वनस्पतिः वृक्षा, लता, फल, पुष्प, मूल, शाखा इत्यादि अनेकरूपेण दृश्यते । एषा भगवतः सुन्दरसृष्टिः अद्भुतकलाकौशलस्य अनेकरूपेण विवृता भवति ।
एते वृक्षाः लताश्च भिन्नरसस्वादफलं, असंख्यरूपवर्णपुष्पाणि च ददति । ते सर्वे नानाविधं गन्धं प्रसारयन्ति स्म ।
वृक्षाणां लतानां च कूपाः, तेषां शाखाः, पत्राणि च बहुविधाः सन्ति, प्रत्येकं भिन्नं प्रभावं त्यजति ।
यथा एतेषु सर्वेषु वनस्पतिषु गुप्ताग्निः समानः, तथैव ईश्वरप्रियाः जगति सर्वेषां प्राणिनां हृदयेषु एकेश्वरं निवसन्तं प्राप्नुवन्ति । (४९) ९.