कवित सवैय भाई गुरुदासः

पुटः - 516


ਜੈਸੇ ਬਿਨੁ ਪਵਨੁ ਕਵਨ ਗੁਨ ਚੰਦਨ ਸੈ ਬਿਨੁ ਮਲਿਆਗਰ ਪਵਨ ਕਤ ਬਾਸਿ ਹੈ ।
जैसे बिनु पवनु कवन गुन चंदन सै बिनु मलिआगर पवन कत बासि है ।

यथा चन्दनवृक्षः वायुना विना मलयपर्वतवायुना विना अन्येभ्यः स्वगन्धं दातुं न शक्नोति, तथैव वायुमण्डलं कथं सुगन्धितं भवेत् ।

ਜੈਸੇ ਬਿਨੁ ਬੈਦ ਅਵਖਦ ਗੁਨ ਗੋਪਿ ਹੋਤ ਅਵਖਦ ਬਿਨੁ ਬੈਦ ਰੋਗਹਿ ਨ ਗ੍ਰਾਸ ਹੈ ।
जैसे बिनु बैद अवखद गुन गोपि होत अवखद बिनु बैद रोगहि न ग्रास है ।

यथा वैद्यः प्रत्येकस्य ओषधिस्य वा औषधस्य वा पुण्यं जानाति, औषधरहितं च, न कश्चित् वैद्यः व्याधितः चिकित्सां कर्तुं न शक्नोति ।

ਜੈਸੇ ਬਿਨੁ ਬੋਹਿਥਨ ਪਾਰਿ ਪਰੈ ਖੇਵਟ ਸੈ ਖੇਵਟ ਬਿਹੂੰਨ ਕਤ ਬੋਹਿਥ ਬਿਸ੍ਵਾਸੁ ਹੈ ।
जैसे बिनु बोहिथन पारि परै खेवट सै खेवट बिहूंन कत बोहिथ बिस्वासु है ।

यथा नाविकेन विना कश्चित् सागरं लङ्घयितुं न शक्नोति ।

ਤੈਸੇ ਗੁਰ ਨਾਮੁ ਬਿਨੁ ਗੰਮ ਨ ਪਰਮਪਦੁ ਬਿਨੁ ਗੁਰ ਨਾਮ ਨਿਹਕਾਮ ਨ ਪ੍ਰਗਾਸ ਹੈ ।੫੧੬।
तैसे गुर नामु बिनु गंम न परमपदु बिनु गुर नाम निहकाम न प्रगास है ।५१६।

तथा सत्यगुरुणा दत्त भगवन्नामवरेण विना ईश्वरः साक्षात्कारः न भवितुम् अर्हति। लौकिककामविमोचकं च सत्यगुरुणा धन्यं नाम विना कोऽपि आध्यात्मिकतेजः प्राप्तुं न शक्नोति। (५१६) ९.