यथा गभीराः कृष्णा मेघाः सहसा आकाशे दृश्यन्ते, सर्वदिशः प्रसरन्ति च ।
तेषां वज्रेण अतीव प्रबलं शब्दं, उज्ज्वलं विद्युत्प्रकाशं च भवति ।
ततः मधुराः शीताः अमृतसदृशाः वर्षाबिन्दवः यतः स्वातिबिन्दुः सीपस्य उपरि पतति मौक्तिकं, कर्पूरं यदा केले पतति तस्य पार्श्वे अनेकानि उपयोगी ओषधीः उत्पाद्यन्ते।
सत्कर्तृमेघ इव गुरुचेतनशिष्यस्य शरीरं दिव्यम्। जन्ममरणचक्रात् मुक्तः । स हि भद्रं कर्तुं जगति आगच्छति। सः अन्येषां भगवन्तं प्राप्तुं, साक्षात्कारं च कर्तुं साहाय्यं करोति। (३२५) ९.