कवित सवैय भाई गुरुदासः

पुटः - 458


ਪੂਰਨ ਬ੍ਰਹਮ ਸਮ ਦੇਖਿ ਸਮਦਰਸੀ ਹੁਇ ਅਕਥ ਕਥਾ ਬੀਚਾਰ ਹਾਰਿ ਮੋਨਿਧਾਰੀ ਹੈ ।
पूरन ब्रहम सम देखि समदरसी हुइ अकथ कथा बीचार हारि मोनिधारी है ।

सच्चिगुरुस्य अनुयायी शिष्यः प्रत्येकस्मिन् जीवे सर्वेषु स्थानेषु च भगवतः सान्निध्यं अनुभवति, निष्पक्षः भूत्वा भगवतः दृश्यमाननाट्यप्रदर्शनानां चर्चासु प्रवृत्तस्य स्थाने तस्मिन् निमग्नः एव तिष्ठति।

ਹੋਨਹਾਰ ਹੋਇ ਤਾਂ ਤੇ ਆਸਾ ਤੇ ਨਿਰਾਸ ਭਏ ਕਾਰਨ ਕਰਨ ਪ੍ਰਭ ਜਾਨਿ ਹਉਮੈ ਮਾਰੀ ਹੈ ।
होनहार होइ तां ते आसा ते निरास भए कारन करन प्रभ जानि हउमै मारी है ।

यत् किमपि भवति, तत् तस्य इच्छायां भवति। एवं तादृशः शिष्यः सर्वकामना मलिनः तिष्ठति। सर्वस्य कारणं प्रभावं च विभुस्य लक्षणं ज्ञात्वा गुरबस्य अमरवाक्यानुसारं स्वस्य अभिमानं अहंकारं च नष्टं करोति

ਸੂਖਮ ਸਥੂਲ ਓਅੰਕਾਰ ਕੈ ਅਕਾਰ ਹੁਇ ਬ੍ਰਹਮ ਬਿਬੇਕ ਬੁਧ ਭਏ ਬ੍ਰਹਮਚਾਰੀ ਹੈ ।
सूखम सथूल ओअंकार कै अकार हुइ ब्रहम बिबेक बुध भए ब्रहमचारी है ।

सः स्वीकुर्वति यत् सर्वाणि बृहत् लघु वा रूपाणि एकस्मात् भगवतः निर्गतानि। दिव्यं प्रज्ञां स्वीकृत्य सः चरित्रेण ईश्वरीयः भवति।

ਬਟ ਬੀਜ ਕੋ ਬਿਥਾਰ ਬ੍ਰਹਮ ਕੈ ਮਾਇਆ ਛਾਇਆ ਗੁਰਮੁਖਿ ਏਕ ਟੇਕ ਦੁਬਿਧਾ ਨਿਵਾਰੀ ਹੈ ।੪੫੮।
बट बीज को बिथार ब्रहम कै माइआ छाइआ गुरमुखि एक टेक दुबिधा निवारी है ।४५८।

यथा बीजात् सुप्रसृतः वटवृक्षः जायते, तथैव तस्य रूपं मायारूपेण परितः प्रसृतं भवति । गुरुस्य आज्ञाकारी सिक्खः अस्मिन् एकस्मिन् समर्थने बहुधा शिक्षित्वा स्वस्य द्वन्द्वं दूरीकरोति। (सः कदापि केनचित् देवेन वा देव्येन वा मोहितः न भवति यतः सः kn