सर्वेषां समानदर्शनस्य भगवतः दर्शनस्य च विचारं आश्रित्य मम, मम वा मम वा भावनां मनःतः परित्यज्य 'भगवतः आश्रयं प्राप्नुहि।'
परस्तुतिं निन्दां च त्यक्त्वा गुरुस्य दिव्यं वचनं मनसि एकीकृत्य तस्मिन् निमग्नतां अनुभवितुं प्रयतेत। तस्य चिन्तनं वर्णनात् परम् अस्ति। अतः शान्तता एव श्रेयस्करम्।
ईश्वरं, प्रजापतिं विश्वं च विचारयतु-तस्य सृष्टिः एकवत् अस्ति। एकदा च ईश्वरः एवं ज्ञातः तदा बहुयुगान् जीवति।
तस्य ज्योतिः सर्वेषु प्राणिषु व्याप्तः सर्वभूतप्रकाशः तस्मिन् व्याप्तः इति यदि विज्ञास्यति। ततः भगवतः ज्ञानमिदं साधकं प्रेम्णा अमृतं वितरति। (२५२) ९.