कवित सवैय भाई गुरुदासः

पुटः - 331


ਸੁਖ ਦੁਖ ਹਾਨਿ ਮ੍ਰਿਤ ਪੂਰਬ ਲਿਖਤ ਲੇਖ ਜੰਤ੍ਰਨ ਕੈ ਨ ਬਸਿ ਕਛੁ ਜੰਤ੍ਰੀ ਜਗਦੀਸ ਹੈ ।
सुख दुख हानि म्रित पूरब लिखत लेख जंत्रन कै न बसि कछु जंत्री जगदीस है ।

सुखदुःखलाभहानिजन्ममरणादिकानि सर्वाणि घटनानि सर्वविभुना लिखितेन वा पूर्वनिर्धारितेन वा भवन्ति। न किमपि जीवानां हस्ते अस्ति। सर्वं विभुस्य हस्ते अस्ति।

ਭੋਗਤ ਬਿਵਸਿ ਮੇਵ ਕਰਮ ਕਿਰਤ ਗਤਿ ਜਸਿ ਕਰ ਤਸਿ ਲੇਪ ਕਾਰਨ ਕੋ ਈਸ ਹੈ ।
भोगत बिवसि मेव करम किरत गति जसि कर तसि लेप कारन को ईस है ।

सर्वे जन्तवः कृतं फलं वहन्ति । यानि कर्माणि कुर्वन्ति तदनुसारेण फलं प्राप्नुवन्ति । सः एव सर्वशक्तिमान् मनुष्यान् नानाकर्मणां/कर्मणां निष्पादने प्रवृत्तं करोति।

ਕਰਤਾ ਪ੍ਰਧਾਨ ਕਿਧੌ ਕਰਮ ਕਿਧੌ ਹੈ ਜੀਉ ਘਾਟਿ ਬਾਢਿ ਕਉਨ ਕਉਨ ਮਤੁ ਬਿਸ੍ਵਾਬੀਸ ਹੈ ।
करता प्रधान किधौ करम किधौ है जीउ घाटि बाढि कउन कउन मतु बिस्वाबीस है ।

एवं च आश्चर्यचकितः सर्वेषां मनसि एकः प्रश्नः उद्भवति यत् प्राथमिककारणं कः, ईश्वरः, मानवः वा कर्म एव? एतेषु कः कारणं न्यूनाधिकं वा ? किं निश्चयेन सम्यक् ? न किमपि आश्वासनस्य प्रमाणेन वक्तुं शक्यते।

ਅਸਤੁਤਿ ਨਿੰਦਾ ਕਹਾ ਬਿਆਪਤ ਹਰਖ ਸੋਗ ਹੋਨਹਾਰ ਕਹੌ ਕਹਾਂ ਗਾਰਿ ਅਉ ਅਸੀਸ ਹੈ ।੩੩੧।
असतुति निंदा कहा बिआपत हरख सोग होनहार कहौ कहां गारि अउ असीस है ।३३१।

स्तुतिनिन्दां सुखं दुःखं वा कथं गच्छति। आशीर्वादः किम् शापः किम् ? न किमपि निश्चयेन वक्तुं शक्यते। सर्वं भगवता एव भवति, कारणं च भवति इति केवलं तर्कयितुं शक्यते । (३३१) ९.