कवित सवैय भाई गुरुदासः

पुटः - 494


ਜਉ ਕੋਊ ਬੁਲਾਵੈ ਕਹਿ ਸ੍ਵਾਨ ਮ੍ਰਿਗ ਸਰਪ ਕੈ ਸੁਨਤ ਰਿਜਾਇ ਧਾਇ ਗਾਰਿ ਮਾਰਿ ਦੀਜੀਐ ।
जउ कोऊ बुलावै कहि स्वान म्रिग सरप कै सुनत रिजाइ धाइ गारि मारि दीजीऐ ।

यदि विस्मृतिः केनापि श्वः पशुः सर्पः इति सम्बोधितः भवति तर्हि सः क्रुद्धः भूत्वा तं मारयितुम् इव आक्रमणं करोति (एतादृशः एतेभ्यः त्रयाणां जातिभ्यः दुष्टतमः) यतः

ਸ੍ਵਾਨ ਸ੍ਵਾਮ ਕਾਮ ਲਾਗਿ ਜਾਮਨੀ ਜਾਗ੍ਰਤ ਰਹੈ ਨਾਦਹਿ ਸੁਨਾਇ ਮ੍ਰਿਗ ਪ੍ਰਾਨ ਹਾਨਿ ਕੀਜੀਐ ।
स्वान स्वाम काम लागि जामनी जाग्रत रहै नादहि सुनाइ म्रिग प्रान हानि कीजीऐ ।

श्वः रात्रौ यावत् स्वामिनः प्रति प्रहरणं कृत्वा तस्य सेवां करोति, मृगः च घण्डा हेर्हस्य सङ्गीतध्वनिं श्रुत्वा प्राणहानिपर्यन्तं गच्छति

ਧੁਨ ਮੰਤ੍ਰ ਪੜੈ ਸਰਪ ਅਰਪ ਦੇਤ ਤਨ ਮਨ ਦੰਤ ਹੰਤ ਹੋਤ ਗੋਤ ਲਾਜਿ ਗਹਿ ਲੀਜੀਐ ।
धुन मंत्र पड़ै सरप अरप देत तन मन दंत हंत होत गोत लाजि गहि लीजीऐ ।

नागमोहकवेणुनादेन गरुडस्य मन्त्रेण च मोहितः सर्पः मोहकर्तुः समक्षं समर्पयति। मोहिनी तस्य दंष्ट्रां भङ्ग्य कुटुम्बनाम्ना आह्वानं कृत्वा तं गृह्णाति।

ਮੋਹ ਨ ਭਗਤ ਭਾਵ ਸਬਦ ਸੁਰਤਿ ਹੀਨਿ ਗੁਰ ਉਪਦੇਸ ਬਿਨੁ ਧ੍ਰਿਗੁ ਜਗੁ ਜੀਜੀਐ ।੪੯੪।
मोह न भगत भाव सबद सुरति हीनि गुर उपदेस बिनु ध्रिगु जगु जीजीऐ ।४९४।

सच्चिगुरुं विमुखीकृतस्य स्वगुरुप्रभोः प्रति श्वसदृशः प्रेम न भवितुमर्हति। ते सङ्गीतस्य (मृगाणां विपरीतम्) मोहात् अपि विहीनाः सन्ति तथा च सच्चे गुरुस्य मन्त्रस्य अभिषेकं विना तेषां जगति जीवनं वर्तते