कवित सवैय भाई गुरुदासः

पुटः - 252


ਦ੍ਰਿਸਟਿ ਦਰਸ ਸਮਦਰਸ ਧਿਆਨ ਧਾਰਿ ਦੁਬਿਧਾ ਨਿਵਾਰਿ ਏਕ ਟੇਕ ਗਹਿ ਲੀਜੀਐ ।
द्रिसटि दरस समदरस धिआन धारि दुबिधा निवारि एक टेक गहि लीजीऐ ।

सर्वेषां समानदर्शनस्य भगवतः दर्शनस्य च विचारं आश्रित्य मम, मम वा मम वा भावनां मनःतः परित्यज्य 'भगवतः आश्रयं प्राप्नुहि।'

ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਅਸਤੁਤਿ ਨਿੰਦਾ ਛਾਡਿ ਅਕਥ ਕਥਾ ਬੀਚਾਰਿ ਮੋਨਿ ਬ੍ਰਤ ਕੀਜੀਐ ।
सबद सुरति लिव असतुति निंदा छाडि अकथ कथा बीचारि मोनि ब्रत कीजीऐ ।

परस्तुतिं निन्दां च त्यक्त्वा गुरुस्य दिव्यं वचनं मनसि एकीकृत्य तस्मिन् निमग्नतां अनुभवितुं प्रयतेत। तस्य चिन्तनं वर्णनात् परम् अस्ति। अतः शान्तता एव श्रेयस्करम्।

ਜਗਜੀਵਨ ਮੈ ਜਗ ਜਗ ਜਗਜੀਵਨ ਕੋ ਜਾਨੀਐ ਜੀਵਨ ਮੂਲ ਜੁਗੁ ਜੁਗੁ ਜੀਜੀਐ ।
जगजीवन मै जग जग जगजीवन को जानीऐ जीवन मूल जुगु जुगु जीजीऐ ।

ईश्वरं, प्रजापतिं विश्वं च विचारयतु-तस्य सृष्टिः एकवत् अस्ति। एकदा च ईश्वरः एवं ज्ञातः तदा बहुयुगान् जीवति।

ਏਕ ਹੀ ਅਨੇਕ ਅਉ ਅਨੇਕ ਏਕ ਸਰਬ ਮੈ ਬ੍ਰਹਮ ਬਿਬੇਕ ਟੇਕ ਪ੍ਰੇਮ ਰਸ ਪੀਜੀਐ ।੨੫੨।
एक ही अनेक अउ अनेक एक सरब मै ब्रहम बिबेक टेक प्रेम रस पीजीऐ ।२५२।

तस्य ज्योतिः सर्वेषु प्राणिषु व्याप्तः सर्वभूतप्रकाशः तस्मिन् व्याप्तः इति यदि विज्ञास्यति। ततः भगवतः ज्ञानमिदं साधकं प्रेम्णा अमृतं वितरति। (२५२) ९.