कवित सवैय भाई गुरुदासः

पुटः - 102


ਜੈਸੇ ਕਛਪ ਧਰਿ ਧਿਆਨ ਸਾਵਧਾਨ ਕਰੈ ਤੈਸੇ ਮਾਤਾ ਪਿਤਾ ਪ੍ਰੀਤਿ ਸੁਤੁ ਨ ਲਗਾਵਈ ।
जैसे कछप धरि धिआन सावधान करै तैसे माता पिता प्रीति सुतु न लगावई ।

यथा सा कूर्मः स्वबालान् वालुकायाम् धारयति, यावत् तेषां परिचर्यायै पर्याप्तं समर्थाः न भवन्ति तावत् तेषां पालनं करोति, तथैव मातापितृणां प्रति एतादृशः प्रेम, चिन्ता च बालस्य लक्षणं न भवितुम् अर्हति

ਜੈਸੇ ਸਿਮਰਨ ਕਰਿ ਕੂੰਜ ਪਰਪਕ ਕਰੈ ਤੈਸੋ ਸਿਮਰਨਿ ਸੁਤ ਪੈ ਨ ਬਨਿ ਆਵਈ ।
जैसे सिमरन करि कूंज परपक करै तैसो सिमरनि सुत पै न बनि आवई ।

यथा क्रेनः स्वबालकानाम् उड्डयनं शिक्षयति, बहुमाइलपर्यन्तं उड्डयनेन निपुणतां च करोति, तथैव बालकः मातापितृणां कृते कर्तुं न शक्नोति ।

ਜੈਸੇ ਗਊ ਬਛਰਾ ਕਉ ਦੁਗਧ ਪੀਆਇ ਪੋਖੈ ਤੈਸੇ ਬਛਰਾ ਨ ਗਊ ਪ੍ਰੀਤਿ ਹਿਤੁ ਲਾਵਈ ।
जैसे गऊ बछरा कउ दुगध पीआइ पोखै तैसे बछरा न गऊ प्रीति हितु लावई ।

यथा गौः क्षीरेण बालकं पोषयति, पालयति च, तथैव बालः गोप्रेमस्नेहं च समानभावैः प्रतिकारं कर्तुं न शक्नोति ।

ਤੈਸੇ ਗਿਆਨ ਧਿਆਨ ਸਿਮਰਨ ਗੁਰਸਿਖ ਪ੍ਰਤਿ ਤੈਸੇ ਕੈਸੇ ਸਿਖ ਗੁਰ ਸੇਵਾ ਠਹਰਾਵਈ ।੧੦੨।
तैसे गिआन धिआन सिमरन गुरसिख प्रति तैसे कैसे सिख गुर सेवा ठहरावई ।१०२।

यथा सच्चः गुरुः सिक्खं आशीर्वादं ददाति तथा च तस्मै ईश्वरीयज्ञानं, चिन्तनं, भगवतः नामध्यानं च सुदृढं कृत्वा स्वप्रेमस्य अभिव्यक्तिं करोति, तथैव एकः भक्तः सिखः गुरुसेवायां समर्पणस्य, भक्तिस्य च समानस्तरं कथं उत्तिष्ठति? (१०२) ९.