कवित सवैय भाई गुरुदासः

पुटः - 31


ਤ੍ਰਿਗੁਨ ਅਤੀਤ ਚਤੁਰਥ ਗੁਨ ਗੰਮਿਤਾ ਕੈ ਪੰਚ ਤਤ ਉਲੰਘਿ ਪਰਮ ਤਤ ਵਾਸੀ ਹੈ ।
त्रिगुन अतीत चतुरथ गुन गंमिता कै पंच तत उलंघि परम तत वासी है ।

विरक्तः लौकिक आकर्षणात् तस्य त्रयाणां च मायायाः गुरुचेतनः चतुर्थं अवस्थां प्राप्य शरीरस्य सर्वाणि आराधनानि परित्यज्य भगवतः स्मृतौ जीवति।

ਖਟ ਰਸ ਤਿਆਗਿ ਪ੍ਰੇਮ ਰਸ ਕਉ ਪ੍ਰਾਪਤਿ ਭਏ ਪੂਰ ਸੁਰਿ ਸਪਤ ਅਨਹਦ ਅਭਿਆਸੀ ਹੈ ।
खट रस तिआगि प्रेम रस कउ प्रापति भए पूर सुरि सपत अनहद अभिआसी है ।

लौकिकवस्तूनाम् रसैः न मोहितः, भगवतः प्रेमानन्दं च भुङ्क्ते; तं सर्वदा मनसि स्थापयित्वा आकाशसङ्गीतम्

ਅਸਟ ਸਿਧਾਂਤ ਭੇਦ ਨਾਥਨ ਕੈ ਨਾਥ ਭਏ ਦਸਮ ਸਥਲ ਸੁਖ ਸਾਗਰ ਬਿਲਾਸੀ ਹੈ ।
असट सिधांत भेद नाथन कै नाथ भए दसम सथल सुख सागर बिलासी है ।

सः योगं नाथमार्गान् च परित्यज्य तान् अतिक्रमयति ;सर्व-आध्यात्मिकतया, परमं प्राप्य सर्वान् सुखं शान्तिं च भुङ्क्ते।

ਉਨਮਨ ਮਗਨ ਗਗਨ ਹੁਇ ਨਿਝਰ ਝਰੈ ਸਹਜ ਸਮਾਧਿ ਗੁਰ ਪਰਚੇ ਉਦਾਸੀ ਹੈ ।੩੧।
उनमन मगन गगन हुइ निझर झरै सहज समाधि गुर परचे उदासी है ।३१।

उच्चाध्यात्मिकदशायाः कारणात्, दसमदुआरे च स्वस्य चेतनजागरूकतायाः निवसन् लौकिकवस्तूनाम् विरक्तः भूत्वा आनन्दस्य अवस्थायां तिष्ठति। (३१) ९.