कवित सवैय भाई गुरुदासः

पुटः - 152


ਗੁਰਮੁਖਿ ਪੂਰਨ ਬ੍ਰਹਮ ਦੇਖੇ ਦ੍ਰਿਸਟਿ ਕੈ ਗੁਰਮੁਖਿ ਸਬਦ ਕੈ ਪੂਰਨ ਬ੍ਰਹਮ ਹੈ ।
गुरमुखि पूरन ब्रहम देखे द्रिसटि कै गुरमुखि सबद कै पूरन ब्रहम है ।

गुरुस्य आज्ञाकारी सिक्खः सर्वत्र व्याप्तं भगवन्तं पश्यति। उक्तिव्यञ्जनैः परेभ्योऽपि सन्निधिं दर्शयति ।

ਗੁਰਮੁਖਿ ਪੂਰਨ ਬ੍ਰਹਮ ਸ੍ਰੁਤਿ ਸ੍ਰਵਨ ਕੈ ਮਧੁਰ ਬਚਨ ਕਹਿ ਬੇਨਤੀ ਬਿਸਮ ਹੈ ।
गुरमुखि पूरन ब्रहम स्रुति स्रवन कै मधुर बचन कहि बेनती बिसम है ।

गुरुस्य आज्ञाकारी दासः स्वस्य अत्यन्तं मधुरभाषिभिः स्वकर्णैः पूर्णेश्वरस्य सुमधुरध्वनिं शृणोति। सः याचनाम् करोति येषु अद्भुतं माधुर्यं भवति।

ਗੁਰਮੁਖਿ ਪੂਰਨ ਬ੍ਰਹਮ ਰਸ ਗੰਧ ਸੰਧਿ ਪ੍ਰੇਸ ਰਸ ਚੰਦਨ ਸੁਗੰਧ ਗਮਾਗਮ ਹੈ ।
गुरमुखि पूरन ब्रहम रस गंध संधि प्रेस रस चंदन सुगंध गमागम है ।

गुरु-चेतनः घ्राण-रस-संयुक्त-आकर्षणैः प्रलोभितः अपि भगवतः नाम अमृतं सर्वदा आस्वादयति। तस्य भगवत्प्रेमस्य परिणामेण प्राप्तं अद्भुतं अमृतं चन्दनात् दूरतरं सुगन्धितं भवति ।

ਗੁਰਮੁਖਿ ਪੂਰਨ ਬ੍ਰਹਮ ਗੁਰ ਸਰਬ ਮੈ ਗੁਰਮੁਖਿ ਪੂਰਨ ਬ੍ਰਹਮ ਨਮੋ ਨਮ ਹੈ ।੧੫੨।
गुरमुखि पूरन ब्रहम गुर सरब मै गुरमुखि पूरन ब्रहम नमो नम है ।१५२।

गुरुप्रधानः व्यक्तिः सच्चिद्गुरुं सर्वव्यापी भगवतः ईश्वरस्य रूपं मन्यते। अभिवादनं याचनां च करोति पुनः पुनः। (१५२) ९.