कवित सवैय भाई गुरुदासः

पुटः - 664


ਪ੍ਰੇਮ ਰਸੁ ਅਉਸੁਰ ਅਗ੍ਯਾਨ ਮੈ ਨ ਆਗ੍ਯਾ ਮਾਨੀ ਮਾਨ ਕੈ ਮਾਨਨ ਅਪਨੋਈ ਮਾਨ ਖੋਯੋ ਹੈ ।
प्रेम रसु अउसुर अग्यान मै न आग्या मानी मान कै मानन अपनोई मान खोयो है ।

मम मानवजन्मने यदा मम प्रियेश्वरस्य प्रेमसदृशं अमृतं प्राप्तुं समयः आसीत् तदा अहं मम सत्यगुरुस्य आज्ञां न पालितवान् यत् अहं गुरुशिक्षायाः परिश्रमं कर्तुं अभ्यासं च करोमि। यौवने धनेन च गर्वितः भूत्वा अहं यत् आदरं ह

ਤਾਂ ਤੇ ਰਿਸ ਮਾਨ ਪ੍ਰਾਨਨਾਥ ਹੂੰ ਜੁ ਮਾਨੀ ਭਏ ਮਾਨਤ ਨ ਮੇਰੇ ਮਾਨ ਆਨਿ ਦੁਖ ਰੋਇਓ ਹੈ ।
तां ते रिस मान प्राननाथ हूं जु मानी भए मानत न मेरे मान आनि दुख रोइओ है ।

लौकिकसुखप्रवृत्त्या मम गुरुप्रियेश्वरः क्रुद्धः । इदानीं यदा अहं तं परितः आनेतुं प्रयतन्ते तदा अहं असफलः भवति। ० मम पुण्यमित्र ! आगत्य मम दुःखं तव पुरतः प्रकटितम् ।

ਲੋਕ ਬੇਦ ਗ੍ਯਾਨ ਦਤ ਭਗਤ ਪ੍ਰਧਾਨ ਤਾ ਤੇ ਲੁਨਤ ਸਹਸ ਗੁਨੋ ਜੈਸੇ ਬੀਜ ਬੋਯੋ ਹੈ ।
लोक बेद ग्यान दत भगत प्रधान ता ते लुनत सहस गुनो जैसे बीज बोयो है ।

यत् रोपितं तत् लभ्यते इति सर्वेषां लोककथानां धार्मिकग्रन्थानां च प्राथमिकः स्वयंसिद्धः । यत् किमपि शुभं दुष्टं वा रोपयामः तस्मात् बहुगुणं अधिकं लभ्यते ।

ਦਾਸਨ ਦਾਸਾਨ ਗਤਿ ਬੇਨਤੀ ਕੈ ਪਾਇ ਲਾਗਉ ਹੈ ਕੋਊ ਮਨਾਇ ਦੈ ਸਗਲ ਜਗ ਜੋਯੋ ਹੈ ।੬੬੪।
दासन दासान गति बेनती कै पाइ लागउ है कोऊ मनाइ दै सगल जग जोयो है ।६६४।

अन्विष्टं जगत् सर्वं पराजितं पलायितं च | अहं इदानीं भृत्यानां दासत्वेन आत्मानं कृत्वा भगवतः दासानाम् उपसर्गं कृत्वा प्रार्थनां कृत्वा तेषां शरणं गच्छामि-किं कोऽपि ईश्वरप्रियः सेवकः अस्ति यः मम विरक्तं परितः आनेतुं शक्नोति क