कवित सवैय भाई गुरुदासः

पुटः - 176


ਗੁਰਮਤਿ ਚਰਮ ਦ੍ਰਿਸਟਿ ਦਿਬਿ ਦ੍ਰਿਸਟਿ ਹੁਇ ਦੁਰਮਤਿ ਲੋਚਨ ਅਛਤ ਅੰਧ ਕੰਧ ਹੈ ।
गुरमति चरम द्रिसटि दिबि द्रिसटि हुइ दुरमति लोचन अछत अंध कंध है ।

सत्यगुरुस्य दीक्षाप्रवचनं स्वीकृत्य व्यक्तिस्य बाह्यदृष्टिः दिव्यदृष्टौ परिणमति। परन्तु आधारप्रज्ञा नेत्रसन्निधौ अपि मनुष्यम् अन्धं करोति। तादृशः व्यक्तिः ज्ञानहीनः भवति ।

ਗੁਰਮਤਿ ਸੁਰਤਿ ਕੈ ਬਜਰ ਕਪਾਟ ਖੁਲੇ ਦੁਰਮਤਿ ਕਠਿਨ ਕਪਾਟ ਸਨਬੰਧ ਹੈ ।
गुरमति सुरति कै बजर कपाट खुले दुरमति कठिन कपाट सनबंध है ।

सत्यगुरुप्रवचनेन चैतन्यस्य कठिननिमीलितद्वाराणि उद्घाटितानि भवन्ति यदा तु आधारप्रज्ञा आत्मइच्छायुक्ते व्यक्तिे एतत् न भवति।

ਗੁਰਮਤਿ ਪ੍ਰੇਮ ਰਸ ਅੰਮ੍ਰਿਤ ਨਿਧਾਨ ਪਾਨ ਦੁਰਮਤਿ ਮੁਖਿ ਦੁਰਬਚਨ ਦੁਰਗੰਧ ਹੈ ।
गुरमति प्रेम रस अंम्रित निधान पान दुरमति मुखि दुरबचन दुरगंध है ।

सत्यगुरुस्य परामर्शं स्वीकृत्य ईश्वरस्य प्रेमस्य अमृतस्य नित्यं आनन्दं लभते। किन्तु नीचप्रज्ञा मुखात् दुर्गन्धं निर्गच्छति यत् उक्तस्य दुर्गन्धस्य परिणामः भवति।

ਗੁਰਮਤਿ ਸਹਜ ਸੁਭਾਇ ਨ ਹਰਖ ਸੋਗ ਦੁਰਮਤਿ ਬਿਗ੍ਰਹ ਬਿਰੋਧ ਕ੍ਰੋਧ ਸੰਧਿ ਹੈ ।੧੭੬।
गुरमति सहज सुभाइ न हरख सोग दुरमति बिग्रह बिरोध क्रोध संधि है ।१७६।

सत्यगुरुस्य प्रज्ञां स्वीकृत्य सच्चिदानन्दं शान्तिं च जनयति। अस्मिन् अवस्थायां सुखेन शोकेन वा कदापि न स्पृशति। तथापि नीचप्रज्ञा विवादस्य, कलहस्य, दुःखस्य च कारणं तिष्ठति । (१७६) ९.