भगवतः (सर्वमूलस्य) अद्भुतरूपं सच्चे गुरुं नमस्कारं, यस्मिन् ईश्वरः स्वयमेव स्वस्य प्रकाशं तेजस्वीं निक्षिप्तवान्।
ईश्वररूपस्य सच्चिगुरुस्य समक्षं समागतसङ्घे भगवतः स्तुतिः गाय्यते, पठ्यते च। ततः चत्वारः अपि वर्णाः (समाजस्य जाति-आधारित-वर्गाः) एकस्मिन् जाति-समाजस्य मध्ये समाकलिताः भवन्ति ।
गुरुस्य एकः सिक्खः यस्य आधारः भगवतः नाम अस्ति, सः भगवतः स्तुतिस्य सुमधुरपेनान् शृणोति। ततः सः स्वस्य आत्मनः साक्षात्कारं करोति यत् तस्य अप्रत्यक्षस्य बोधने साहाय्यं करोति।
सच्चः गुरुः अत्यल्पमात्रायां स्वस्य आशीर्वादस्य वर्षणं करोति यः तादृशे व्यक्तिः तस्मिन् लीनः भूत्वा भगवतः प्रेमस्य प्रेमपूर्णस्य अमृतस्य आनन्दं लभते। (१४४) ९.