पृथिव्यां पूर्णेश्वरस्य मूर्तरूपस्य सत्यगुरुस्य कियत् स्तुतिः स्यात् इति अद्यापि पर्याप्तं नास्ति। अनन्ता असीमगम्यत्वात् शब्देन वक्तुं व्यर्थम्।
सच्चो गुरुः सर्वप्रभुत्वमूर्तिः सर्वभूतेषु सम्पूर्णतया प्रकटितः। अथ कस्य शापः निन्दनीयः च? अभिवादनर्हः स मुहुर्मुहुः।
अत एव च गुरुचेतनः कस्यचित् स्तुतिं निन्दितुं वा निषिद्धः। अद्वितीयरूपस्य अवर्णनीयस्य सत्यगुरुस्य चिन्तने लीनः तिष्ठति।
गुरुशिष्यः बालसदृशं निर्दोषतां जीवनं यापयित्वा सर्वाणि बाह्याराधनानि परित्यज्य मृतजीवनस्य अवस्थां प्रति प्रगच्छति। परन्तु सः विचित्ररूपेण नित्यं सजगः, मनःसचेतनः च भवति। (२६२) ९.