कवित सवैय भाई गुरुदासः

पुटः - 325


ਜੈਸੇ ਤਉ ਅਕਸਮਾਤ ਬਾਦਰ ਉਦੋਤ ਹੋਤ ਗਗਨ ਘਟਾ ਘਮੰਡ ਕਰਤ ਬਿਥਾਰ ਜੀ ।
जैसे तउ अकसमात बादर उदोत होत गगन घटा घमंड करत बिथार जी ।

यथा गभीराः कृष्णा मेघाः सहसा आकाशे दृश्यन्ते, सर्वदिशः प्रसरन्ति च ।

ਤਾਹੀ ਤੇ ਸਬਦ ਧੁਨਿ ਘਨ ਗਰਜਤ ਅਤਿ ਚੰਚਲ ਚਰਿਤ੍ਰ ਦਾਮਨੀ ਚਮਤਕਾਰ ਜੀ ।
ताही ते सबद धुनि घन गरजत अति चंचल चरित्र दामनी चमतकार जी ।

तेषां वज्रेण अतीव प्रबलं शब्दं, उज्ज्वलं विद्युत्प्रकाशं च भवति ।

ਬਰਖਾ ਅੰਮ੍ਰਿਤ ਜਲ ਮੁਕਤਾ ਕਪੂਰ ਤਾ ਤੇ ਅਉਖਧੀ ਉਪਾਰਜਨਾ ਅਨਿਕ ਪ੍ਰਕਾਰ ਜੀ ।
बरखा अंम्रित जल मुकता कपूर ता ते अउखधी उपारजना अनिक प्रकार जी ।

ततः मधुराः शीताः अमृतसदृशाः वर्षाबिन्दवः यतः स्वातिबिन्दुः सीपस्य उपरि पतति मौक्तिकं, कर्पूरं यदा केले पतति तस्य पार्श्वे अनेकानि उपयोगी ओषधीः उत्पाद्यन्ते।

ਦਿਬਿ ਦੇਹ ਸਾਧ ਜਨਮ ਮਰਨ ਰਹਿਤ ਜਗ ਪ੍ਰਗਟਤ ਕਰਬੇ ਕਉ ਪਰਉਪਕਾਰ ਜੀ ।੩੨੫।
दिबि देह साध जनम मरन रहित जग प्रगटत करबे कउ परउपकार जी ।३२५।

सत्कर्तृमेघ इव गुरुचेतनशिष्यस्य शरीरं दिव्यम्। जन्ममरणचक्रात् मुक्तः । स हि भद्रं कर्तुं जगति आगच्छति। सः अन्येषां भगवन्तं प्राप्तुं, साक्षात्कारं च कर्तुं साहाय्यं करोति। (३२५) ९.