कवित सवैय भाई गुरुदासः

पुटः - 287


ਕਾਮ ਕ੍ਰੋਧ ਲੋਭ ਮੋਹ ਅਹੰਮੇਵ ਕੈ ਅਸਾਧ ਸਾਧ ਸਤ ਧਰਮ ਦਇਆ ਰਥ ਸੰਤੋਖ ਕੈ ।
काम क्रोध लोभ मोह अहंमेव कै असाध साध सत धरम दइआ रथ संतोख कै ।

काम-क्रोध-लोभ-राग-अभिमान-आदिषु दुष्टेषु निमग्नाः एव तिष्ठन्ति, गुरु-चेतनाः तु दयालुः, सहानुभूतिशीलः, सन्तुष्टः च भवन्ति

ਗੁਰਮਤਿ ਸਾਧਸੰਗ ਭਾਵਨੀ ਭਗਤਿ ਭਾਇ ਦੁਰਮਤਿ ਕੈ ਅਸਾਧ ਸੰਗ ਦੁਖ ਦੋਖ ਕੈ ।
गुरमति साधसंग भावनी भगति भाइ दुरमति कै असाध संग दुख दोख कै ।

साधुसङ्गमे श्रद्धा प्रेम भक्ति च लभते; यदा तु आधार-नकली-जनानाम् सङ्गमे दुःखं, दुःखं, आधार-प्रज्ञा च प्राप्यते ।

ਜਨਮ ਮਰਨ ਗੁਰ ਚਰਨ ਸਰਨਿ ਬਿਨੁ ਮੋਖ ਪਦ ਚਰਨ ਕਮਲ ਚਿਤ ਚੋਖ ਕੈ ।
जनम मरन गुर चरन सरनि बिनु मोख पद चरन कमल चित चोख कै ।

सच्चिगुरुस्य शरणं विना स्वाभिमुखाः जन्ममरणचक्रे पतन्ति। गुरुस्य आज्ञाकारी सिक्खाः गुरुवचनस्य अमृतं गभीरं पिबन्ति, हृदये अवशोषयन्ति, एवं मोक्षं प्राप्नुवन्ति।

ਗਿਆਨ ਅੰਸ ਹੰਸ ਗਤਿ ਗੁਰਮੁਖਿ ਬੰਸ ਬਿਖੈ ਦੁਕ੍ਰਿਤ ਸੁਕ੍ਰਿਤ ਖੀਰ ਨੀਰ ਸੋਖ ਪੋਖ ਕੈ ।੨੮੭।
गिआन अंस हंस गति गुरमुखि बंस बिखै दुक्रित सुक्रित खीर नीर सोख पोख कै ।२८७।

गुरुचेतनगोत्रे ज्ञानं स्वच्छं हंसवत् अमूल्यम् । यथा हंसः क्षीरं जलात् पृथक् कर्तुं समर्थः भवति तथा गुरुप्रधानाः सिक्खाः सर्वं आधारं परित्यज्य श्रेष्ठकर्मभिः तृप्ताः अनुभवन्ति। (२८७) ९.