श्री दसम् ग्रन्थः

पुटः - 975


ਸੁਰ ਪੁਰ ਬਹੁਰ ਬਧਾਵੋ ਭਯੋ ॥੧੪॥
सुर पुर बहुर बधावो भयो ॥१४॥

सः सार्वभौमत्वं स्वीकृतवान्, पुनः, अभिवादनानि च स्वर्गे प्रवहन्ति स्म।

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਸਤਰਹ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੧੭॥੨੨੯੬॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ सतरह चरित्र समापतम सतु सुभम सतु ॥११७॥२२९६॥अफजूं॥

117तमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (११७)(२२९४) २.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਪਛਿਮ ਦੇਵ ਰਾਵ ਬਡਭਾਗੀ ॥
पछिम देव राव बडभागी ॥

पश्चिमे देवः नाम महाभागः राजा आसीत् ।

ਮੰਤ੍ਰ ਕਲਾ ਰਾਨੀ ਸੌ ਪਾਗੀ ॥
मंत्र कला रानी सौ पागी ॥

पश्चिमदेशे देवरावः नाम शुभः राजा निवसति स्म । मन्तर कला तस्य पत्नी आसीत् ।

ਜੋ ਤ੍ਰਿਯ ਕਹੈ ਵਹੈ ਜੜ ਕਰਈ ॥
जो त्रिय कहै वहै जड़ करई ॥

यदब्रवीत् स्त्रिया तत्तदेव मूर्खत्वेन अकरोत् ।

ਬਿਨੁ ਪੂਛੈ ਕਛੁ ਤਿਹ ਨ ਨੁਸਰਈ ॥੧॥
बिनु पूछै कछु तिह न नुसरई ॥१॥

यथा निर्दिशति स्म, स मूर्खः अनुसृत्य तस्याः अनुमोदनं विना एकं पदं न गृह्णाति स्म।(1)

ਤਾ ਪਰ ਰਹਤ ਰਾਵ ਉਰਝਾਯੋ ॥
ता पर रहत राव उरझायो ॥

राजा सदा तस्मिन् लीनः आसीत् ।

ਦੋਇ ਪੁਤ੍ਰ ਤਾ ਤੇ ਉਪਜਾਯੋ ॥
दोइ पुत्र ता ते उपजायो ॥

सा राजं सर्वदा फसयति स्म; तेषां द्वौ पुत्रौ आस्ताम्।

ਕਾਲ ਪਾਇ ਰਾਜਾ ਮਰਿ ਗਯੋ ॥
काल पाइ राजा मरि गयो ॥

यदा समयः आगतः तदा राजा मृतः

ਰਾਜ ਪੁਤ੍ਰ ਤਾ ਕੇ ਕੋ ਭਯੋ ॥੨॥
राज पुत्र ता के को भयो ॥२॥

कदाचित् राजा मृतः पुत्राः राज्यं गृहीतवन्तः।(2)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਏਕ ਪੁਰਖ ਆਯੋ ਤਹਾ ਅਮਿਤ ਰੂਪ ਕੀ ਖਾਨਿ ॥
एक पुरख आयो तहा अमित रूप की खानि ॥

एकदा एकः पुरुषः आगतः, यः अतीव सुन्दरः आसीत् ।

ਲਖਿ ਰਾਨੀ ਤਿਹ ਬਸਿ ਭਈ ਬਧੀ ਬਿਰਹ ਕੈ ਬਾਨ ॥੩॥
लखि रानी तिह बसि भई बधी बिरह कै बान ॥३॥

तस्य प्रेमबाणानां शिकारः भूत्वा राणी तस्य मन्त्रेण आत्मानं अनुभवति स्म ।(३)

ਸੋਰਠਾ ॥
सोरठा ॥

सोरथः

ਤਾ ਕੌ ਲਯੋ ਬੁਲਾਇ ਪਠੈ ਸਹਚਰੀ ਏਕ ਤਿਹ ॥
ता कौ लयो बुलाइ पठै सहचरी एक तिह ॥

एकया दासीद्वारा सा तं आहूय ।

ਕਹਿਯੋ ਬਿਰਾਜਹੁ ਆਇ ਸੰਕ ਤ੍ਯਾਗ ਹਮ ਕੌ ਅਬੈ ॥੪॥
कहियो बिराजहु आइ संक त्याग हम कौ अबै ॥४॥

