कवित सवैय भाई गुरुदासः

पुटः - 262


ਪੂਰਨ ਬ੍ਰਹਮ ਗੁਰ ਮਹਿਮਾ ਕਹੈ ਸੁ ਥੋਰੀ ਕਥਨੀ ਬਦਨੀ ਬਾਦਿ ਨੇਤ ਨੇਤ ਨੇਤ ਹੈ ।
पूरन ब्रहम गुर महिमा कहै सु थोरी कथनी बदनी बादि नेत नेत नेत है ।

पृथिव्यां पूर्णेश्वरस्य मूर्तरूपस्य सत्यगुरुस्य कियत् स्तुतिः स्यात् इति अद्यापि पर्याप्तं नास्ति। अनन्ता असीमगम्यत्वात् शब्देन वक्तुं व्यर्थम्।

ਪੂਰਨ ਬ੍ਰਹਮ ਗੁਰ ਪੂਰਨ ਸਰਬਮਈ ਨਿੰਦਾ ਕਰੀਐ ਸੁ ਕਾ ਕੀ ਨਮੋ ਨਮੋ ਹੇਤ ਹੈ ।
पूरन ब्रहम गुर पूरन सरबमई निंदा करीऐ सु का की नमो नमो हेत है ।

सच्चो गुरुः सर्वप्रभुत्वमूर्तिः सर्वभूतेषु सम्पूर्णतया प्रकटितः। अथ कस्य शापः निन्दनीयः च? अभिवादनर्हः स मुहुर्मुहुः।

ਤਾਹੀ ਤੇ ਬਿਵਰਜਤ ਅਸੁਤਤਿ ਨਿੰਦਾ ਦੋਊ ਅਕਥ ਕਥਾ ਬੀਚਾਰਿ ਮੋਨਿ ਬ੍ਰਤ ਲੇਤ ਹੈ ।
ताही ते बिवरजत असुतति निंदा दोऊ अकथ कथा बीचारि मोनि ब्रत लेत है ।

अत एव च गुरुचेतनः कस्यचित् स्तुतिं निन्दितुं वा निषिद्धः। अद्वितीयरूपस्य अवर्णनीयस्य सत्यगुरुस्य चिन्तने लीनः तिष्ठति।

ਬਾਲ ਬੁਧਿ ਸੁਧਿ ਕਰਿ ਦੇਹ ਕੈ ਬਿਦੇਹ ਭਏ ਜੀਵਨ ਮੁਕਤਿ ਗਤਿ ਬਿਸਮ ਸੁਚੇਤ ਹੈ ।੨੬੨।
बाल बुधि सुधि करि देह कै बिदेह भए जीवन मुकति गति बिसम सुचेत है ।२६२।

गुरुशिष्यः बालसदृशं निर्दोषतां जीवनं यापयित्वा सर्वाणि बाह्याराधनानि परित्यज्य मृतजीवनस्य अवस्थां प्रति प्रगच्छति। परन्तु सः विचित्ररूपेण नित्यं सजगः, मनःसचेतनः च भवति। (२६२) ९.