सिक्खस्य गुरुणा सह मिलनं तस्य एकत्वं च परकामं परित्यज्य एकस्य भर्तुः आश्रये निवसन्ती श्रद्धा भार्या इव भवति।
यः सिक्खः एकस्य सत्यगुरुस्य आश्रये श्रद्धां स्थापयति, सः ज्योतिषं वा वेदानाम् आज्ञां वा न आश्रितः, न च दिवसस्य/तिथिस्य वा तारा/ग्रहनक्षत्रस्य वा शुभतायाः विषये किमपि संशयं मनसि आनयति।
गुरुपवित्रचरणेषु निमग्नः सिक्खः देवदेवीनां शुभाशुभशगुनानां वा सेवायाः विषये किमपि न जानाति। तस्य सच्चिगुरुना निराकारेश्वरव्यक्तिना सह तादृशः दुर्गमः प्रेम अस्ति यत् दिव्यं वचनं निवासं कृत्वा
पिता गुरुः रक्षति पालयति च विशेषगुणान्। एतादृशाः सिक्खाः स्वजीवनकाले गुरुणा सर्वेभ्यः संस्कारेभ्यः, संस्कारेभ्यः च मुक्ताः भवन्ति, तेषां मनसि एकस्य भगवतः विचारधारा, विचाराः च प्रवर्तयन्ति। (४४८) ९.