अब्रवीत् च तेषां स्थातुम् अकम्पितम्।(4)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਬ ਸੁੰਦਰ ਤਿਨ ਹ੍ਰਿਦੈ ਬਿਚਾਰਿਯੋ ॥
तब सुंदर तिन ह्रिदै बिचारियो ॥

तदा (सः) सुन्दरः पुरुषः मनसि चिन्तितवान्

ਰਾਨੀ ਕੇ ਪ੍ਰਤਿ ਪ੍ਰਗਟ ਉਚਾਰਿਯੋ ॥
रानी के प्रति प्रगट उचारियो ॥

ततः सः सुन्दरः पुरुषः चिन्तयित्वा राणीं प्रति प्रबलतया उक्तवान्,

ਏਕ ਬਾਤ ਤੁਮ ਕਰੋ ਤਾ ਕਹਊ ॥
एक बात तुम करो ता कहऊ ॥

यत् यदि एकमेव वदसि तर्हि (अहं) वदामि,

ਨਾਤਰ ਧਾਮ ਨ ਤੁਮਰੇ ਰਹਊ ॥੫॥
नातर धाम न तुमरे रहऊ ॥५॥

'एकं पृच्छामि, अहं तिष्ठामि यदि भवता अनुमोदितं, अन्यथा अहं गमिष्यामि।'(5)

ਸੁ ਹੌ ਕਹੌ ਜੋ ਯਹ ਨਹਿ ਕਰੈ ॥
सु हौ कहौ जो यह नहि करै ॥

यत् अहं वक्ष्यामि यत् एतत् कर्तुं न शक्ष्यति

ਮੋਰ ਮਿਲਨ ਕੋ ਖ੍ਯਾਲ ਨ ਪਰੈ ॥
मोर मिलन को ख्याल न परै ॥

(सः चिन्तितवान्) 'मया किमपि वक्तव्यं यत् सा कर्तुं न शक्नोति, मया सह मिलनस्य विचारं त्यक्त्वा।'

ਦੁਹਕਰ ਕਰਮ ਜੁ ਯਹ ਤ੍ਰਿਯ ਕਰਿ ਹੈ ॥
दुहकर करम जु यह त्रिय करि है ॥

यदि (एतत्) कठिनं कार्यं अस्याः स्त्रिया क्रियते

ਤਬ ਯਹ ਆਜੁ ਸੁ ਹਮ ਕੋ ਬਰਿ ਹੈ ॥੬॥
तब यह आजु सु हम को बरि है ॥६॥

'अथवा अतिदृढा भविष्यति, अवश्यमेव मां विवाहयिष्यति।'(6)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਏ ਜੂ ਪੂਤ ਜੁਗ ਤੁਮ ਜਨੇ ਤਿਨ ਦੁਹੂਅਨ ਕੋ ਮਾਰਿ ॥
ए जू पूत जुग तुम जने तिन दुहूअन को मारि ॥

'एतौ पुत्रौ यौ त्वया प्रसूयौ, ताभ्यां जहि ।

ਗੋਦ ਡਾਰਿ ਸਿਰ ਦੁਹੂੰ ਕੇ ਮਾਗਹੁ ਭੀਖ ਬਜਾਰ ॥੭॥
गोद डारि सिर दुहूं के मागहु भीख बजार ॥७॥

'तेषां च शिरः तव अङ्के स्थापयित्वा भिक्षां याचयितुम् निर्गच्छतु।' (७) ९.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਬ ਤਿਹ ਤ੍ਰਿਯਾ ਕਾਜ ਸੋਊ ਕਿਯੋ ॥
तब तिह त्रिया काज सोऊ कियो ॥

ततः सा अपि तथैव कृतवती

ਨਿਕਟ ਬੋਲਿ ਤਿਨ ਦੁਹੂੰਅਨ ਲਿਯੋ ॥
निकट बोलि तिन दुहूंअन लियो ॥

सा कार्यं कर्तुं निश्चयं कृत्वा पुत्रद्वयम् आहूय ।

ਮਦਰਾ ਪ੍ਰਯਾਇ ਕੀਏ ਮਤਵਾਰੇ ॥
मदरा प्रयाइ कीए मतवारे ॥

मद्यपानेन तान् अशुद्धान् अकरोत्

ਖੜਗ ਕਾਢਿ ਦੋਊ ਪੂਤ ਸੰਘਾਰੇ ॥੮॥
खड़ग काढि दोऊ पूत संघारे ॥८॥

मद्यमादया च तौ खड्गेन च तौ हतवन्तौ ॥८॥

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਦੁਹੂੰ ਸੁਤਨ ਕੇ ਕਾਟ ਸਿਰ ਲਏ ਗੋਦ ਮੈ ਡਾਰਿ ॥
दुहूं सुतन के काट सिर लए गोद मै डारि ॥

