कवित सवैय भाई गुरुदासः

पुटः - 418


ਜੈਸੇ ਗੁਆਰ ਗਾਇਨ ਚਰਾਵਤ ਜਤਨ ਬਨ ਖੇਤ ਨ ਪਰਤ ਸਬੈ ਚਰਤ ਅਘਾਇ ਕੈ ।
जैसे गुआर गाइन चरावत जतन बन खेत न परत सबै चरत अघाइ कै ।

यथा गोचरः स्वगवाः कानने अतीव सावधानतया चरति, केषुचित् क्षेत्रेषु न भ्रमति, ते च तृप्तिपर्यन्तं चरन्ति ।

ਜੈਸੇ ਰਾਜਾ ਧਰਮ ਸਰੂਪ ਰਾਜਨੀਤ ਬਿਖੈ ਤਾ ਕੇ ਦੇਸ ਪਰਜਾ ਬਸਤ ਸੁਖ ਪਾਇ ਕੈ ।
जैसे राजा धरम सरूप राजनीत बिखै ता के देस परजा बसत सुख पाइ कै ।

यथा नृपः धर्मात्मा न्याय्यः प्रजाः शान्तिसमृद्धिषु जीवन्ति ।

ਜੈਸੇ ਹੋਤ ਖੇਵਟ ਚੇਤੰਨਿ ਸਾਵਧਾਨ ਜਾ ਮੈ ਲਾਗੈ ਨਿਰਬਿਘਨ ਬੋਹਥ ਪਾਰਿ ਜਾਇ ਕੈ ।
जैसे होत खेवट चेतंनि सावधान जा मै लागै निरबिघन बोहथ पारि जाइ कै ।

यथा नाविकः अतीव सजगः कर्तव्यसचेतनः च भवति, तथैव तत् पोतं तत्र तीरं स्पृशति विना किमपि प्रतिकूलघटना ।

ਤੈਸੇ ਗੁਰ ਉਨਮਨ ਮਗਨ ਬ੍ਰਹਮ ਜੋਤ ਜੀਵਨ ਮੁਕਤਿ ਕਰੈ ਸਿਖ ਸਮਝਾਇ ਕੈ ।੪੧੮।
तैसे गुर उनमन मगन ब्रहम जोत जीवन मुकति करै सिख समझाइ कै ।४१८।

तथा च यः सत्यगुरुः भगवतः प्रकाशेन दिव्येन सह, पटस्य ताना-वेण-वत् विलीनः अभवत्, सः एव स्वस्य शिक्षाभिः मुक्तं शिष्यं जीवितुं शक्नोति। (४१८) ९.