कवित सवैय भाई गुरुदासः

पुटः - 448


ਗੁਰਸਿਖ ਸੰਗਤਿ ਮਿਲਾਪ ਕੋ ਪ੍ਰਤਾਪ ਐਸੋ ਪਤਿਬ੍ਰਤ ਏਕ ਟੇਕ ਦੁਬਿਧਾ ਨਿਵਾਰੀ ਹੈ ।
गुरसिख संगति मिलाप को प्रताप ऐसो पतिब्रत एक टेक दुबिधा निवारी है ।

सिक्खस्य गुरुणा सह मिलनं तस्य एकत्वं च परकामं परित्यज्य एकस्य भर्तुः आश्रये निवसन्ती श्रद्धा भार्या इव भवति।

ਪੂਛਤ ਨ ਜੋਤਕ ਅਉ ਬੇਦ ਥਿਤਿ ਬਾਰ ਕਛੁ ਗ੍ਰਿਹ ਅਉ ਨਖਤ੍ਰ ਕੀ ਨ ਸੰਕਾ ਉਰ ਧਾਰੀ ਹੈ ।
पूछत न जोतक अउ बेद थिति बार कछु ग्रिह अउ नखत्र की न संका उर धारी है ।

यः सिक्खः एकस्य सत्यगुरुस्य आश्रये श्रद्धां स्थापयति, सः ज्योतिषं वा वेदानाम् आज्ञां वा न आश्रितः, न च दिवसस्य/तिथिस्य वा तारा/ग्रहनक्षत्रस्य वा शुभतायाः विषये किमपि संशयं मनसि आनयति।

ਜਾਨਤ ਨ ਸਗਨ ਲਗਨ ਆਨ ਦੇਵ ਸੇਵ ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਨੇਹੁ ਨਿਰੰਕਾਰੀ ਹੈ ।
जानत न सगन लगन आन देव सेव सबद सुरति लिव नेहु निरंकारी है ।

गुरुपवित्रचरणेषु निमग्नः सिक्खः देवदेवीनां शुभाशुभशगुनानां वा सेवायाः विषये किमपि न जानाति। तस्य सच्चिगुरुना निराकारेश्वरव्यक्तिना सह तादृशः दुर्गमः प्रेम अस्ति यत् दिव्यं वचनं निवासं कृत्वा

ਸਿਖ ਸੰਤ ਬਾਲਕ ਸ੍ਰੀ ਗੁਰ ਪ੍ਰਤਿਪਾਲਕ ਹੁਇ ਜੀਵਨ ਮੁਕਤਿ ਗਤਿ ਬ੍ਰਹਮ ਬਿਚਾਰੀ ਹੈ ।੪੪੮।
सिख संत बालक स्री गुर प्रतिपालक हुइ जीवन मुकति गति ब्रहम बिचारी है ।४४८।

पिता गुरुः रक्षति पालयति च विशेषगुणान्। एतादृशाः सिक्खाः स्वजीवनकाले गुरुणा सर्वेभ्यः संस्कारेभ्यः, संस्कारेभ्यः च मुक्ताः भवन्ति, तेषां मनसि एकस्य भगवतः विचारधारा, विचाराः च प्रवर्तयन्ति। (४४८) ९.