यथा सा कूर्मः स्वबालान् वालुकायाम् धारयति, यावत् तेषां परिचर्यायै पर्याप्तं समर्थाः न भवन्ति तावत् तेषां पालनं करोति, तथैव मातापितृणां प्रति एतादृशः प्रेम, चिन्ता च बालस्य लक्षणं न भवितुम् अर्हति
यथा क्रेनः स्वबालकानाम् उड्डयनं शिक्षयति, बहुमाइलपर्यन्तं उड्डयनेन निपुणतां च करोति, तथैव बालकः मातापितृणां कृते कर्तुं न शक्नोति ।
यथा गौः क्षीरेण बालकं पोषयति, पालयति च, तथैव बालः गोप्रेमस्नेहं च समानभावैः प्रतिकारं कर्तुं न शक्नोति ।
यथा सच्चः गुरुः सिक्खं आशीर्वादं ददाति तथा च तस्मै ईश्वरीयज्ञानं, चिन्तनं, भगवतः नामध्यानं च सुदृढं कृत्वा स्वप्रेमस्य अभिव्यक्तिं करोति, तथैव एकः भक्तः सिखः गुरुसेवायां समर्पणस्य, भक्तिस्य च समानस्तरं कथं उत्तिष्ठति? (१०२) ९.