कवित सवैय भाई गुरुदासः

पुटः - 49


ਬਿਬਿਧਿ ਬਿਰਖ ਬਲੀ ਫਲ ਫੂਲ ਮੂਲ ਸਾਖਾ ਰਚਨ ਚਰਿਤ੍ਰ ਚਿਤ੍ਰ ਅਨਿਕ ਪ੍ਰਕਾਰ ਹੈ ।
बिबिधि बिरख बली फल फूल मूल साखा रचन चरित्र चित्र अनिक प्रकार है ।

वनस्पतिः वृक्षा, लता, फल, पुष्प, मूल, शाखा इत्यादि अनेकरूपेण दृश्यते । एषा भगवतः सुन्दरसृष्टिः अद्भुतकलाकौशलस्य अनेकरूपेण विवृता भवति ।

ਬਰਨ ਬਰਨ ਫਲ ਬਹੁ ਬਿਧਿ ਸ੍ਵਾਦ ਰਸ ਬਰਨ ਬਰਨ ਫੂਲ ਬਾਸਨਾ ਬਿਥਾਰ ਹੈ ।
बरन बरन फल बहु बिधि स्वाद रस बरन बरन फूल बासना बिथार है ।

एते वृक्षाः लताश्च भिन्नरसस्वादफलं, असंख्यरूपवर्णपुष्पाणि च ददति । ते सर्वे नानाविधं गन्धं प्रसारयन्ति स्म ।

ਬਰਨ ਬਰਨ ਮੂਲ ਬਰਨ ਬਰਨ ਸਾਖਾ ਬਰਨ ਬਰਨ ਪਤ੍ਰ ਸੁਗਨ ਅਚਾਰ ਹੈ ।
बरन बरन मूल बरन बरन साखा बरन बरन पत्र सुगन अचार है ।

वृक्षाणां लतानां च कूपाः, तेषां शाखाः, पत्राणि च बहुविधाः सन्ति, प्रत्येकं भिन्नं प्रभावं त्यजति ।

ਬਿਬਿਧਿ ਬਨਾਸਪਤਿ ਅੰਤਰਿ ਅਗਨਿ ਜੈਸੇ ਸਕਲ ਸੰਸਾਰ ਬਿਖੈ ਏਕੈ ਏਕੰਕਾਰ ਹੈ ।੪੯।
बिबिधि बनासपति अंतरि अगनि जैसे सकल संसार बिखै एकै एकंकार है ।४९।

यथा एतेषु सर्वेषु वनस्पतिषु गुप्ताग्निः समानः, तथैव ईश्वरप्रियाः जगति सर्वेषां प्राणिनां हृदयेषु एकेश्वरं निवसन्तं प्राप्नुवन्ति । (४९) ९.