विरक्तः लौकिक आकर्षणात् तस्य त्रयाणां च मायायाः गुरुचेतनः चतुर्थं अवस्थां प्राप्य शरीरस्य सर्वाणि आराधनानि परित्यज्य भगवतः स्मृतौ जीवति।
लौकिकवस्तूनाम् रसैः न मोहितः, भगवतः प्रेमानन्दं च भुङ्क्ते; तं सर्वदा मनसि स्थापयित्वा आकाशसङ्गीतम्
सः योगं नाथमार्गान् च परित्यज्य तान् अतिक्रमयति ;सर्व-आध्यात्मिकतया, परमं प्राप्य सर्वान् सुखं शान्तिं च भुङ्क्ते।
उच्चाध्यात्मिकदशायाः कारणात्, दसमदुआरे च स्वस्य चेतनजागरूकतायाः निवसन् लौकिकवस्तूनाम् विरक्तः भूत्वा आनन्दस्य अवस्थायां तिष्ठति। (३१) ९.