यथा गोचरः स्वगवाः कानने अतीव सावधानतया चरति, केषुचित् क्षेत्रेषु न भ्रमति, ते च तृप्तिपर्यन्तं चरन्ति ।
यथा नृपः धर्मात्मा न्याय्यः प्रजाः शान्तिसमृद्धिषु जीवन्ति ।
यथा नाविकः अतीव सजगः कर्तव्यसचेतनः च भवति, तथैव तत् पोतं तत्र तीरं स्पृशति विना किमपि प्रतिकूलघटना ।
तथा च यः सत्यगुरुः भगवतः प्रकाशेन दिव्येन सह, पटस्य ताना-वेण-वत् विलीनः अभवत्, सः एव स्वस्य शिक्षाभिः मुक्तं शिष्यं जीवितुं शक्नोति। (४१८) ९.