सः सार्वभौमत्वं स्वीकृतवान्, पुनः, अभिवादनानि च स्वर्गे प्रवहन्ति स्म।
117तमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (११७)(२२९४) २.
चौपाई
पश्चिमे देवः नाम महाभागः राजा आसीत् ।
पश्चिमदेशे देवरावः नाम शुभः राजा निवसति स्म । मन्तर कला तस्य पत्नी आसीत् ।
यदब्रवीत् स्त्रिया तत्तदेव मूर्खत्वेन अकरोत् ।
यथा निर्दिशति स्म, स मूर्खः अनुसृत्य तस्याः अनुमोदनं विना एकं पदं न गृह्णाति स्म।(1)
राजा सदा तस्मिन् लीनः आसीत् ।
सा राजं सर्वदा फसयति स्म; तेषां द्वौ पुत्रौ आस्ताम्।
यदा समयः आगतः तदा राजा मृतः
कदाचित् राजा मृतः पुत्राः राज्यं गृहीतवन्तः।(2)
दोहिरा
एकदा एकः पुरुषः आगतः, यः अतीव सुन्दरः आसीत् ।
तस्य प्रेमबाणानां शिकारः भूत्वा राणी तस्य मन्त्रेण आत्मानं अनुभवति स्म ।(३)
सोरथः
एकया दासीद्वारा सा तं आहूय ।
अब्रवीत् च तेषां स्थातुम् अकम्पितम्।(4)
चौपाई
तदा (सः) सुन्दरः पुरुषः मनसि चिन्तितवान्
ततः सः सुन्दरः पुरुषः चिन्तयित्वा राणीं प्रति प्रबलतया उक्तवान्,
यत् यदि एकमेव वदसि तर्हि (अहं) वदामि,
'एकं पृच्छामि, अहं तिष्ठामि यदि भवता अनुमोदितं, अन्यथा अहं गमिष्यामि।'(5)
यत् अहं वक्ष्यामि यत् एतत् कर्तुं न शक्ष्यति
(सः चिन्तितवान्) 'मया किमपि वक्तव्यं यत् सा कर्तुं न शक्नोति, मया सह मिलनस्य विचारं त्यक्त्वा।'
यदि (एतत्) कठिनं कार्यं अस्याः स्त्रिया क्रियते
'अथवा अतिदृढा भविष्यति, अवश्यमेव मां विवाहयिष्यति।'(6)
दोहिरा
'एतौ पुत्रौ यौ त्वया प्रसूयौ, ताभ्यां जहि ।
'तेषां च शिरः तव अङ्के स्थापयित्वा भिक्षां याचयितुम् निर्गच्छतु।' (७) ९.
चौपाई
ततः सा अपि तथैव कृतवती
सा कार्यं कर्तुं निश्चयं कृत्वा पुत्रद्वयम् आहूय ।
मद्यपानेन तान् अशुद्धान् अकरोत्
मद्यमादया च तौ खड्गेन च तौ हतवन्तौ ॥८॥
दोहिरा
सा छित्त्वा उभयोः शिरः अङ्के स्थापयति स्म।
याचकवेषं स्थापयित्वा सा याचनाय निर्गतवती।(9)
चौपाई
याचना (सा) मित्रं गता
भिक्षाटनं कृत्वा कान्तं गत्वा पुत्राणां शिरसा दर्शयति स्म ।
(उवाच च) मया तौ द्वौ अपि भवतः कृते हतः।
'मम पुत्रद्वयं हतम्।' इदानीं त्वं आगत्य मया सह प्रेम करोषि।'(१०)
यदा मित्रं एतत् परिश्रमं दृष्टवान्
एकं चढावं कार्यं सः सम्मुखीकृतवान्, एकं सम्पूर्णं प्रहरं यावत् सः मृतः इव अनुभूतवान् ।
यदा द्वितीया प्रहरः आरब्धः
यदा द्वितीया प्रहरः उपसृतः तदा सः पुनः चैतन्यं प्राप्तवान् ।( ११)
सवैय्य
(चिन्तयन् च,) 'न अहं तां स्वीकुर्वितुं शक्नोमि, न च गन्तुं शक्नोमि, अहम् अधुना निश्चये अस्मि।'
'न च, उपविष्टुं न उत्तिष्ठितुं शक्नोमि, तादृशी स्थितिः उत्पन्ना।'