गुरुस्य आज्ञाकारी सिक्खः सर्वत्र व्याप्तं भगवन्तं पश्यति। उक्तिव्यञ्जनैः परेभ्योऽपि सन्निधिं दर्शयति ।
गुरुस्य आज्ञाकारी दासः स्वस्य अत्यन्तं मधुरभाषिभिः स्वकर्णैः पूर्णेश्वरस्य सुमधुरध्वनिं शृणोति। सः याचनाम् करोति येषु अद्भुतं माधुर्यं भवति।
गुरु-चेतनः घ्राण-रस-संयुक्त-आकर्षणैः प्रलोभितः अपि भगवतः नाम अमृतं सर्वदा आस्वादयति। तस्य भगवत्प्रेमस्य परिणामेण प्राप्तं अद्भुतं अमृतं चन्दनात् दूरतरं सुगन्धितं भवति ।
गुरुप्रधानः व्यक्तिः सच्चिद्गुरुं सर्वव्यापी भगवतः ईश्वरस्य रूपं मन्यते। अभिवादनं याचनां च करोति पुनः पुनः। (१५२) ९.