कवित सवैय भाई गुरुदासः

पुटः - 144


ਆਦਿ ਪਰਮਾਦਿ ਬਿਸਮਾਦਿ ਗੁਰਏ ਨੇਮਹ ਪ੍ਰਗਟ ਪੂਰਨ ਬ੍ਰਹਮ ਜੋਤਿ ਰਾਖੀ ।
आदि परमादि बिसमादि गुरए नेमह प्रगट पूरन ब्रहम जोति राखी ।

भगवतः (सर्वमूलस्य) अद्भुतरूपं सच्चे गुरुं नमस्कारं, यस्मिन् ईश्वरः स्वयमेव स्वस्य प्रकाशं तेजस्वीं निक्षिप्तवान्।

ਮਿਲਿ ਚਤੁਰ ਬਰਨ ਇਕ ਬਰਨ ਹੁਇ ਸਾਧਸੰਗ ਸਹਜ ਧੁਨਿ ਕੀਰਤਨ ਸਬਦ ਸਾਖੀ ।
मिलि चतुर बरन इक बरन हुइ साधसंग सहज धुनि कीरतन सबद साखी ।

ईश्वररूपस्य सच्चिगुरुस्य समक्षं समागतसङ्घे भगवतः स्तुतिः गाय्यते, पठ्यते च। ततः चत्वारः अपि वर्णाः (समाजस्य जाति-आधारित-वर्गाः) एकस्मिन् जाति-समाजस्य मध्ये समाकलिताः भवन्ति ।

ਨਾਮ ਨਿਹਕਾਮ ਨਿਜ ਧਾਮ ਗੁਰਸਿਖ ਸ੍ਰਵਨ ਧੁਨਿ ਗੁਰਸਿਖ ਸੁਮਤਿ ਅਲਖ ਲਾਖੀ ।
नाम निहकाम निज धाम गुरसिख स्रवन धुनि गुरसिख सुमति अलख लाखी ।

गुरुस्य एकः सिक्खः यस्य आधारः भगवतः नाम अस्ति, सः भगवतः स्तुतिस्य सुमधुरपेनान् शृणोति। ततः सः स्वस्य आत्मनः साक्षात्कारं करोति यत् तस्य अप्रत्यक्षस्य बोधने साहाय्यं करोति।

ਕਿੰਚਤ ਕਟਾਛ ਕਰਿ ਕ੍ਰਿਪਾ ਦੈ ਜਾਹਿ ਲੈ ਤਾਹਿ ਅਵਗਾਹਿ ਪ੍ਰਿਐ ਪ੍ਰੀਤਿ ਚਾਖੀ ।੧੪੪।
किंचत कटाछ करि क्रिपा दै जाहि लै ताहि अवगाहि प्रिऐ प्रीति चाखी ।१४४।

सच्चः गुरुः अत्यल्पमात्रायां स्वस्य आशीर्वादस्य वर्षणं करोति यः तादृशे व्यक्तिः तस्मिन् लीनः भूत्वा भगवतः प्रेमस्य प्रेमपूर्णस्य अमृतस्य आनन्दं लभते। (१४४) ९.