एकस्य रुडी शेल्ड्रेकस्य, एलेक्टोरिस् ग्रेका इत्यस्य च ध्यानं सर्वदा क्रमशः सूर्यचन्द्रयोः प्रति भवति । यस्मिन् मनः मग्नं भवति तत् एव प्रेम्णा भवति।
प्रेमस्य सन्दर्भे मत्स्यः जलं प्रेम्णा पश्यति, पतङ्गः तु अग्निज्वालायाः उपरि उन्मत्तः भवति । तेषां प्रेम्णः आदतिः न निवारयितुं शक्यते, ते च अन्तिमश्वासपर्यन्तं स्वप्रेमद्वारा जीवन्ति।
प्रेमस्य सन्दर्भे हंसः मन्सारोवर इत्यनेन सह सम्बद्धः भवति, बगुला तु तडागेषु, पोखरेषु च दृश्यते । उच्चनीचप्रेमस्य समता न भवितुमर्हति।
तथा च सिक्खानां गुरुदेवदेवानुयायिनां प्रेमे बहु भेदः। सच्चः गुरुः दिव्यगुणपूर्णः समुद्रः इव अस्ति यदा तु देवा देवी नद्यः, नद्यः इव सन्ति। समुद्रः प्रवाहाः च कदापि समानाः न भवितुम् अर्हन्ति । (४९२) इति