नीचैः सह कदापि सङ्गतिः न कर्तव्या ।
(यतो हि) मेषपुच्छं धारयन्त्याः नौकायाः (जालं) नदीं तरितुं शक्यते? १५
दासः (सः दासः) नदीयां पतितः, तस्य उदरं जलेन पूर्णम् अभवत्।
(यत् कृत्वा) स्त्री मृता, राजा तु तत् विचारयितुं न शक्तवान्। 16.
फलभक्षी दासः सिंहेन ('जछन') गृहीतः, नष्टः च अभवत् ।