मम मानवजन्मने यदा मम प्रियेश्वरस्य प्रेमसदृशं अमृतं प्राप्तुं समयः आसीत् तदा अहं मम सत्यगुरुस्य आज्ञां न पालितवान् यत् अहं गुरुशिक्षायाः परिश्रमं कर्तुं अभ्यासं च करोमि। यौवने धनेन च गर्वितः भूत्वा अहं यत् आदरं ह
लौकिकसुखप्रवृत्त्या मम गुरुप्रियेश्वरः क्रुद्धः । इदानीं यदा अहं तं परितः आनेतुं प्रयतन्ते तदा अहं असफलः भवति। ० मम पुण्यमित्र ! आगत्य मम दुःखं तव पुरतः प्रकटितम् ।
यत् रोपितं तत् लभ्यते इति सर्वेषां लोककथानां धार्मिकग्रन्थानां च प्राथमिकः स्वयंसिद्धः । यत् किमपि शुभं दुष्टं वा रोपयामः तस्मात् बहुगुणं अधिकं लभ्यते ।
अन्विष्टं जगत् सर्वं पराजितं पलायितं च | अहं इदानीं भृत्यानां दासत्वेन आत्मानं कृत्वा भगवतः दासानाम् उपसर्गं कृत्वा प्रार्थनां कृत्वा तेषां शरणं गच्छामि-किं कोऽपि ईश्वरप्रियः सेवकः अस्ति यः मम विरक्तं परितः आनेतुं शक्नोति क