काम-क्रोध-लोभ-राग-अभिमान-आदिषु दुष्टेषु निमग्नाः एव तिष्ठन्ति, गुरु-चेतनाः तु दयालुः, सहानुभूतिशीलः, सन्तुष्टः च भवन्ति
साधुसङ्गमे श्रद्धा प्रेम भक्ति च लभते; यदा तु आधार-नकली-जनानाम् सङ्गमे दुःखं, दुःखं, आधार-प्रज्ञा च प्राप्यते ।
सच्चिगुरुस्य शरणं विना स्वाभिमुखाः जन्ममरणचक्रे पतन्ति। गुरुस्य आज्ञाकारी सिक्खाः गुरुवचनस्य अमृतं गभीरं पिबन्ति, हृदये अवशोषयन्ति, एवं मोक्षं प्राप्नुवन्ति।
गुरुचेतनगोत्रे ज्ञानं स्वच्छं हंसवत् अमूल्यम् । यथा हंसः क्षीरं जलात् पृथक् कर्तुं समर्थः भवति तथा गुरुप्रधानाः सिक्खाः सर्वं आधारं परित्यज्य श्रेष्ठकर्मभिः तृप्ताः अनुभवन्ति। (२८७) ९.