सा छित्त्वा उभयोः शिरः अङ्के स्थापयति स्म।

ਅਤਿਥ ਭੇਖ ਕੋ ਧਾਰਿ ਕਰਿ ਮਾਗੀ ਭੀਖ ਬਜਾਰ ॥੯॥
अतिथ भेख को धारि करि मागी भीख बजार ॥९॥

याचकवेषं स्थापयित्वा सा याचनाय निर्गतवती।(9)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਭੀਖ ਮਾਗਿ ਮਿਤਵਾ ਪਹਿ ਗਈ ॥
भीख मागि मितवा पहि गई ॥

याचना (सा) मित्रं गता

ਪੂਤਨ ਮੁੰਡ ਦਿਖਾਵਤ ਭਈ ॥
पूतन मुंड दिखावत भई ॥

भिक्षाटनं कृत्वा कान्तं गत्वा पुत्राणां शिरसा दर्शयति स्म ।

ਤੋਰੇ ਲੀਏ ਦੋਊ ਮੈ ਮਾਰੇ ॥
तोरे लीए दोऊ मै मारे ॥

(उवाच च) मया तौ द्वौ अपि भवतः कृते हतः।

ਅਬ ਭੋਗਹੁ ਮੁਹਿ ਆਨਿ ਪਿਯਾਰੇ ॥੧੦॥
अब भोगहु मुहि आनि पियारे ॥१०॥

'मम पुत्रद्वयं हतम्।' इदानीं त्वं आगत्य मया सह प्रेम करोषि।'(१०)

ਦੁਹਕਰ ਕਰਮ ਜਾਰਿ ਲਖਿ ਲਯੋ ॥
दुहकर करम जारि लखि लयो ॥

यदा मित्रं एतत् परिश्रमं दृष्टवान्

ਪਹਰ ਏਕ ਮਿਰਤਕ ਸੌ ਭਯੋ ॥
पहर एक मिरतक सौ भयो ॥

एकं चढावं कार्यं सः सम्मुखीकृतवान्, एकं सम्पूर्णं प्रहरं यावत् सः मृतः इव अनुभूतवान् ।

ਦੁਤਿਯ ਪਹਰ ਆਨਿ ਜਬ ਲਾਗਿਯੋ ॥
दुतिय पहर आनि जब लागियो ॥

यदा द्वितीया प्रहरः आरब्धः

ਚਿਤ੍ਰਯੋ ਛੋਰਿ ਮੂਰਛਨਾ ਜਾਗਿਯੋ ॥੧੧॥
चित्रयो छोरि मूरछना जागियो ॥११॥

यदा द्वितीया प्रहरः उपसृतः तदा सः पुनः चैतन्यं प्राप्तवान् ।( ११)

ਸਵੈਯਾ ॥
सवैया ॥

सवैय्य

ਤਜਿਹੂੰ ਨ ਸਕੈ ਰਮਿਹੂੰ ਨ ਸਕੈ ਇਹ ਭਾਤਿ ਕੀ ਆਨਿ ਬਨੀ ਦੁਚਿਤਾਈ ॥
तजिहूं न सकै रमिहूं न सकै इह भाति की आनि बनी दुचिताई ॥

(चिन्तयन् च,) 'न अहं तां स्वीकुर्वितुं शक्नोमि, न च गन्तुं शक्नोमि, अहम् अधुना निश्चये अस्मि।'

ਬੈਠ ਸਕੈ ਉਠਿਹੂੰ ਨ ਸਕੈ ਕਹਿਹੂੰ ਨ ਸਕੈ ਕਛੁ ਬਾਤ ਬਨਾਈ ॥
बैठ सकै उठिहूं न सकै कहिहूं न सकै कछु बात बनाई ॥

'न च, उपविष्टुं न उत्तिष्ठितुं शक्नोमि, तादृशी स्थितिः उत्पन्ना।'