दीपपतङ्गस्य (पक्षकीटस्य) प्रेम एकपक्षीयम्। तथा चकोरस्य चन्द्रेण सह वर्षपक्षिणः (पपिहस्य) मेघैः सह प्रेम;
यथा कासार्का फेरुजिनिया (चकव) इत्यस्य सूर्येण सह, मत्स्यस्य जलेन सह, भृङ्गस्य च कमलपुष्पस्य, काष्ठस्य, अग्निस्य च, मृगस्य, संगीतस्य च शब्दस्य प्रेम एकपक्षीयः,
तथा पितुः पुत्र-पत्नी-पति-प्रेम, लौकिक-आकर्षण-सङ्गतिः एकपक्षीयः, दीर्घकालीन-संक्रामक-रोगवत् च उन्मूलनं कर्तुं न शक्यते।
उपर्युक्तस्य विपरीतम् सत्गुरुस्य सिक्खैः सह संयोगं भव्यतां च सत्यम् अस्ति। एकरूपं पटस्य विवर्तनं, वुफं च । परे जगति सान्त्वनादायकम् अस्ति। (१८७) ९.