सुखदुःखलाभहानिजन्ममरणादिकानि सर्वाणि घटनानि सर्वविभुना लिखितेन वा पूर्वनिर्धारितेन वा भवन्ति। न किमपि जीवानां हस्ते अस्ति। सर्वं विभुस्य हस्ते अस्ति।
सर्वे जन्तवः कृतं फलं वहन्ति । यानि कर्माणि कुर्वन्ति तदनुसारेण फलं प्राप्नुवन्ति । सः एव सर्वशक्तिमान् मनुष्यान् नानाकर्मणां/कर्मणां निष्पादने प्रवृत्तं करोति।
एवं च आश्चर्यचकितः सर्वेषां मनसि एकः प्रश्नः उद्भवति यत् प्राथमिककारणं कः, ईश्वरः, मानवः वा कर्म एव? एतेषु कः कारणं न्यूनाधिकं वा ? किं निश्चयेन सम्यक् ? न किमपि आश्वासनस्य प्रमाणेन वक्तुं शक्यते।
स्तुतिनिन्दां सुखं दुःखं वा कथं गच्छति। आशीर्वादः किम् शापः किम् ? न किमपि निश्चयेन वक्तुं शक्यते। सर्वं भगवता एव भवति, कारणं च भवति इति केवलं तर्कयितुं शक्यते । (३३१) ९.